Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 230
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । खरो रक्षोन्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च । खरुः स्यादवहरयोर्दर्पदन्तसितेषु च ॥ ४१४ खुरः शफे कोलदले गरस्तूपविषे विषे । रोगे गरं स्यात्करणे गात्रमङ्गशरीरयोः ॥ ४१५ गजाग्रदेशेऽथ गिरिः पूज्येऽक्षिरुजि कन्दुके । शैले गिरियके गीर्णावपि गुन्द्रस्तु तेजने ॥ ४१६ गुन्द्रा प्रियङ्गौ कैवर्तीमुस्तके भद्रमुस्तके । गुरुमहत्याङ्गिरसे पित्रादौ धर्मदेशके ॥ ४१७ अलघौ दुर्जरे चापि गृध्रो गृनौ खगान्तरे । गोत्रं क्षेत्रेऽन्वये छत्रे संभाव्यबोधवर्त्मनोः ॥ ४१८ वने नानि च गोत्रोऽद्रौ गोत्रा भुवि गवां गणे । गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि ४१९ विशदे गौरं तु श्वेतसर्पपे पद्मकेसरे । गौर्युमानग्निकोर्वीषु प्रियङ्गौ वरुणस्त्रियाम् ॥ ४२० रजन्यां रोचनीनद्यार्घस्रो वासरहिंस्रयोः । घोरो हरे दारुणे च चरः स्याज्जङ्गमे स्पशे ॥ ४२१ चले द्यूतप्रभेदे च चक्रं प्रहरणे गणे । कुलालाद्युपकरणे गष्टे सैन्यरथाङ्गयोः ॥ ४२२ जलावते दम्भे चक्रः कोके चन्द्रोऽम्बुकाम्ययोः । स्वर्णे सुधांशौक पूरे कम्पिल्ये मेचकेऽपि च ४२३ चरर्हव्यान्ने भाण्डे च चारो बन्धासर्पयोः । गतौ पियालवृक्षे च चित्रं खे तिलकेऽद्भुते ॥ ४२४ आलेख्ये कर्बुरे चित्रा त्वाखुपर्णीसुभद्रयोः । गोडम्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः ॥ ४२५ चीरं वाससि चूडायां गोस्तने सीसपत्रके । चीरी कच्छाटिकाझिल्लयोश्चक्रस्त्वम्लेऽम्लवेतसे ४२६ वृक्षाम्ले चुक्री चाङ्गेयां चैत्रो मासाद्रिभेदयोः । चैत्रं मृतकचैये च चौरो दस्युसुगन्धयोः ।। ४२७ छत्रं स्यादातपत्राणे छत्रा मधुरिकौषधौ । धान्याके च शिलीन्धे च छिद्रं विवररन्ध्रवत ।। ४२८ गर्ने दोषे जारस्तृपपतौ जार्योषधीभिदि । जीरस्त्वजाज्या खड्ने च टारो लिङ्गतुङ्गयोः ॥ ४२९ तत्रं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः । अगदे कुटुम्बकृये तन्तुवाने परिच्छदे ॥ ४३० श्रुतिशाखान्तरे शास्त्रे करण अर्थसाधके । इतिकर्तव्यतातन्त्वोस्तत्री स्याहुल्लकीगुणे ॥ ४३१ अमृतायां च नद्रयां च शिगयां वपुषोऽपि च । तरिर्दशायां वेडायां वस्त्रादीनां च पेटके ।।४३२ तन्द्री निद्रा प्रमीला च तारो निर्मलमौक्तिके । मुक्ताशुद्धावुचनादे नक्षत्रनेत्रमध्ययोः ।। ४३३ तारं रूप्ये तारा बुद्धदेव्यां सुरगुरुस्त्रियाम् । सुग्रीवपत्यां तानं तु शुल्वे शुल्बनिभेऽपि च ॥४३४ तीनं कटूष्णात्यर्थेषु तीव्रा तु कटुरोहिणी । गण्डदूर्वासुरी तीरो वङ्गे तीरं पुनस्तटे ॥ ४३५ तोत्रं वेणुके प्रतोदे दरः स्याद्भयगर्तयोः । दरी तु कन्दरे दस्रः खरो दस्रौ रवः सुतौ ॥ ४३६ द्वारं निर्गमेऽभ्युपाये धरः कूर्माधिपे गिरौ । कर्पासतुलेऽथ धरा मेदोभमिजरायुष ॥ ४३७ धारो जलधरासारवर्षणे स्यादृणेऽपि च । धारोत्कर्षे खगाद्यग्रे सैन्याने वाजिनां गतौ ॥ ४३८ जलादिपाते संतत्यां धात्री भुव्युपमातरि । आमलक्यां जनन्यां च धीरो ज्ञे धैर्यसंयुते ॥ ४३९ खैरे धीरं तु घुसृणे नरो मर्येऽच्युतेऽर्जुने । नरं तु गमकर्पूरे नक्रं नासानदारुणोः॥ ४४० नको यादसि नीनं तु वलीकवननेमिषु । चन्द्रे च रेवतीभे च नेत्रं वस्त्रे मथो गुणे ॥ ४४१ मूलाक्षिनेतृषु परो दगन्यश्रेष्ठशत्रुषु । परं तु केवलं पत्रं यानं पक्षश्छदश्छुरी ॥ ४४२ १. 'गैरीयके' ख-ग-घ. 'गिरियको गिरिगुडः काष्ठादिमयं क्रीडनकम्' इति टीका. २. 'कैवल्' ख-ग-ध. ३. 'दुधरे' ख. ४. 'वसर्पयोः' क-ग-ध. ५. 'कच्छाटिका पश्चाल्लम्बमानपरिधानपश्चादञ्चलम्' इति टीका. ६. 'लिङ्गः खड्गः' इति टीका. ७. 'लङ्ग' ख-ग-घ. ८. 'स्वराष्ट्रचिन्तायां' ख. ९. 'शुल्वनिमोऽरुणः' इति टीका. १०. 'कर्पासमूले ख. ५१. 'नी, ख-ग-ध. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313