________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्तरकाण्डः। निवातो वातरहिते दृढसंनाह आश्रये । निर्मुक्तो मुक्तनिर्मोकभुजङ्गे निष्परिग्रहे ॥ ८६८ निशान्तं सदने शान्ते प्रभातेऽप्यथ निवृतिः। मोक्षे मृत्यौ सुखे सौख्ये निकृतिः शठशाठ्ययोः॥ भर्त्सनेऽभिभवे क्षेपे निक्रतिनिरुपद्रवे । अलक्ष्म्यां दिक्पतौ चापि नियती दैवसंयमौ ॥ ८७० प्रभूतमुद्गते प्राज्ये प्रसूतं जातपुष्पयोः । प्रतीतः सादरे प्राज्ञे प्रथिते ज्ञातहृष्टयोः ॥ ८७१ प्रहतं विस्तृतौ क्षुण्णे पलितं पङ्कतापयोः । पक्रकेशे केशपाके पण्डितः सिल्हधीमतोः ॥ ८७२ प्रणीत उपसंपन्ने कृते क्षिप्ते प्रवेशिते । संस्कृताग्नौ पर्याप्तं तु शक्ते पूर्ण निवारणे ॥ ८७३ यथेष्टे प्रेमृतस्त्वर्धाञ्जली वेगिविनीतयोः । तते च प्रसृता जङ्घा प्रमीतं प्रोक्षितेऽमृते ॥ ८७४ पर्यस्तं तु हते सस्ते प्रपातः सौप्तिके भृगौ । पर्वतो गिरिदेवोः पक्षतिः प्रतिपत्तिथौ ॥ ८७५ पक्षमूले प्रसूतिः स्यादपत्ये प्रसवेऽपि च । पद्धतिः पथि पङ्गौ च प्रकृतियोंनिशिल्पिनोः ॥८७६ पौरामात्यादिलिङ्गेषु गुणसाम्यस्वभावयोः । प्रत्ययात्पूर्विकायां च प्रततिविमृतिर्लता ॥ ८७७ प्रवृत्तिवृत्तौ वार्तायां प्रवाहे प्रार्थितं हते । याचिते शत्रुसंरुद्धे पार्वती दुपदात्मजा ॥ ८७८ सल्लकी जीवनी गौरी पिण्डितं गुणिते धने । पिशितं मांसं पिशिता मांसिका पीडितं पुनः८७९ वाधिते करणे स्त्रीणां यत्रान्तर्मदितेऽपि च । प्रोक्षितं सिक्तहतयोर्भरतः शबरे नटे॥ ८८० क्षेत्रे रामानुजे शास्र दौप्यन्तावृषभात्मजे । तन्तुवाये भारतं तु शास्त्रे द्वीपांशभिद्यपि ॥ ८८१ भारती पक्षिणीवृत्तिभिदोर्वाच्यथ भावितम् । वासिते प्राप्ते भासन्तो भे सूर्ये रम्यभासयोः ८८२ मथितं निर्जलघोले व्यालोडितनिघृष्टयोः । मालती युवतौ काचमाच्यां जातिविशल्ययोः ।। ८८३ ज्योत्स्नायां निशि नद्यां च मुपितं खण्डिते हृते । मंछितं सोच्छये मूढे रजतं दन्तिदन्तयोः८८४ धवले शोणिते हारे दुर्वणे ह्रदशैलयोः । रसितं स्वर्णादिलिप्ते रुतस्तनितयोरपि ॥ रेवती वलभार्यायां नक्षत्रभिदि मातृषु । रैवतः स्यादुज्जयन्ते सुवर्णालौ पिनाकिनि ॥ ८८६ रोहितो लोहिते मीने मृगे गेहीतकदमे । रोहितमृजशक्रास्त्रे धीरे ललितमीप्सिते ॥ ८८७ लडिते हारमेदे च लोहितो मङ्गले नदे। वर्णभेदे लोहितं तु कुङ्कुमे रक्तचन्दने ॥ ८८८ गोशीर्षे रुधिरे युद्धे वधित लिन्नपूर्णयोः । प्रसृते वनितं तु स्यात्प्रार्थिते सेवितेऽपि च ॥ ८८९ वनितोत्पादितात्यर्थरोगनार्यपि नार्यपि । वसतिः स्यादवस्थाने निशायां सदनेऽपि च ॥ ८९०
१. 'पुष्टौ' ख. २. 'साँस्थ्ये' ख. ३. 'केशस्य पाक: शौक्लयम्' इति टीका. शैलजाते' ख. ४. 'तृप्तौ' ख; 'तृसे' ग-घ. ५. 'कृच्छे दोघे च पर्याप्तिः परिरक्षणे । प्रातौ कामे प्रसृतोधी' ख. ६. 'प्रयातः' ग-ध. ७. 'सौप्तिको रात्रिधारी' इति टीका. निझरे' ख. ८. 'अवटे पतने कृच्छ्रे. पक्षतिः प्रतिपत्तिथा । पक्षमूले पर्वतस्तु देवा धरणीधरे । प्रसूतिः प्रसवोत्पत्तिः पुत्रेषु दुहितयपि । पद्धतिः' ख. ९. 'प्रवृत्तिवृत्तिवृत्तान्तप्रवाहेषु प्रवर्तते। प्रचित्तः शकटोन्मेये पलानामयुतद्वये । प्रकृतं तु प्रस्तुतेऽपि प्रकृतः प्रकृतिस्थिते । प्रार्थितं शत्रुसंरुद्धे याविते निहतेष्टयोः । पार्वती सल्लकी गौरी जीवनी द्रुपदात्मजा । पिण्डितं गणिते सान्द्रे पिशितं मांसवाचकम् । पिशिता मांसिकायां स्यात्पीडितं करणे स्त्रियाः । बाधिते यन्त्रसंमद्ये पुटितः त्यतपाटिते । हस्तिपुटे पृषतस्तु मी विन्दौ खरोहिते । श्वेतबिन्दुयुतेऽपि स्यात्प्रेषितं प्रेरिते गते । प्रोक्षितं' ख. १०. पार्वती' ग-ध.११. धने' ग-व.१२. यन्त्रितं मर्दिते' ग-घ. १३. दौष्मन्तौ भरतात्मजे' ग-ध.१४. 'यांच्यथ' ख.१५. महती तु बृहत्यां स्याहाणायां नारदस्य च । मालती' ख.१६. 'मुहूर्तमल्पकाले स्याडटिकाद्वितयेऽपि च । मूठितं' ख. १७. 'स्वनित' ग-य. २८. 'हरेऽनुरे' ख. १९. 'बलभेदे' ग-घ. २०. 'वृद्धयोः' ख.
.
For Private and Personal Use Only