Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
३७
९६८
९६९
९७०
९७१
९७२
९७३
९७४
९७५
९७६
९७८
९७९
९८०
कौपीनं गुह्यदेशे स्यादकार्ये चीवरान्तरे । कौलीनं जनवादे हि पशुपक्षिशुनां युधि ॥ अकार्ये गुह्यकौलीन्ये गहनं वनदुःखयो: । गरे कलिले चापि गन्धनं तु प्रकाशने ॥ सूचनोत्साहहिंसासु गर्जनं स्तनिते क्रुधि । गृञ्जनं विषदिग्धस्य पशोर्मासे रसोनके ॥ गोस्तनो हारभेदे स्यागोस्तनी हारहरिका । घट्टना चलनावृयोश्चलन: पादर्कम्पयोः ॥ चलनं कम्पे चलनी चौरीभिद्वस्त्रधर्धरी । चन्दनो वानरभिदि श्रीखण्डे चन्दनी नदी || चेतनः स्यात्सहृदयप्राणिनोश्चेतना तु धीः । चीलकी तु नागरङ्गे किष्कुपर्वकरीरयोः ॥ छर्दनोऽलम्बुषे निम्बे छर्दनं वमनेऽपि च । छदनं पर्णगरुतोइछेदनं कर्तने भिदि ॥ जयनं विजयेऽश्वादिसंनाहे जघनं कटौ । स्त्रियाः श्रोणिपुरोभागे जवनो वेगिवेगयोः ॥ वेग्यश्वे नीवृति जवन्यपट्ट्यामौषधीभिदि । जीवनस्तु 'पुत्रजीवे जीवनं वृत्तिवारिणोः ॥ स्याज्जीवना तु मेदायां जीवनी तु मधुस्रवा । तेंलिनं विरले स्वच्छे स्तोकेऽथ तपनो रवौ ।। ९७७ भल्लाते नरके ग्रीष्मे तलुनो यूनि मारुते । तमोघ्नो वह्निसूर्येन्दुबुद्ध केशवशंभुषु || तपस्वी तापसे दीने तरस्वी वेगशूरयोः । तेमनं व्यञ्जने क्लेदे तेमनी चुल्लिभिद्यपि॥ तोदनं व्यपने तोत्रे दहनो दुष्टचेष्टिते । भल्लाते चित्रकेनौ च दमनो वीरपुष्पयोः ॥ दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः । स्वप्नलोचनयोश्चापि दंशनं वर्मदंशयोः ॥ द्विजन्मा वौ रदे विप्रे दुर्नामा पुनरर्शसि । दुर्नामा दीर्घकोरैयां स्याद्देवनोऽक्षेऽथ देवनम् ॥९८२ व्यवहारे जिगीषायां क्रीडायां धमनोऽनले । क्रूरे भस्त्राध्मापके च धमनी कंधरा सिँग || ९८३ दरिद्रा च धावनं तु गते शौचेऽथ नन्दनम् । इन्द्रोद्याने नन्दनस्तु तनये हर्षकारिणि ॥ नलिनं नलिकातोयाम्बुजेषु नलिनी पुनः । पद्माकरे गङ्गाजिन्यो निधनं कुलनाशयोः || निदानं कारणे शुद्धौ तपसः फलयाचने । वत्सदाम्न्यवसाने च धनं युधि दौर || प्रधानं प्रकृतौ बुद्धावुत्तमे परमात्मनि । महामात्रे प्रसूनं तु प्रसूते फलपुष्पयोः ॥ प्रज्ञानं बुद्धौ च च स्यात्प्रसन्नं प्रसादवत् । प्रसन्ना तु मदिरायां पवनो वायुवयोः ॥ पवनं पुनरापाके पद्मिनी योषिदन्तरे । अब्जेऽजिन्यां सरस्यां च पावनं जलकृच्छ्रयोः ॥ ९८९ पावनः पावके सिहेऽध्यासे पावयितर्यपि । पावनी तु हरीतक्यां पाठीनो गुग्गुलद्रुमे ॥ ९९० पाठके मीनभेदे च पिशुनः सूचके खले । केप्यास्ये पिशुना स्पृका स्यात्पिशुनं तुकुङ्कुमम् ||९९१ पीतनं तु हरिताले पीतदारुणि कुङ्कुमे । पीतनः पुनराम्राते पूतना तु हरीतकी ॥ ९९२ वैध्या च वासुदेवस्य पृतनानीकिनी चमूः । सेना सैन्यविशेषश्च फाल्गुनो मासपार्थयोः || ९९३ नदीजेऽर्जुनवृक्षे च फल्गुनी पूर्णिमाभिदि । भवनं सदने भावे भण्डनं कवचे युधि । ९९४
९८१
९८४
९८५
९८६
९८७
९८८
२३
१. 'चाम्बरान्तरे' ग. २. 'कायगुह्ये च कौ' ख. ३. 'स्वनिते' ग. ४. 'दग्धस्य' ख ५. 'तूरिका' ख. ६. 'कम्प्रयोः' ख. ७. 'वारीभिः ' ग. ८. 'चोलना तु' ख; 'चोलनं तु नागरङ्गम्' ग ९. 'पर्ण गरुते' ग. १०. 'स्त्रियः श्रेणि' ग. ११. ' भवेत्पुत्रे' ग घ १२. 'श्रवा' ख १३ 'तलनं' ख. १४. 'वेगिशू' ग घ १५. 'दृहनो दु' ख; 'दहने दु' ग-घ. १६. 'द्विजन्मानौ रदविप्रौ' ग घ १७. 'दुर्नाम' ग घ १८. 'कोशी' ग-घ. १९. 'अनले' ग-ध. २०. 'शिरा' ग घ २१. 'प्रधान' ग घ २२ ' दारुणे' ख. २३. 'सिद्धे व्यासै' ग. २४. 'प्रार्थना याच स्मृता । अभियाने रोधने च' इति ख- पुस्तकेऽधिकः पाठः २५. 'कप्यासं कपिमुखम् ' इति टीका. 'कार्पासे' ग घ. २६. 'दुग्धदा वा' ग घ २७. 'फल्गुनीपू' ख.
For Private and Personal Use Only

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313