________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । अस्वन्तमशभे क्षेत्रे चल्लयामनवधौ मृतौ । अमतिः काले चण्डे चाप्यतिर्वद्विवेधसोः ॥ ८३९ अग्निहोत्रिण्यगस्ति?मुन्योः स्याददितिर्भुवि । देवमातरि पार्वत्यामंहतिस्त्यागरोगयोः॥ ८४० आपातः पाते तत्कालेऽप्यादृतः सादरेऽर्चिते । आख्यातं भाषितेत्यादावाघ्राते प्रस्तशिविते ८४१ आप्लुतः स्नातके नातेऽप्यावर्तः पयसां भ्रमे । आवर्तने चिन्तने चान” जनपदे जने ॥ ८४२ ममरे नृत्यशालायामाहतं तु मृषार्थके । गुणिते ताडिते चाप्याध्मातः शब्दितदग्धयोः ॥ ८४३ वातरोगेऽप्यथास्फोतः कोविदागर्कपर्णयोः । आस्फोता गिरिकां च बनमल्लयामथाचित:८४४ छादिते शकटोन्मेये पलानामयुतद्वये । संगृहीतेऽप्यथायस्तः क्लेशिते तेजिते हते ॥ ८४५ कुद्धे क्षिप्तेऽथायतिः स्यात्प्रभावोत्तरकालयोः । दैर्घ्य सङ्गेऽप्याकृतिस्तु जातौ रूपे वपुष्यपि॥८४६ आयत्तिर्वासरे स्नेहे वशित्वे स्थाम्नि सीनि च । आसत्तिः संगमे लाभेऽप्यापत्तिः प्राप्तिदोषयोः॥ आपद्यपीङ्गितं तु स्यान्चेष्टायां गमनेऽपि च । उत्तप्तं चञ्चले शुष्कमांससंतप्तयोरपि ॥ ८४८ उचितं विदितेऽभ्यस्ते मिते युक्तेऽप्यथोत्थितम् । वृद्धिमत्प्रोद्यतोत्पन्नेषूदितं तद्गतोक्तयोः॥ ८४९ उद्धृतं स्यादुत्तुलिते परिभुक्तोज्झितेऽपि च । उषितं व्युषिते पुष्टेऽप्युच्छ्रितं तूच्चजातयोः ॥ ८५० प्रवृद्धे स्यादथोद्वान्त उद्गीणे निर्मदद्विपे । उदात्तो दातृमहतो«द्ये च स्वरभिद्यपि ॥ ८५१ उन्मत्तो मुचुकुन्दे स्यात्तगेन्मादयुक्तयोः । उदन्तः साधौ वार्तायामुद्धातः समुपक्रमे ॥ ८५२ मुद्गरेऽभ्यामयोगाय कुम्भकादित्रयेऽपि च । पादस्खलन उद्रङ्गेऽप्युन्नतिस्तार्ययोषिति ॥ ८५३ उदये च समृद्धावप्येधतुर्नरि पावके । क्रन्दितं रुदिते हतौ कलितं विदिताप्तयोः ॥ ८५४ किरातः स्यादल्पतनौ भूनिम्बम्लेच्छयोरपि । किराती कुट्टिनी गङ्गा कृतान्तोऽक्षेमकर्मणि ॥८५५ सिद्धान्तयमदैवेषु गजितो मत्तकुञ्जरे । गजितं जलदध्वाने ग्रंथितं हतहब्धयोः ॥ ८५६ आक्रान्ते च गरुत्मांस्तु विहग पन्नगाशने । गभस्तिः स्यादिनकरे स्वाहाकिरणयोरपि ।। ८५७ गोदन्तो हरिताले स्यात्संनद्धे दंशितेऽपि च । गोपतिः शंकरे पण्डे नृपतौ त्रिदशाधिपे ॥ ८५८ सहस्रकिरणे चापि ज्वलितो दग्धभास्वरौ । जयन्तावैन्द्रिगिरिशौ जयन्त्युमापताकयोः ॥ ८५९ जीवन्त्योमिन्द्रपुत्र्यां च जगती छन्दसि क्षितौ । जम्बूवप्रे जने लोके जामाता दुहितुः पतौ ८६० सूर्यावर्ते वल्लभे च जीमूतो वासवेऽम्वुदे । घोषकेऽद्रौ भृतिकरे जीवन्ती शमिवन्दयोः ॥ ८६१ जीवन्यां च गडच्यां च जीवातुर्जीवनौषधे । जीविते च जम्भितं तु विचेष्टितप्रवृद्धयोः ॥ ८६२ जृम्भायां स्फुटिते चापि त्वरितो वेगतद्वतोः। त्रिगर्तो गणिते देशे त्रिगर्ता कामुकस्त्रियाम् ८६३ थुर्पुर्यामथ तृणता तृणत्वे कार्मुकेऽपि च । दंशितो वर्मिते दष्टे स्रवन्ती द्रवन्त्यपि ॥ ८६४ नद्यामौषधिभेदे च द्विजातिाह्मणेऽण्डजे । दुर्जातं व्यसनासम्यग्जातयोरथ दुर्गतिः॥ ८६५ नरके निःस्वतायां च दृष्टान्तः स्यादुदाहृतौ । शास्त्रेऽथ निकृतं विप्रलब्धे विप्रकृतेऽधमे ।। ८६६ निरस्तः प्रेषितशरे संत्यत्ते त्वरितोदिते । निष्टयूते प्रतिहते च निमित्तं हेतुलक्ष्मणोः ॥ ८६७
१. 'अश्मन्त' ख; 'अश्वन्त' ग-ध. २. 'त्यादन्तिकचिह्नवेधसोः' ख. ३. 'अमिहोत्रेऽप्यगस्ति' ख. ४. 'संधिनि' ग-घ. ५. 'नाने' ख-ग-घ. ६. 'उद्त्तं' ग-घ. ७. 'दतुलिते' ख. ८. 'उदन्थे' ग-घ. ९. 'उद्धतौ' ख. १०. 'कपोतः पारावते स्यात्कवकाख्यविहंगमे । कापोतं मज्जने सूकपोतानां च संहतौ। किरात: ख, ११. 'प्रथितं' ग-घ. १२. 'न्त्यां सिंहपुत्र्यां' ग-घ. १३. 'शाकभेदे' ख. १४. 'प्रवृद्धे च विचेष्टिते' ख. १५. 'स्फुरिते' ख. १६. 'तानितं स्तनिते वस्त्रे वाद्यभाण्डे गुणे स्तृतौ । त्रिगर्तो' ख. १७. 'स्त्रियोः' ग-घ. १८ 'वद्वन्त्यपि' खः 'चन्द्रवत्यपि' ग-घ. १९. 'दारिये नरके चापि' ख.
For Private and Personal Use Only