Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 250
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । जननी बाहुबलिनोऽप्यगाधोऽस्ताघरन्ध्रयोः । अवधिः स्यादवधाने कालसीमविलेष्वपि ॥ ९४० आनद्धं बद्धमुरजाद्याविद्धः क्षिप्तचक्रयोः । आबन्धो भूषणे प्रेम्णि बन्धेऽथोत्सेध उच्छ्ये ९४१ संहननेऽप्युपाधिस्तु कर्मध्याने विशेषणे । कुटुम्बव्यापृते छान्युपधिर्व्याधिचंक्रयोः ॥ ९४२ कबन्धं तुन्दे रुण्डेप्सु कबन्धो राहुरक्षसोः । दुविधो दुर्जने निःस्वे न्यग्रोधो वटपादपे ॥ ९४३ शम्यां व्यामे न्यग्रोधी तु मोहनाख्यौषधीभिदि । वृषपर्यो निषधस्तु पर्वते कठिने स्वरे ॥ ९४४ देशतद्राजयोश्चापि निरोधो नाशरोधयोः । प्रसिद्धो भूषिते ख्याते प्रणिधिर्याचने चरे ॥ ९४५ परिधिर्यज्ञियतः शाखायामुपसूर्यके । मागधो मगधोद्भूते शुक्लजीरकबन्दिनोः ॥ ९४६ वैश्यतः क्षत्रियापुत्रे मागधी स्यात्तु पिप्पली । यूथी भाषाविशेषश्च विवुधः पण्डिते सुरे ॥ ९४७ विस्रब्धोऽनुटे शान्ते विश्वस्तात्यर्थयोरपि । विवधो वीवधो भारे पर्याहाराध्वनोरपि ॥ ९४८ संबाधः संकटे योनौ संरोधः क्षेपरोधयोः । संनद्धो वर्मिते व्यूढे समाधिः स्यात्समर्थने ॥ ९४९ चित्तैकायनियमयोोने संनिधिरन्तिके । प्रत्यक्षे चाथ संसिद्धिः सम्यक्सिद्धिस्वभावयोः ॥९५० अयनं पथि गेहेऽर्कस्योदग्दक्षिणतोगतौ । अम्लानस्त्वमले झिण्टीभेदेऽर्जुनं तृणे सिते ॥ ९५१ नेत्ररोगेऽर्जुनः पार्थे "हेये केकिनि दुमे । मातुरेकसुते चार्जुन्युषा गौः कुट्टनी सरित् ॥९५२ अङ्गन प्राङ्गणे यानेऽप्यङ्गना तु नितम्बिनी । स्यादपानं गुदेऽपानस्तु तद्वायावअनं मशौ ॥ ९५३ रसाञ्जनेऽक्तौ सौवीरेऽथाअनो दिमतङ्गजे । अञ्जना हनुमन्मातर्यअनी लेप्ययोपिति ॥ ९५४ अवनं रक्षणप्रीत्योरर्यमा पितृदैवते । तरणौ सूर्यभक्तायामशनिवज्रविद्युतोः ॥ अरनिः कूपरे पाणी संप्रकोष्टतताङ्गुलौ । आसनं विष्टरे 'हस्तिस्कन्धे यात्रानिवर्तने ॥ ९५६ आसनो जीवकतरा वीसनी पण्यवीथिका । आपन्नं सापदि प्राप्तेऽप्यादानं वाजिभूषणे ॥ ९५७ ग्रहणेऽथोत्थानं सैन्यपौरुषे युधि पुस्तके । उद्यमोद्गमहर्षेषु वास्त्वन्तेऽङ्गनचैत्ययोः ॥ ९५८ मौलोत्सर्गेऽन्यथोत्तानः सुप्तोन्मुखागभीरयोः । उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने ॥ ९५९ उद्धानमुद्गमे चुल्ल्यामुदानः पवनान्तरे । सर्पभिद्युदरावर्ते कमनोऽशोकपादपे ॥ ९६० कामिकामाभिरूपेषु कठिनं निष्ठरोखंयोः । कठिनी तु खंटिका स्यात्कठिना गुडशर्करा ॥ ९६१ कर्तनं योषितां तूलसेवने छेदनेऽपि च । क्रन्दनं रोदने ह्वाने कैल्पनं क्लप्तिकर्तने ॥ ९६२ कल्पनेभसज्जनायां कलापी प्लसकेकिनोः । कञ्चकी जोङ्गकतरौ मैहल्ले पन्नगे विटे ॥ ९६३ काञ्चनं हेग्नि किञ्जल्के काञ्चनो नागकेसरे । उदुम्बरे काञ्चनारे पुन्नागे चम्पकेऽपि च ॥ ९६४ काञ्चनी तु हरिद्रायां कानीनः कन्यकासुते । कर्णे व्यासे काननं तु ब्रह्मास्ये विपिने गृहे ॥९६५ कुहनो मुषिके सर्प कुहना दम्भकर्मणि । कुण्डली वरुणे सपै मयूरे कुण्डलान्विते ॥ ९६६ केतनं सदने चिट्टे कृत्ये चोपनिमन्त्रणे । केसर्यर्वणि पुन्नागे नागकेसरसिंहयोः ॥ ९६७ १. 'बाहुबलिन आदिनाथपुत्रस्य' इति टीका. 'मर्यादया स्थितौ नार्याम्' ख. २. 'अस्थाघरन्ध्रयोः' ख. ३. 'वक्र' ख-ग. ४. 'धर्म' ख-ग. ५. 'वक्र' ख. ६. 'सलिले तुण्डे' ख; 'उदके' ग. ७. 'सोहनाख्यौषधीभिदि' ग. ८. 'निषेधः' ख. ९. 'श्वरे ख. १०. 'विश्रब्धोऽनु' ख-ग. ११. 'हैहये' ख-ग. १२. 'ककुभद्रु' ग. १३. 'कुहिनी' ख. १४. 'पशौ' खः 'मस्तै' ग. १५. 'सकोष्ठवितताङ्ग' ग. १६. 'हस्तस्क' ग. १७. 'आसीनी' ख. १८. 'आपन्नः' ख-ग. १९. 'चित्य' खः २०. 'मलोत्स' ख-ग. २१. 'उन्मुखग' ख-ग. २२. 'रोपयोः' ख-ग. २३. 'खट्टिका' ग. २४. 'शर्करी' ग. २५. 'कल्पने' ख-ग. २६. इभसज्जनायां हस्तिसज्ज। नायाम. 'कल्पने भस्वज्ज' ख. २७. 'सोविदल्ले नटेऽप्यहौ' ख. २८. 'मूषके' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313