________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । जननी बाहुबलिनोऽप्यगाधोऽस्ताघरन्ध्रयोः । अवधिः स्यादवधाने कालसीमविलेष्वपि ॥ ९४० आनद्धं बद्धमुरजाद्याविद्धः क्षिप्तचक्रयोः । आबन्धो भूषणे प्रेम्णि बन्धेऽथोत्सेध उच्छ्ये ९४१ संहननेऽप्युपाधिस्तु कर्मध्याने विशेषणे । कुटुम्बव्यापृते छान्युपधिर्व्याधिचंक्रयोः ॥ ९४२ कबन्धं तुन्दे रुण्डेप्सु कबन्धो राहुरक्षसोः । दुविधो दुर्जने निःस्वे न्यग्रोधो वटपादपे ॥ ९४३ शम्यां व्यामे न्यग्रोधी तु मोहनाख्यौषधीभिदि । वृषपर्यो निषधस्तु पर्वते कठिने स्वरे ॥ ९४४ देशतद्राजयोश्चापि निरोधो नाशरोधयोः । प्रसिद्धो भूषिते ख्याते प्रणिधिर्याचने चरे ॥ ९४५ परिधिर्यज्ञियतः शाखायामुपसूर्यके । मागधो मगधोद्भूते शुक्लजीरकबन्दिनोः ॥ ९४६ वैश्यतः क्षत्रियापुत्रे मागधी स्यात्तु पिप्पली । यूथी भाषाविशेषश्च विवुधः पण्डिते सुरे ॥ ९४७ विस्रब्धोऽनुटे शान्ते विश्वस्तात्यर्थयोरपि । विवधो वीवधो भारे पर्याहाराध्वनोरपि ॥ ९४८ संबाधः संकटे योनौ संरोधः क्षेपरोधयोः । संनद्धो वर्मिते व्यूढे समाधिः स्यात्समर्थने ॥ ९४९ चित्तैकायनियमयोोने संनिधिरन्तिके । प्रत्यक्षे चाथ संसिद्धिः सम्यक्सिद्धिस्वभावयोः ॥९५० अयनं पथि गेहेऽर्कस्योदग्दक्षिणतोगतौ । अम्लानस्त्वमले झिण्टीभेदेऽर्जुनं तृणे सिते ॥ ९५१ नेत्ररोगेऽर्जुनः पार्थे "हेये केकिनि दुमे । मातुरेकसुते चार्जुन्युषा गौः कुट्टनी सरित् ॥९५२ अङ्गन प्राङ्गणे यानेऽप्यङ्गना तु नितम्बिनी । स्यादपानं गुदेऽपानस्तु तद्वायावअनं मशौ ॥ ९५३ रसाञ्जनेऽक्तौ सौवीरेऽथाअनो दिमतङ्गजे । अञ्जना हनुमन्मातर्यअनी लेप्ययोपिति ॥ ९५४ अवनं रक्षणप्रीत्योरर्यमा पितृदैवते । तरणौ सूर्यभक्तायामशनिवज्रविद्युतोः ॥ अरनिः कूपरे पाणी संप्रकोष्टतताङ्गुलौ । आसनं विष्टरे 'हस्तिस्कन्धे यात्रानिवर्तने ॥ ९५६ आसनो जीवकतरा वीसनी पण्यवीथिका । आपन्नं सापदि प्राप्तेऽप्यादानं वाजिभूषणे ॥ ९५७ ग्रहणेऽथोत्थानं सैन्यपौरुषे युधि पुस्तके । उद्यमोद्गमहर्षेषु वास्त्वन्तेऽङ्गनचैत्ययोः ॥ ९५८ मौलोत्सर्गेऽन्यथोत्तानः सुप्तोन्मुखागभीरयोः । उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने ॥ ९५९ उद्धानमुद्गमे चुल्ल्यामुदानः पवनान्तरे । सर्पभिद्युदरावर्ते कमनोऽशोकपादपे ॥ ९६० कामिकामाभिरूपेषु कठिनं निष्ठरोखंयोः । कठिनी तु खंटिका स्यात्कठिना गुडशर्करा ॥ ९६१ कर्तनं योषितां तूलसेवने छेदनेऽपि च । क्रन्दनं रोदने ह्वाने कैल्पनं क्लप्तिकर्तने ॥ ९६२ कल्पनेभसज्जनायां कलापी प्लसकेकिनोः । कञ्चकी जोङ्गकतरौ मैहल्ले पन्नगे विटे ॥ ९६३ काञ्चनं हेग्नि किञ्जल्के काञ्चनो नागकेसरे । उदुम्बरे काञ्चनारे पुन्नागे चम्पकेऽपि च ॥ ९६४ काञ्चनी तु हरिद्रायां कानीनः कन्यकासुते । कर्णे व्यासे काननं तु ब्रह्मास्ये विपिने गृहे ॥९६५ कुहनो मुषिके सर्प कुहना दम्भकर्मणि । कुण्डली वरुणे सपै मयूरे कुण्डलान्विते ॥ ९६६ केतनं सदने चिट्टे कृत्ये चोपनिमन्त्रणे । केसर्यर्वणि पुन्नागे नागकेसरसिंहयोः ॥ ९६७
१. 'बाहुबलिन आदिनाथपुत्रस्य' इति टीका. 'मर्यादया स्थितौ नार्याम्' ख. २. 'अस्थाघरन्ध्रयोः' ख. ३. 'वक्र' ख-ग. ४. 'धर्म' ख-ग. ५. 'वक्र' ख. ६. 'सलिले तुण्डे' ख; 'उदके' ग. ७. 'सोहनाख्यौषधीभिदि' ग. ८. 'निषेधः' ख. ९. 'श्वरे ख. १०. 'विश्रब्धोऽनु' ख-ग. ११. 'हैहये' ख-ग. १२. 'ककुभद्रु' ग. १३. 'कुहिनी' ख. १४. 'पशौ' खः 'मस्तै' ग. १५. 'सकोष्ठवितताङ्ग' ग. १६. 'हस्तस्क' ग. १७. 'आसीनी' ख. १८. 'आपन्नः' ख-ग. १९. 'चित्य' खः २०. 'मलोत्स' ख-ग. २१. 'उन्मुखग' ख-ग. २२. 'रोपयोः' ख-ग. २३. 'खट्टिका' ग. २४. 'शर्करी' ग. २५. 'कल्पने' ख-ग. २६. इभसज्जनायां हस्तिसज्ज। नायाम. 'कल्पने भस्वज्ज' ख. २७. 'सोविदल्ले नटेऽप्यहौ' ख. २८. 'मूषके' ख.
For Private and Personal Use Only