Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । श्वशुर्यो देवरे श्याले शाण्डिल्यः पावकान्तरे । विल्वे मुनौ च शालेयं शतपुष्पाहयौषधौ ।। ११०७ क्षेत्रे च शालिधान्यस्य शीर्षण्यं शीर्षरक्षणे । शीर्षण्यो विशदे केशे शैलेयं शैलसंभवे ॥ ११०८ सिन्धूत्थे तालपां च शैलेयस्तु मधुव्रते । समयः शपथे भाषासंपदोः कालसंविदोः ॥ ११०९ सिद्धान्ताचारसंकेतनियमावसरेषु च । क्रियाकारे च निर्देशे संस्त्यायो विस्तृतौ गृहे ॥ १११० संनिवेशे संनयस्तु समवायानुसैन्ययोः । [सामर्थ्य योग्यताशक्त्योः सौरभ्यं गुणगौरवे ॥ ११११ सौगन्ध्यं चारुतायां च हिरण्यं पुनरक्षये । प्रधानधातौ कनके मानभेदे कपर्दके ॥ १११२ द्रविणाकुप्ययोश्चापि हृच्छयो मन्मथात्मनोः । हृदयं वक्षसि स्वान्ते वृकायाममरः सुरे।। १११३ मुहीवृक्षेऽस्थिसंहारेऽप्यमरा त्वमरावती । स्थूणा दूर्वा गडूची चान्तरं रन्ध्रावकाशयोः ॥१११४ मध्ये विनार्थे तादर्थे विशेषेऽवसरेऽवधौ । आत्मीयात्मपरीधानान्तधिबाह्येष्वथावरम् ॥ १११५ चरमेऽवरा तु गौरीगजजङ्घान्त्यदेशयोः । अक्षरं स्यादपवर्गे परमब्रह्मवर्णयोः ॥ १११६ गगने धर्मतपसोरध्वरे मूलकारणे । अधरोऽनलहीनोष्टेष्वम्बरं व्योमवस्त्रयोः ॥ १११७ कसे सुरभिद्रव्येऽररं छदकपाटयोः । अङ्करो रोम्णि सलिले रुधिरेऽभिनवोद्गमे ॥ १११८ अजिरं दर्दुरे कार्य विषये प्राङ्गणेऽनिले । अशिरोऽर्के राक्षसेऽनावङ्गारो लातभौमयोः ॥ १११९ अण्डीरः शक्तनरयोरसुरः सूर्यदैत्ययोः । असुरा रजनीवास्योरगुरुस्त्वगरौ लघौ ॥ ११२० शिंशपायामथाहारो हार आहरणेऽशने । आसारो वेगवद्वर्षे सुहृद्धलप्रसारयोः ॥ ११२१ आकार इङ्गिताकृत्योराधारो जलधारणे । आलवालेधिकरणेऽप्याकरो निकरे खनौ ॥ ११२२ इतरः पामरेऽन्यस्मिन्नित्वरः क्रूरकर्मणि । पथिक दुर्विधे नीचे स्यादित्वर्यभिसारिका ।। ११२३ ईश्वरः स्वामिनि शिवे मन्मथेऽपीश्वराद्रिजा । उदरं तुन्दरणयोरुत्तरं प्रवेरोर्ध्वयोः ॥ ११२४ उदीच्यप्रतिवचसोरुत्तरस्तु विराटजे । उद्धारः स्याद्वणोद्धृत्योरुदारो दक्षिणो महान् ॥ १२२५ दातोर्वरा तु भूमात्रे सर्वसस्यान्य व्यपि । ऋक्षरं वारिधारायामृक्षरः पुनर्ऋत्विजि ॥ . ११२६ एकाग्रौ तद्गताव्यग्रावौशीरं शयनासने । उशीरजे चामरे च दण्डे च कररः खगे ॥ ११२७ करीरे ऋकचे दीने कर्बुरं काञ्चने जले । कर्बरो राक्षसे पापे शबले कन्दरोऽङ्कशे ॥ ११२८ विवरे च गुहायां च कर्करो मुकुरे दृढे । कदरः श्वेतखदिरे क्रकचक्षुद्ररोगयोः ॥ ११२९ कर्परस्तु कटाहे स्याच्छत्रभेदकपालयोः । कैंडूरं कुत्सिते तक्रे कडारो दासपिङ्गयोः ॥ ११३० केआरः कुञ्जरे सूर्ये जरटे द्रुहिणे मुनौ । करीरः कलशे वंशाङ्कुरवृक्षविशेषयोः ॥ ११३१ कलत्रं श्रोणी भार्यायां दुर्गस्थाने च भूभुजाम् । कटिनं तु कटीवस्त्रे रसनाचर्मभेदयोः ॥] ११३२ कच्छुरः पुंश्चले पामासहिते कच्छुरा संढी । दुःस्पर्शा शेकशिम्बी च कवरं लवणाम्लयोः ॥११३३ कबरी केशविन्यासशाकयोः कन्धरोऽम्वुदे । कन्धरा तु शिरोधौ स्यात्कशेरु पृष्ठकीकसे ||११३४
१. 'विटे' ख. २. 'औषधे' ख-ग-घ. ३. 'शालिधैन्यस्य' ख. ४. धनुचिहान्तर्गतपाठो ग-य-पुस्तकयोस्त्रुटितः. ५. 'भानभे' ख. ६. 'आत्मात्मीयप' ख; 'आत्मीयान्तःप' ग घ. ७. 'अपामार्गे' ग-व. ८. 'अम्बरे' ख. ९. 'अन्तद्धि' ख. १०. 'कार्पासे सुरभिद्रव्ये रदच्छदकपापयोः' ग-घ. ११. 'रोम्नि' ग-घ. १२. 'रास्योः' ग-ध. १३. 'अथावीरा नारीपतिसुतोकिता । रजसासंयुताप्युक्ता' ख. १४. 'वेल' ख. १५. 'प्रवणोर्ध्व' ग-घ. १६. 'क्रकरः' ग-घ. १७. 'कन्दुरेऽङ्करे' ग-ध. १८. 'ककरं ख. १९. धनुश्चिन्हान्तर्गतपाठ: ख-पुस्तके त्रुटितः. २०. 'शाही' ख; 'शटी' ग-घ. २१. 'सूक' ख-ग-व.
For Private and Personal Use Only

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313