________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः ।
८९७
व्रततिस्तु प्रतानियां विस्तारेऽप्यथ वापितम् । वीजाकृते मुण्डिते च व्याघातो योगविन्नयोः ८९१ घातेऽथ व्यायतं दीर्घे व्यापृतेऽतिशये दृढे । वासन्तः परपुष्टे स्यात्करभेऽवहिते विटे ॥ ८९२ वासन्ती माधवी पाटलास्वथ वासितम् । वस्त्रछन्ने ज्ञानमात्रे भावितेऽप्यथ वासिता ।। ८९३ aratorfaring वे सूर्येऽथ विश्रुतम् । ज्ञाते हष्टे प्रतीते च विदितं बुधिते श्रुते ॥ ८९४ विगतो निष्प्रभे व विविक्तो वैसुनन्दके । विविक्तं स्यादसंपृक्ते रहः पूतविवेकिषु ॥ ८९५ विधुतं कम्पिते त्यक्ते विकृतो रोग्यसंस्कृतः । बीभत्स विनीतस्तु निभृते निर्जितेन्द्रिये || ८९६ वाणिजे साधुवावे विनयग्राहिते हृते । विनतः प्रणते भुग्ने विनता पिटकाभिदि ॥ सुपर्णायां विहस्तस्तु विह्वले पण्डकेऽपि च । विश्वस्तः कृतविश्वासे विश्वस्ता विधवा स्त्रियाम्८९८ विजातो विकृते जाते विजाता तु प्रसूतिका । विवर्तो नर्तने संवेऽपावृतौ विकृती रुज ॥८९९ डिम्बे विकारे मंद्यादौ विपत्तिर्यातनापदोः । विच्छित्तिः स्यादङ्गरागे हाँवविच्छेदयोरपि ॥ ९०० विधाता दुहि कामे विनेता देशके नृपे । वृत्तान्तस्तु प्रकरणे कायै वार्ताप्रकारयोः ॥ ९०१ वृहती क्षुद्रवार्ताक्यां छन्दोवसनभेदयोः । महत्यां वाचि वार्धान्यां वेल्लितं कुटिले धुते ॥ प्लुते वेष्टितं लसके रुद्धे स्त्रीकरणान्तरे । शकुन्तो विहगे भासे श्रीपतिर्विष्णुभूपयोः ॥ शुद्धान्तः स्याद्रहः कक्षान्तरे राज्ञोऽवरोधने । संख्यावान्मंत सुधियोः सरस्वानुदधौ नदे ॥ ९०४ संवर्तः प्रलयेऽक्षेत्र संहतं मिलिते दृढे । स्खलितं छलिते शे संस्कृतं लक्षणान्विते ॥ भूषिते कृत्रिमे शस्ते संघातो घातसंघयोः । संहिता वर्णसंयोगे शास्त्रवेदैकदेशयोः ॥ स्थपतिः सौविदेऽधीशे वृहस्पतीष्टियज्वनि । कारुके च संततिस्तु तनये दुहितर्यपि ॥ परम्पराभवे पङ्कौ गोत्रविस्तारयोरपि । संनतिः प्रणतिध्वन्योः संगतिज्ञानसङ्गयोः ॥ संमतिर्वाञ्छानुमत्योः समितिर्युधि संगमे । साम्ये सभार्यामीर्यादौ संवित्तिर्ध्यविवादयोः ॥ ९०९ स्थापितं निश्चिते न्यस्ते स्तिमितौ निनिश्चलौ । सिकताः स्युर्वालुकायां सिकता सैकते रुजि ॥ सुकृतं तु शुभे पुण्ये सुविधानेऽय सुव्रता । सुखदोह्य सौरभेय्यां सुव्रतोऽर्हति सते || सुनीतिर्भुवमाता स्यात्सुनयोऽप्यथ सूनृतम् । मङ्गले प्रियसत्योक्तौ हसन्ती शाकिनीभिदि ॥ ९१२ मल्लिकाङ्गारधान्यो हारीतो विहगान्तरे । मुनौ छद्मन्यथाश्वत्थः पिप्पले गर्दभाण्डके || ९१३
९०२
९०३
९०५
9
९.०६
९०७
९०८
९११
1
१. ' विस्तारे वहतुः पथि । नृपभे वहतिधन्वां सचिवेऽप्यथ वापितम्' ख २. 'कोकिले मुद्रे' ख. ३. 'ज्ञानमात्रे यथा --- 'वासितं पादपेष्वपि' इति' इति टीका. 'ज्ञातमात्रे' व. ४. 'भाविते विहगारवे । वासिता करिणीना विहितं तु कृते श्रुते । विदितं स्वीकृते ज्ञाते विवस्वान्देवसूर्ययोः । विश्रुतं तु प्रतीते स्याज्ज्ञातपितयो - रपि । विगतो' ख. ५. 'वसुनन्दकः स्फुरक:' इति टीका. 'वस्तु निन्दके' ख; 'वसुनन्दने' ग घ ६. 'विवृतं ' ग-व. ७. 'वाक्यस्थे' ख. ८. 'qण्डकेऽकरे' ख. ९. 'मद्यादयो मद्यमांसनवनीतमधुदुग्धदधितैलपकान्नगुडरूपा दश' इति टीका | 'मघादौ' गन्ध १०. 'हावधिच्छेदयो' ग घ ११. 'देशिके' ग व. १२. 'बुधमितयो:' ख. १३. 'क्षुद्र' ग व १४. 'नरके च समाप्तिः स्यादवसाने समर्थने । संहिता' ख. १५. 'वाक्यानु' ख. १६. ईर्ष्या आदिर्यस्यासौ ईयांदि: । यदाह - 'ईर्ष्या भाषेपणादाननिक्षेपोत्सर्गसंज्ञकाः । पञ्चाङ्गः स मिति:' इति' इति टीका. 'सभायां संवित्तिः प्रतिपत्यविवादयोः ख ग घ . १७. ' सुनयः सुरतं पुनः । मैथुने सुरता देवभावे च सुहितः पुनः । तृप्तायुक्ते सुष्टुहिते सूनृतं प्रियसत्यवाक् । मङ्गलं च हसन्ती तु मल्लिकाङ्गारधानिका । स्मिताद्याशाकिनीभेदो हम्मितं क्षिप्तदग्धयोः । हारीतो मुनिभेदे स्यात्कैतवे विगान्तरे । हृषितं विस्मिते प्रीते प्रते हृष्टरोमणि । अश्वत्थो गर्दभाण्डे स्वात्पिप्पले संसृता जले । अश्वत्थेष' ख.
For Private and Personal Use Only