Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 257
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिखरकाण्डः | ४३ ११३५ ११३६ ११३७ ११३९ ११४५ durrat कन्दभेदे कणेरुस्तु गणेरुवत् । वेश्येभी कर्णिकारेषु कटप्ररक्षदेवने ॥ विद्याधरेऽस्रपे रुद्रे कान्तारं दुर्गवर्त्मनि । महारण्योपसर्गाद्योः काननेक्षुविशेषयोः ॥ काश्मीरं पुष्करमूले टङ्ककुङ्कमयोरपि । कावेरी तु हरिद्रायां वेश्यायां सरिदन्तरे ॥ किर्मीरः शवले दैत्ये किशोरो हयशावके । सूर्ये शून्यथ किंशारुधन्यशु के शरेऽपि च ॥ ११३८ कुहरं गहरे छिद्रे कुकुरं ग्रन्थिपर्णके । कुक्कुरः वा कुबेरस्तु धनदे नन्दिपादपे || कुर्परौ जनुकणी कुमारोऽश्वानुचारके । युवराजे शिशौ स्कन्दे शुके वरुणपादपे ॥ कुमारं जायकनके कुमारी खपराजिता । नदीभिद्रीमतरणी कन्यकानवमाल्युमा || जम्बूद्वीपविभाग कुंटारं केवले रते । कुञ्जरोऽनेकपे कैसे कुञ्जरा धातकीदुमे ॥ पाटलायां कुठारुर्दुकीशयोः कूबरः पुनः । कुब्जे युगंधरे रम्ये केसरो नागकेसरे | तुरङ्गसिंहयोः स्कन्धकेशेषु बकुलद्रुमे । पुन्नागवृक्षे किञ्जल्के स्यात्केसरं तु हिङ्गुनि ॥ केदारः क्षेत्रभिद्यालवाले शङ्कर शैलयोः । केनारः कुम्भिनरके शिरःकपालसंधिषु || केटिरुंः शक्रगोपे स्यान्नकुले पाकशासने । 'कोट्टारो नागरे कूपे पुष्करिण्याश्च पाटके ।। ११४६ रस्स्करे भिक्षापात्रे धूर्त कपालयोः । खपुरो मस्तके पूगे लसके खपुरं घंटे ॥ ११४७ खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः । खण्डाभ्रमभ्रावयवे स्त्रीणां दन्तक्षतान्तरे ॥ ११४८ खदिरी शाके खदिरो दन्तधावनचन्द्रयोः । खिचिरस्तु शिवाभेदे खट्टा वारिवलिके || ११४९ खिजीरावहुत्वेच गरो बिलदम्भयोः । कुञ्जेऽथ गर्गरो मीने स्याद्वर्गरी तु मन्थनी ॥ ११५० गान्धारो रागसिन्दूरखरेषु नीवृदन्तरे । गायत्री खदिरे छन्दोविशेषे गोपुरं पुनः ॥ मुस्तके द्वार पूरे घर्घरस्तु नदान्तरे । चलद्वारिध्वनौ घूके चन्दिरश्चन्द्रहस्तिनोः ॥ चत्वरं स्यात्पथां श्लेषे स्थण्डिङ्गणयोरपि । चङ्कुरः स्पन्दने वृक्षे चतुरो नेत्रगोचरे ॥ चाटुकारे चण्डावपि चातुरको यथा । चमरचामरे दैत्ये चमरी तु मृगान्तरे || चिकुist गृहे केशे चञ्चलशैलयोः । पक्षिवृक्षभिदोश्चापि छिदिरोऽनौ परश्वधे । करवाले च रज्जौ च छिवरो वैरिधूर्तयोः । छित्वरं छेदनद्रव्ये जठरः कुक्षिद्धयोः ॥ ११५६ कठिने च जर्जरं तु वासवध्वजजीर्णयोः । जम्बीर: प्रस्थपुष्पाख्यशाके दन्तशठद्रुमे ॥ ११५७ जलेन्द्रो जम्भम्भोधौ वरुणेऽप्यथ झर्झरः । वद्ये नदे कलियुगे झलरीवत्तु झल्लरी ॥। ११५८ वाद्यभेदे केशचक्रे टङ्कारो ज्योरवेऽद्भुते । प्रसिद्धौ चाथ टगरङ्कणकेकराक्षयोः ॥ ११५९ aai aanter लम्पापटहवाद्ययोः । तमिस्रं तिमिरे कोपे तमिस्रा दर्शयामिनी ॥ ११६० ११५१ ११५२ ११५३ ११५४ ११५५ For Private and Personal Use Only ११४० ११४१ ११४२ ११४३ ११४४ १. ‘शणजा' गन्ध. २. 'कर्चूरं श...तालयोः । कठोरौ पूर्णकठिनौ' ख. ३. 'अब्ज' ग घ . ४. 'पुष्करे मूले' ख; 'पौष्करे मूले' ग घ ५. 'जानुकफोणी' ग घ ६. 'रामतरण्योषधिः' इति टीका. 'तरुणी' ख-ग-व. ७. 'कुटीरं कम्बले' ख; 'कुटीरं' गन्घ. ८. 'कोशे' ख. ९. 'कीटयोः ख. १०. ' केटति केटिरु: सियुगेरुनमेर्वादयः' इति टीका. ११. 'कैटिर: श' खः 'कोटिरः श' मेदिन्याम्. 'पुष्करिण्या नगर्याः पाटके एकदेशे' इति टीका. १२. 'खर्पर' ख. १३. 'घटे' ग. १४. 'वास्तुके' ख. १५. 'खिजिरा' ख; 'खिङ्घिरी' ग-व. १६. ‘अङ्गनयो' गन्ध. १७. ' चाटुकारे बुधे चक्रगण्डे चा ' ख; 'चटुकारे' गन्ध. १८. 'छित्वरो 'दैत्य' ख; 'छिदुरो वै' ग घ . १९. 'वृद्ध' ख. २०. ' वाद्ये नदे कलियुगे झल्लरीवत्तु झर्झरी' ख; 'वाद्यभाण्डे कलियुगे झल्लरीवत्तु झिल्लरी' ग घ. २१. ' केशवक्रे' ग घ . २२. 'भवेऽद्भु' ख. २२. 'टङ्कने केकराक्षके' ख; 'टङ्कणेकराक्षके' गन्घ.

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313