________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
३९
३ त्रिस्वरकाण्डः। शासनं नृपदत्तोठया शास्त्राज्ञालेखशास्तिषु । शिखरी कोट्टकोयटयो?मेऽपामार्गशैलयोः॥ १०२४ शिखण्डी कुकुटे चित्रमेखले बर्हिबर्हयोः । भीष्मारौ बाणे शृङ्गारी सुवेषे क्रमुके द्विपे ॥ १०२५ श्लेष्मन्ना स्यान्मल्लिकायां कम्पिल्यकफणिज्जयोः। शोभन: सुन्दरे योगे सवनं स्नानयागयोः १०२६ सोमनिर्दलने चापि सदनं जलसद्मनोः । स्तननं कुन्थने मेघर्जितध्वनिमात्रयोः ॥ १०२७ स्पर्शनं हृषीके दाने स्पर्श च स्पर्शनोऽनिले । स्यन्दनं स्रवणे तोये स्यन्दनस्तिनिशे रथे ॥१०२८ संव्यानं छादने वस्त्रे समानो देहमारुते । वर्णभित्सत्समैकेषु संतानोऽपत्यगोत्रयोः ॥ १०२९ संततौ देववृक्षे च संस्थानं त्वाकृतौ मृतौ । चतुष्पथे संनिवेशे सजनं घट्टगुल्मके ॥ १०३० सज्जनस्तु कुलीने स्यात्सज्जनापि च कल्पना । संधानं तु संघटनेऽभिषवे संधिनी तु गौः १०३१ वृषाक्रान्ता कालदुग्धा [स्थापनं तु निवेशने । पुंसवने समाधौ च] साधनं सिद्धिसैन्ययोः १०३२ उपायेऽनुगमे मेण्टे निवृत्तौ कारके वधे । दापने मृतसंस्कारे प्रमाणे गमने धने ॥ १०३३ सुकर्मा योगभेदे स्यात्सत्क्रिये देवशिल्पिनि । सुदामा पर्वते मेघे सुधन्वा त्वष्टधन्विनोः ॥१०३४ सुपर्वा पर्वणि शरे त्रिदशे वंशधूमयोः । सूचना स्यादभिनये गन्धने व्यथने दृशि ॥ १०३५ सेवनं सीवनोपास्योः सेनानीः सैन्यपे गुहे । हायनोऽचिौहिर्वर्षं हादिनी वनविद्युतोः १०३६ हिण्डनं क्रीडारतयोर्यानेऽनूपस्तु सैरिभे । जलप्रायेऽप्यथावापः पानभेदालवालयोः ॥ १०३७ प्रक्षेपे भाण्डपंचनेऽप्याक्षेपः परिभर्सने । काव्यालंकरणाकृष्टयोः स्यादाकल्पस्तु मण्डने ॥ १०३८ कल्पने चाप्युलपस्तु गुल्मिनीतृणभेदयोः । उडुपः प्लवंशशिनोः कलापो बर्हतूणयोः ॥ १०३९ संहती भूषणे काश्यां कच्छपो मल्लबन्धके । कमठे कच्छपी वीणा सिपुर्भोज्यवस्त्रयोः ॥१०४० एकैकस्मिन्द्वयोश्चापि कश्यपो मुनिमीनयोः । काश्यप्युया कुतपस्तु छागकम्बलदर्भयोः ॥१०४१ वैश्वानरे दिनकरे द्विजन्मन्यतिथौ गवि । भागिनेयेष्टमांशेऽहो वाद्येऽथ कुटपो मुनौ ॥ १०४२ निष्कुटे मानभेदे च कुणपः पूतिगन्धिनि । शवे जिहापस्तु शुनि व्याने द्वीपिविडालयोः॥१०४३ पादपो द्रौ पादपीठे पादपा पादरक्षणे । रक्तपः स्याद्यातुधाने रक्तपा तु जलौकसि ॥ १०४४ विटपः पल्लवे स्तम्बे विस्तारे षिङ्गशाखयोः । सुरूपस्तु बुधे रम्ये प्राप्तरूपाभिरूपवत् ॥ १०४५ कदम्बः सर्षपे नीपे कैदम्ब निकुरुम्बके । कलम्बो नालिकाशाके पृषत्के नीपपादपे॥ १०४६ कादम्बः कैलहंसेप्नोनितम्बः कटिरोधसोः। स्त्रियाः पश्चात्कटौ सानौ प्रलम्बस्तु प्रलम्बनम् १०४७ दैत्यस्तालाङ्कुरः शाखा प्रालम्बस्तु पयोधरे । पुसे हारभेदे च भूजम्बूस्तु विकङ्कते ॥ १०४८ गोधूमाह्वयधान्ये च हेरम्बः शौर्यगर्विते । महिषे विघ्नराजे चारम्भस्तु वधदर्पयोः॥ १०४९ वरायामुद्यमे चाप्यात्मभूर्ब्रह्मणि मन्मथे । ऋषभः स्यादादिजिने वृषभे भेषजे स्वरे ॥ १०५० कर्णरन्ध्रे कोलपुच्छे श्रेष्टे चाप्युत्तरे स्थितः । ऋषभी तु शूकशिम्ब्यां पुरुषाकारयोषिति ॥१०५१
१. 'शान्तहि' ग-य. २. 'चित्रामलेखे वर्षिवहयोः' ग-घ. ३. 'श्लेष्माध्मा' ग-ध. ४. 'शोचनः' ग-घ. ५. 'जनस' ग-ध. ६. 'ऋन्दिते' ख. ७. 'श्रवणे' ख. ८. 'वृक्षेषु' ग-घ. ९. 'संघट्टिते' ग-घ. १०. 'अभि
के' ख. ११. धनुचिहान्तर्गतपाठ: ख-पुस्तके त्रुटितः. १२. 'उपगमे' ख, १३. 'मेढ़े' ख-ग-घ. १४. 'हापनोऽचिव्रीहि' ग-घ. १५. 'पवने' ग-घ. १६. 'प्लवशीतांश्वोः' ख. १७. 'कशिपु' ग-घ. १८. 'काश्यपो मु' ग-घ. १९. 'प्रतापस्तेजसि स्वेदे पादपो वृक्षपीठयोः' इति ख-पुस्तकेऽधिकः पाठः. २०. 'रक्तपो रक्षो रक्तपा तु जलौका विटपः पुनः' इति ख-पुस्तक एवं पाठ:. २१. 'पल्लवेऽपि च वृक्षे च विस्तारे षिङ्गशाखिनोः' ख-पुस्तक एवम्. २२. 'कदम्बे' ख. २३. 'निकुरम्बके' ग-घ. २४. 'कलहंसेवोनि' ख. २५. 'त्रपुषे' ग-घ.
For Private and Personal Use Only