________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८
अभिधान संग्रहः –८ अनेकार्थसंग्रहः ।
१००२
खलीकारे भट्टिनी तु ह्मण्यां नृपयोषिति । भावना वासना ध्यानं भुवनं लोकखाम्बुषु ॥ ९९५ भूतात्मा दुहिणे देहे मदनः सिक्थके स्मरे । राढे वसन्ते धत्तूरे मलिनं कृष्णदोषयोः ॥ ९९६ मलिनी रजस्वलायां मण्डनं तु प्रसाधने । मण्डनोऽलंकरिष्णौ स्थान्मार्जनो लोभशाखिनि ।। ९९७ मार्जनं शुद्धिकरणे मार्जना मुरजध्वनौ । मालिन्युमायां गङ्गायां चम्पावृक्षप्रभेदयोः ॥ ९९८ मायां मिथुन राशौ मिथुनं पुंस्त्रियोर्युगे । मुण्डनं रक्षणे क्षौरे मेहनं मूत्रशिनयोः ॥ ९९९ मैथुनं तसंगत्योर्यमनं यमबन्धयोः । यापनं कालविक्षेपे निरासे वर्तनेऽपि च ॥ योजनं तु चतुः कोश्यां स्याद्योगपरमात्मनोः । रसनं ध्वनिते स्वादे रसज्ञारास्नयोरपि ॥ रञ्जनं रञ्जके रक्तचन्दनेऽप्यथ रंजनी । मञ्जिष्टारोचनानीलीगुडासु रजनी निशि ॥ लाक्षानीलहरिद्रासु राधनं प्राप्तितोषयोः । साधने रेचनी गुण्डादन्ती रोनिका त्रिवृत् ॥ १००३ रोदनं त्वश्रुणि क्रन्दे रोचनः कूटशाल्मलौ । रोचना रक्तकहारे गोपिते वरयोषिति ॥ १००४ लङ्घनं भोजनत्यागे प्लवने क्रमणेऽपि च । ललामवलैलामाचे शृङ्गे चिह्नपताकयोः ॥ रम्ये प्रधाने भूषायां पुण्डे पुच्छप्रभावयोः । ललना स्त्रीनडिजिल्हा लाञ्छनं लक्ष्मसंज्ञयोः || १००६ लाङ्गली स्याद्वलभद्रे नालिकेरेऽथ लेखनम् । भूर्जे छेदे लिपिन्यासे व्यसनं निष्फलोद्यमे ||१००७ दैवानिष्टफले सक्तौ स्त्रीपानमृगयादिषु । पापे विपत्तावशुभे व्यञ्जनं श्मश्रुचिह्नयोः ॥ १००८ dadsara कादौ वमनं छर्दनेऽर्दने । वसनं छादने वस्त्रे वर्जनं त्यागहिंसयोः ॥ वर्धनं छेदने वृद्ध वर्धन तु गलन्तिका । वपनं मुण्डने बीजाधानेऽथ वर्तनी पथि ।। वर्तने तर्कपिण्डे च वनश्वा वितारके । शार्दूले गन्धमाजीरे वामनो दिग्गजेऽच्युते ॥
१००५
१०००
For Private and Personal Use Only
१००१
१००९
१०१०
१०११
१०१६
१०१७
वाहिनी नातदसिन्धुषु । स्याद्वाणिनी तु नर्तक्यां छेकमत्तस्त्रियोरपि ॥ १०१२ वितानं दके यज्ञे विस्तारे ऋतुकर्मणि । तुत्थे मन्दे वृत्तभेदे शून्यावसयोरपि || १०१३ विज्ञानं कर्मणे ज्ञाने विलग्नं मध्यलमयोः । विक्लिन्ना जीर्णशीर्णार्द्रा विलीनौ लीनविद्रुतौ ।। १०१४ विषघ्नः शिरीपतरौ विपना त्रिवृतामृता । विच्छन्नं तु कुटिले स्यात्समालब्धविभक्तयोः ॥ १०१५ विमानं देवतायाने संतभूमिगृहेऽपि च । विधानं हस्तिकवले प्रेरणेऽभ्यर्चने धने ॥ aadiपायविधिषु प्रकारे वैरकर्मणि । विपन्नों भुजगे नष्टे विश्वप्सा वह्निचन्द्रयोः || समीरणे कृतान्ते च विलासी भोगसर्पयोः । विषयी विषयासक्ते वैषयिकजने नृपे || कामे विषय पीके व्युत्थानं प्रतिरोधने । विरोधावरणे स्वैर वृत्तौ समधिपारणे ॥ वृजिनः केशे वृजिनं भुवे रक्तचर्मणि । वेष्टनं मुकुटे कर्णशष्कुल्युष्णीषयोर्वृतौ ॥ वेदना ज्ञाने पीडायां शयनं स्वापशय्ययोः । रते शमनस्तु यमे शमनं शौन्तिहिंसयोः ॥ १०२१ श्वसनं श्वासे श्वसनः पवने मदनद्रुमे । शकुनं स्याद्दैवशंसिनिमित्ते शकुनः खगे ॥ शकुनिः खगे करणभेदे कौरवमातुले । शतघ्नी तु वृश्चिकाल्यां शस्त्रभेदकरञ्जयोः ॥
१०१८
।
१०१९
१०२०
१०२२ १०२३
१. 'खलिकारे' ख. २. 'ब्राह्मण्यां ' ख ग घ ३. 'लोकनाकारखाम्बुपु' ग घ ४. 'अस्मरे' ग घ. ५. 'वृक्ष प्र' ख-ग. ६. 'निराशे' ख. ७. 'गजिनी' ग घ ८ 'स्नुहीपु' ख; 'गण्डासु' ग घ ९. 'गुन्द्रादं' ग घ. १०. 'रोचनका ' ग घ ११. 'कलामा ' ग घ. १२. 'नारी' ग घ १३. 'लाञ्चनं' ख. १४. 'लक्ष्यचिह्न ' ग-व. १५. 'पीठे' ग घ. १६. 'अपि प्रता' ख. १७. 'कोटे' ख; काण्डे' ग घ. १८. 'कदक उल्लोचः ' इति टीका. 'कल्लोले' ख. १९. 'वसथयोः ' ख. २० 'सप्तभूमगृ' खः 'सार्वभौम' ग-त्र. २१. 'भोगिस' ख-ग-घ २२, 'आचरणे' ख ग घ २३ 'शान्तहिं' ग घ .