Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्तरकाण्डः। निवातो वातरहिते दृढसंनाह आश्रये । निर्मुक्तो मुक्तनिर्मोकभुजङ्गे निष्परिग्रहे ॥ ८६८ निशान्तं सदने शान्ते प्रभातेऽप्यथ निवृतिः। मोक्षे मृत्यौ सुखे सौख्ये निकृतिः शठशाठ्ययोः॥ भर्त्सनेऽभिभवे क्षेपे निक्रतिनिरुपद्रवे । अलक्ष्म्यां दिक्पतौ चापि नियती दैवसंयमौ ॥ ८७० प्रभूतमुद्गते प्राज्ये प्रसूतं जातपुष्पयोः । प्रतीतः सादरे प्राज्ञे प्रथिते ज्ञातहृष्टयोः ॥ ८७१ प्रहतं विस्तृतौ क्षुण्णे पलितं पङ्कतापयोः । पक्रकेशे केशपाके पण्डितः सिल्हधीमतोः ॥ ८७२ प्रणीत उपसंपन्ने कृते क्षिप्ते प्रवेशिते । संस्कृताग्नौ पर्याप्तं तु शक्ते पूर्ण निवारणे ॥ ८७३ यथेष्टे प्रेमृतस्त्वर्धाञ्जली वेगिविनीतयोः । तते च प्रसृता जङ्घा प्रमीतं प्रोक्षितेऽमृते ॥ ८७४ पर्यस्तं तु हते सस्ते प्रपातः सौप्तिके भृगौ । पर्वतो गिरिदेवोः पक्षतिः प्रतिपत्तिथौ ॥ ८७५ पक्षमूले प्रसूतिः स्यादपत्ये प्रसवेऽपि च । पद्धतिः पथि पङ्गौ च प्रकृतियोंनिशिल्पिनोः ॥८७६ पौरामात्यादिलिङ्गेषु गुणसाम्यस्वभावयोः । प्रत्ययात्पूर्विकायां च प्रततिविमृतिर्लता ॥ ८७७ प्रवृत्तिवृत्तौ वार्तायां प्रवाहे प्रार्थितं हते । याचिते शत्रुसंरुद्धे पार्वती दुपदात्मजा ॥ ८७८ सल्लकी जीवनी गौरी पिण्डितं गुणिते धने । पिशितं मांसं पिशिता मांसिका पीडितं पुनः८७९ वाधिते करणे स्त्रीणां यत्रान्तर्मदितेऽपि च । प्रोक्षितं सिक्तहतयोर्भरतः शबरे नटे॥ ८८० क्षेत्रे रामानुजे शास्र दौप्यन्तावृषभात्मजे । तन्तुवाये भारतं तु शास्त्रे द्वीपांशभिद्यपि ॥ ८८१ भारती पक्षिणीवृत्तिभिदोर्वाच्यथ भावितम् । वासिते प्राप्ते भासन्तो भे सूर्ये रम्यभासयोः ८८२ मथितं निर्जलघोले व्यालोडितनिघृष्टयोः । मालती युवतौ काचमाच्यां जातिविशल्ययोः ।। ८८३ ज्योत्स्नायां निशि नद्यां च मुपितं खण्डिते हृते । मंछितं सोच्छये मूढे रजतं दन्तिदन्तयोः८८४ धवले शोणिते हारे दुर्वणे ह्रदशैलयोः । रसितं स्वर्णादिलिप्ते रुतस्तनितयोरपि ॥ रेवती वलभार्यायां नक्षत्रभिदि मातृषु । रैवतः स्यादुज्जयन्ते सुवर्णालौ पिनाकिनि ॥ ८८६ रोहितो लोहिते मीने मृगे गेहीतकदमे । रोहितमृजशक्रास्त्रे धीरे ललितमीप्सिते ॥ ८८७ लडिते हारमेदे च लोहितो मङ्गले नदे। वर्णभेदे लोहितं तु कुङ्कुमे रक्तचन्दने ॥ ८८८ गोशीर्षे रुधिरे युद्धे वधित लिन्नपूर्णयोः । प्रसृते वनितं तु स्यात्प्रार्थिते सेवितेऽपि च ॥ ८८९ वनितोत्पादितात्यर्थरोगनार्यपि नार्यपि । वसतिः स्यादवस्थाने निशायां सदनेऽपि च ॥ ८९०
१. 'पुष्टौ' ख. २. 'साँस्थ्ये' ख. ३. 'केशस्य पाक: शौक्लयम्' इति टीका. शैलजाते' ख. ४. 'तृप्तौ' ख; 'तृसे' ग-घ. ५. 'कृच्छे दोघे च पर्याप्तिः परिरक्षणे । प्रातौ कामे प्रसृतोधी' ख. ६. 'प्रयातः' ग-ध. ७. 'सौप्तिको रात्रिधारी' इति टीका. निझरे' ख. ८. 'अवटे पतने कृच्छ्रे. पक्षतिः प्रतिपत्तिथा । पक्षमूले पर्वतस्तु देवा धरणीधरे । प्रसूतिः प्रसवोत्पत्तिः पुत्रेषु दुहितयपि । पद्धतिः' ख. ९. 'प्रवृत्तिवृत्तिवृत्तान्तप्रवाहेषु प्रवर्तते। प्रचित्तः शकटोन्मेये पलानामयुतद्वये । प्रकृतं तु प्रस्तुतेऽपि प्रकृतः प्रकृतिस्थिते । प्रार्थितं शत्रुसंरुद्धे याविते निहतेष्टयोः । पार्वती सल्लकी गौरी जीवनी द्रुपदात्मजा । पिण्डितं गणिते सान्द्रे पिशितं मांसवाचकम् । पिशिता मांसिकायां स्यात्पीडितं करणे स्त्रियाः । बाधिते यन्त्रसंमद्ये पुटितः त्यतपाटिते । हस्तिपुटे पृषतस्तु मी विन्दौ खरोहिते । श्वेतबिन्दुयुतेऽपि स्यात्प्रेषितं प्रेरिते गते । प्रोक्षितं' ख. १०. पार्वती' ग-ध.११. धने' ग-व.१२. यन्त्रितं मर्दिते' ग-घ. १३. दौष्मन्तौ भरतात्मजे' ग-ध.१४. 'यांच्यथ' ख.१५. महती तु बृहत्यां स्याहाणायां नारदस्य च । मालती' ख.१६. 'मुहूर्तमल्पकाले स्याडटिकाद्वितयेऽपि च । मूठितं' ख. १७. 'स्वनित' ग-य. २८. 'हरेऽनुरे' ख. १९. 'बलभेदे' ग-घ. २०. 'वृद्धयोः' ख.
.
For Private and Personal Use Only

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313