________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
३७
९६८
९६९
९७०
९७१
९७२
९७३
९७४
९७५
९७६
९७८
९७९
९८०
कौपीनं गुह्यदेशे स्यादकार्ये चीवरान्तरे । कौलीनं जनवादे हि पशुपक्षिशुनां युधि ॥ अकार्ये गुह्यकौलीन्ये गहनं वनदुःखयो: । गरे कलिले चापि गन्धनं तु प्रकाशने ॥ सूचनोत्साहहिंसासु गर्जनं स्तनिते क्रुधि । गृञ्जनं विषदिग्धस्य पशोर्मासे रसोनके ॥ गोस्तनो हारभेदे स्यागोस्तनी हारहरिका । घट्टना चलनावृयोश्चलन: पादर्कम्पयोः ॥ चलनं कम्पे चलनी चौरीभिद्वस्त्रधर्धरी । चन्दनो वानरभिदि श्रीखण्डे चन्दनी नदी || चेतनः स्यात्सहृदयप्राणिनोश्चेतना तु धीः । चीलकी तु नागरङ्गे किष्कुपर्वकरीरयोः ॥ छर्दनोऽलम्बुषे निम्बे छर्दनं वमनेऽपि च । छदनं पर्णगरुतोइछेदनं कर्तने भिदि ॥ जयनं विजयेऽश्वादिसंनाहे जघनं कटौ । स्त्रियाः श्रोणिपुरोभागे जवनो वेगिवेगयोः ॥ वेग्यश्वे नीवृति जवन्यपट्ट्यामौषधीभिदि । जीवनस्तु 'पुत्रजीवे जीवनं वृत्तिवारिणोः ॥ स्याज्जीवना तु मेदायां जीवनी तु मधुस्रवा । तेंलिनं विरले स्वच्छे स्तोकेऽथ तपनो रवौ ।। ९७७ भल्लाते नरके ग्रीष्मे तलुनो यूनि मारुते । तमोघ्नो वह्निसूर्येन्दुबुद्ध केशवशंभुषु || तपस्वी तापसे दीने तरस्वी वेगशूरयोः । तेमनं व्यञ्जने क्लेदे तेमनी चुल्लिभिद्यपि॥ तोदनं व्यपने तोत्रे दहनो दुष्टचेष्टिते । भल्लाते चित्रकेनौ च दमनो वीरपुष्पयोः ॥ दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोः । स्वप्नलोचनयोश्चापि दंशनं वर्मदंशयोः ॥ द्विजन्मा वौ रदे विप्रे दुर्नामा पुनरर्शसि । दुर्नामा दीर्घकोरैयां स्याद्देवनोऽक्षेऽथ देवनम् ॥९८२ व्यवहारे जिगीषायां क्रीडायां धमनोऽनले । क्रूरे भस्त्राध्मापके च धमनी कंधरा सिँग || ९८३ दरिद्रा च धावनं तु गते शौचेऽथ नन्दनम् । इन्द्रोद्याने नन्दनस्तु तनये हर्षकारिणि ॥ नलिनं नलिकातोयाम्बुजेषु नलिनी पुनः । पद्माकरे गङ्गाजिन्यो निधनं कुलनाशयोः || निदानं कारणे शुद्धौ तपसः फलयाचने । वत्सदाम्न्यवसाने च धनं युधि दौर || प्रधानं प्रकृतौ बुद्धावुत्तमे परमात्मनि । महामात्रे प्रसूनं तु प्रसूते फलपुष्पयोः ॥ प्रज्ञानं बुद्धौ च च स्यात्प्रसन्नं प्रसादवत् । प्रसन्ना तु मदिरायां पवनो वायुवयोः ॥ पवनं पुनरापाके पद्मिनी योषिदन्तरे । अब्जेऽजिन्यां सरस्यां च पावनं जलकृच्छ्रयोः ॥ ९८९ पावनः पावके सिहेऽध्यासे पावयितर्यपि । पावनी तु हरीतक्यां पाठीनो गुग्गुलद्रुमे ॥ ९९० पाठके मीनभेदे च पिशुनः सूचके खले । केप्यास्ये पिशुना स्पृका स्यात्पिशुनं तुकुङ्कुमम् ||९९१ पीतनं तु हरिताले पीतदारुणि कुङ्कुमे । पीतनः पुनराम्राते पूतना तु हरीतकी ॥ ९९२ वैध्या च वासुदेवस्य पृतनानीकिनी चमूः । सेना सैन्यविशेषश्च फाल्गुनो मासपार्थयोः || ९९३ नदीजेऽर्जुनवृक्षे च फल्गुनी पूर्णिमाभिदि । भवनं सदने भावे भण्डनं कवचे युधि । ९९४
९८१
९८४
९८५
९८६
९८७
९८८
२३
१. 'चाम्बरान्तरे' ग. २. 'कायगुह्ये च कौ' ख. ३. 'स्वनिते' ग. ४. 'दग्धस्य' ख ५. 'तूरिका' ख. ६. 'कम्प्रयोः' ख. ७. 'वारीभिः ' ग. ८. 'चोलना तु' ख; 'चोलनं तु नागरङ्गम्' ग ९. 'पर्ण गरुते' ग. १०. 'स्त्रियः श्रेणि' ग. ११. ' भवेत्पुत्रे' ग घ १२. 'श्रवा' ख १३ 'तलनं' ख. १४. 'वेगिशू' ग घ १५. 'दृहनो दु' ख; 'दहने दु' ग-घ. १६. 'द्विजन्मानौ रदविप्रौ' ग घ १७. 'दुर्नाम' ग घ १८. 'कोशी' ग-घ. १९. 'अनले' ग-ध. २०. 'शिरा' ग घ २१. 'प्रधान' ग घ २२ ' दारुणे' ख. २३. 'सिद्धे व्यासै' ग. २४. 'प्रार्थना याच स्मृता । अभियाने रोधने च' इति ख- पुस्तकेऽधिकः पाठः २५. 'कप्यासं कपिमुखम् ' इति टीका. 'कार्पासे' ग घ. २६. 'दुग्धदा वा' ग घ २७. 'फल्गुनीपू' ख.
For Private and Personal Use Only