________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः।
पुराणः षोडशपणे पूरणं वानतन्तुषु । पूरके पिष्टभेदे च (पूरणी शाल्मलिद्रुमे ॥ ८१३ प्रोक्षणं सेकवधयोर्भरणं वेतने भृतौ । भरणी शोणके भे च) भ्रमणी स्यादधीशितुः ॥ ८१४ क्रीडादौ कारुण्डिकायां भीषणं सल्लकीरसे । भीषणो दारुणेर्गाटे मत्कुणोऽश्मश्रुपूरुषे ॥ ८१५ उइंशे नारिकेरे च निर्विषाणगजेऽपि च । मसृणोऽकठिने स्निग्धे मसृणा स्यादतस्यपि ॥ ८१६ मार्गणं याचनेऽन्वेषे मार्गणस्तु शरेऽथिीन । यन्त्रणं बन्धने त्राणे नियमे रमणं पुनः ॥ ८१७ पटोलमूले जवने रमणो रासभे प्रिये । रोषाणो रोषणे हेमघर्षे पारद ऊपरे ॥ ८१८ रोहिणी सोमवल्के भे कण्ठरोगोमयोर्गवि । लोहिताकटुरोहिण्योलवणो राक्षसे रैसे ॥ ८१९ अस्थिभेदे लवणा लिट् लक्षणं नामचिह्नयोः । लक्ष्मणं च लक्षणस्तु सौमित्रौ लक्ष्मणो यथा ॥८२० लक्ष्मणः श्रीयुते लक्ष्मणौषधौ सारसस्त्रियाम् । वरुणोऽऽप्पतौ वृक्षे वरणो वरुणद्रुमे ॥ ८२१ प्राकारे वरणं वृत्यां वारणः स्यान्मतङ्गजे । वारणं तु प्रतिषेधे ब्राह्मणं विप्रसंहतौ ॥ ८२२ वेदे च ब्राह्मणो विप्रे वारुणी पश्चिमा सुरा । गण्डदूर्वा विषाणं तु शङ्गे कोलेभदन्तयोः ।। ८२३ विषाणी मेषशृङ्गयां स्याद्विपणिः पण्यहट्टयोः । पण्यवीथ्यां श्रमणस्तु निम्रन्थे निन्द्यजीविनि ॥८२४ घेवणो नक्षत्रभेदे श्रवणं अवसि श्रुतौ । शरणं रक्षणे गेहे वधरक्षकयोरपि ॥ ८२५ श्रीपर्णमग्निमन्थेऽब्जे श्रीपर्णी शाल्मलौ हठे । संकीर्णौ निचिताशुद्धौ सरणिः श्रेणिमार्गयोः॥८२६ सारणः स्यादतीसारे दशकन्धरमत्रिणि । सिंहाणं तु घ्राणमलेऽयःकिट्टे काचभाजने ॥ ८२७ सुषेणो विष्णुसुग्रीववैद्ययोः करमर्दके । सुवर्ण काञ्चने कर्षे सुवर्णाली मखान्तरे ॥ ८२८ कृष्णागुरुणि विस्ते च सुपर्णः कृतमालके । गरुडे स्वर्णचूडे च सुपर्णा विनताब्जिनी ॥ ८२९ हरणं तु हृतौ दोष्णि यौतकादिधनेऽपि च । हरिणौ पाण्डुसारङ्गौ हरिणी चारुयोषिति ॥ ८३० सुवर्णप्रतिमायां च हरितावृत्तभेदयोः । हर्षणस्तु श्राद्धदेवे हर्षके योगरुग्भिदोः ॥ ८३१ हरेणुः कुलयोषायां रेणुकायां सतीनके । हिरणं हिरण्यमिव वराटे हेम्नि रेतसि ॥ ८३२ अमृतं यज्ञशेषेऽम्बुसुधामोक्षेप्वयाचिते । अन्नकाञ्चनयोग्धौ खे स्वादुनि रसायने ॥ ८३३ घृते हृो गोरसे चामृतो धन्वन्तरौ सुरे । अमृतामलकी पथ्यागडूचीमाँगधीषु च ॥ ८३४ अनृतं कर्पणेऽलीके चाक्षतं स्यादहिंसिते । पण्डे लाजेवदितं तु वातव्याधौ हतेऽर्थिते ॥ ८३५ अजितस्तीर्थक-हेदे बुद्धे विष्णावनिर्जिते । अच्युतो द्वादशस्वर्गे केशवाभ्रष्टयोरपि ॥ ८३६ अव्यक्तं प्रकृतावात्मन्यव्यक्तोऽस्फुटमूर्खयोः । अनन्तं खे निरवधावनन्तस्तीर्थकृद्भिदि ॥ ८३७ विष्णौ शेषेऽप्यनन्ता तु गडूची भूर्दुरालभा । विशल्या लाङ्गली दूर्वा सारिवा हैमवत्यपि ॥ ८३८
१. धनुश्चिद्वयान्तःपाठो ग-घ-पुस्तकयो स्ति. २. 'अर्गाटोऽपामार्गः' इति टीका. 'गाढे' ग-घ. ३. 'उद्देशे क्षुद्रजन्तौ' इति टीका. 'उद्देशे' ख. ४. 'रुष्यति रोषाणः कल्याणपर्याणादयः इति साधुः' इति टीका. 'रोषणः क्रोधने' ख; रोषणोऽमर्षणे' ग-घ. ५. 'रोमोमयो' ख; 'रोगान्तरे' ग-ध. ६. 'बले' ग-घ. ७. 'अब्धि' ख. ८. 'ब्राह्मणी वाडवस्त्रियाम् । स्पृक्कायां पञ्जिकायां च वारुणी' ख. ९. 'श्रमणा सुलता मांसी मुण्डिनी च सुदर्शना । श्रवणो' ख. १०. 'निबिडा' ख. ११. 'सारणी त्वल्पसरिति प्रसारण्यौषधावपि । सिङ्घाणं' ख. १२. 'विस्त: षष्टिः पलशतानि' इति टीका. 'वित्ते' ख-ग-घ. १३. 'सुवर्णः' ग-घ. १४. 'यौतकद्रव्येऽप्यङ्गहारे भुजे हृतौ' ख; 'च हृतौ' ग-ध. १५. 'शेषाम्बु' ख; 'शेषे तु सुधामोक्षाप्स्वयाचिते' ग-ध. १६. 'स्वे' ग-ध. १७. 'माधवी' ख. १८. 'थिनि'ख. १९. 'सर्गे' ग-घ.
१३
For Private and Personal Use Only