________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
३५
९१४
९२४
अश्वत्थेषपौर्णमास्यामतिथिः कुशनन्दने । कुध्यागन्तावथोपस्थः पायुमेड्राङ्कयोनिषु ॥ उन्माथो मारणे कूटयन्त्रघातकयोरपि । क्षवथुः कासे छिकायां कायस्थोऽक्षरजीवकः ॥ ९१५ परमात्मा च कायस्था हरीतक्यामलक्यपि । दमथो देमने दण्डे निर्ग्रन्थो निःस्वमूर्खयोः ९१६ (श्रमेण च निशीथस्तु रात्रिमात्रार्धरात्रयोः । प्रमथः शंकरगणे प्रमथा तु हरीतकी || मन्मथः कामचिन्तायां पुष्पचापकपित्थयोः) । रुदथः कुक्कुटशुनोर्वञ्चथः पिककालयोः ॥ वरूथं तु तनुत्राणे रथगोपन वेश्मनोः । वयःस्थो मध्यमवया वयःस्था शाल्मलीडुमे || ब्राह्मी गडूची काकोलीसूक्ष्मैलामलकीषु च । वमथुर्वमने कासे गंजस्य करसीकरे ॥ विदथो योगिनि प्राज्ञे शमथः सचित्रे शमे । शपथः कार आक्रोशे शपने च सुतादिभिः ।। ९२१ tarः स्यादजगरे निद्रालौ मरणेऽपि च । षड्ग्रन्थः करञ्जभेदे षड्ग्रन्था तु वचा सठी ९२२ समर्थः शक्तिसंपन्ने संबद्धार्थे हितेऽपि च । सिद्धार्थः सर्पपे शाक्यसिंहेऽन्त्यजिनवरि ॥ ९२३ अर्बुदः पर्वते मांसकीलके दशकोटिषु । अर्धेन्दुः स्यादतिप्रौढ स्त्रीयालियोजने || गलहस्ते नखाङ्केऽर्धचन्द्रेऽङ्गदस्तु वालिजे । अङ्गदं तु केयूरे स्यादेङ्गदा याम्यदिग्गजी ॥ ९२५ आस्पदं कृयपदयोरामोदो गन्धहर्षयोः । आक्रन्दो दारुणरणे सारात्ररुदिते नृपे || ९२६ क्षणदं तो क्षणदो गणके क्षणदा निशि । कपर्दी पार्वतीभर्तुर्जटाजूटे वराटके || कर्णान्दुः स्यात्कर्णपाश्युत्क्षिप्तिका कुमुदः कपौ । दिग्नागनागयोदैत्यविशेषे च सितोत्पले ॥ ९२८ कुमुदा कुम्भीगम्भार्योः कुसीदं वृद्धिजीवने । वृद्धयाजीचे कौमुदस्तु कार्तिके कौमुदीमा ॥ ९२९ गोविन्दस्तु गवाध्यक्षे वासुदेवे बृहस्पतौ । गोष्पदं गोखुर गवां च गतिगोचरे ॥ जलदो मुस्तके मेधे जीवदो रिपुवैद्ययोः । ग्रन्थिपर्णे तमोनुत्तु शशिमण्डवर्हिषु ॥ दादो विषभेदेस्यात्पारदे हिङ्गुलेऽपि च । दायादौ सुतसपिण्डौ धनदो दातृगुह्यकौ ॥ ९३२ नलदा मांस्यां नलदमुशीरमकरन्दयोः । नर्मदा रेवानिर्माल्योनिषादः श्वपचे स्वरे ॥ निर्वादस्यैतवादेऽपवादे च प्रमुदो मुदि । प्रमदा स्त्री प्रसादोऽनुग्रहस्वास्थ्य प्रेसत्तिषु ॥ ९३४ काव्यगुणे प्रल्हादस्तु निनादे दानवान्तरे । प्रतिपत्संविदि तिथौ प्रासादो राजमन्दिरे || ९३५ देवतायतने चापि मर्यादा स्थितिसीमयोः । माकन्दः स्यात्सहकारे माकन्द्यामलकी फले ॥९३६ मुकुन्दः पारदे रत्नविशेषे गरुडध्वजे । मेनादः केकिनि च्छागे माजरे वरदः पुनः ॥ ९३७ प्रसन्ने शान्तचित्ते च वरदा तु कुमारिका । विशदः पाण्डुरे व्यक्ते शारदो वत्सरे नवे ॥ ९३८ शरद्भवे पीतमुद्रे शालीनेऽप्यथ शारदी । तपर्णाम्बुपिप्पल्योः सुनन्दा रोचनाङ्गना ॥
९२७
९३० ९३१
९.३३
९३९
For Private and Personal Use Only
९१७
९१८
९.१९
९२०
1
1
१. 'गन्तावव्यथस्तु व्यथाहीने च पन्नगे । अव्यथा तु हरीतक्यामुपस्थो योनिलिङ्गयोः । उत्सङ्गगुदयोश्रापि समीप स्थितवत्यपि । उन्माथो' ख २. 'उदधस्ताम्रचूडे स्यान्महेन्द्र महकामुके । क्षवथुः ' ख ३. गोग्रन्थिस्तु करीषे स्याद्गोष्ठे गोजिह्विकौधौ । दमयो' ख. ४. 'दमके' ग घ ५. भिक्षुमूर्खयो:' ख ६. धनुश्चिन्हान्तर्गतपाठो गन्ध पुस्तकयो त्रुटितः ७. 'वञ्चतीति वञ्चथः' इति टीका. 'वर्चथः ' ख; 'वरूथः ' ग. ८. 'मातङ्ग क' ख. ९. 'शीकरे' ग. १०. 'श्रुतादि' ख; 'शपनं सुतादिशरीरस्पर्श:' इति टीका. ११. 'शयश्रु' ग. १२. 'निद्रादौ' ख. १३. 'अन्त्यजिनो महावीरस्तस्य वप्ता जनक:' इति टीका. 'व्यञ्जनव' ख; 'अपि जिनवसरि' ग. १४. 'अङ्गजा' ग. १५. 'रसे' ग. १६. 'तु भा' ख १७. 'क्षुर' ख. १८. 'तमोभित्तु' ख. १९. 'मार्त' ख. २०. इतः परमित्यधिकः पाठः- - 'तोयदो मुस्तके मेधे तोयदं नवनीतजे' ख. २१. 'दरदो वि' ख. २२. 'दोहदो गर्भलक्षणे । अभिलापे तथा गर्भे' ख २३. 'लोकवादे' ग. २४. 'प्रसक्तिपु' ग. २५. 'सप्तपर्ण्यम्बु' ग. २६. 'संभेदः सिन्धुसंगमे । पुष्पादीनां विकासेऽपि स्यात्सुनन्दा तु रोचने' ख.