Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 244
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः । ७९१ ७९२ ७९३ ७९४ ७९५ ७९६ ८०० इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीकरणेऽप्यथोषणा । कणोषणं तु मरिचे करुणो रसवृक्षयोः||७९० करुणा तु कृपायां स्यात्करणं क्षेत्रगात्रयोः । गीताङ्गहारसंवेशभित्सु कायस्थसंहतौ || वर्णानां स्पष्टतादौ च योगिनामासनादिषु । हृषीके साधकतमे ववादौ च कृतावपि ॥ करणः शूद्रविट्पुत्रे कङ्कणं करभूषणे । मण्डने हस्तसूत्रे च कल्याणं हेनि मङ्गले ॥ कत्तृणं रौहिषं फङ्गा करेणुस्तु मतङ्गजे । द्विरदस्य च योषायां कर्णिकारतरावपि । कारणं घातने हेती करणे कारणा पुनः । यातना कार्मणं मन्त्रादियोगे कर्मकारके || hraणी मानदण्डस्य तुरीयांशे पणस्य च । कृष्णलायां वराठे च कृपाणी कर्तरी छुरी ॥ कृपाणोऽसौ क्षेपणी तु नौदण्डजालभेदयोः । कोङ्कणः स्याज्जनपदे कोङ्कणं त्वायुधान्तरे ॥ ७९७ ग्रहणं स्वीकृतौ वन्द्यां धीगुणे शब्द आदरे । ग्रहोपरागे प्रत्याये ग्रामणीः क्षुरमर्दिनि || ७९८ प्रधाने भौगि पत्यौ ग्रामिणी पण्ययोषिति । ग्रामेय्यां नीलिकायां च गोकर्णः प्रमथान्तरे ||७९९ अङ्गुष्ठानामिकोन्माने मृगेऽश्वतरसर्पयोः । गोकर्णी तु मूर्तिकायां चरणो मूलगोत्रयोः ॥ बह्वृचादौ च पादे च चरणं भ्रमणेऽदने । जरणो रुचके हिङ्गौ जीरके कृष्णजीरके ॥ तरुणः कुलपुष्पे स्यादेरण्डे यूनि नूतने । तरणिस्तरणेऽर्केऽशौकुमार्योषधिनौकयोः || Prasar दक्षिणस्तु परच्छन्दानुवर्तिनि । दक्षेऽपसव्ये सरलेऽपाचीनेऽप्यथ दक्षिणा || दिक्प्रतिष्ठा यज्ञदानं हुँघणः पशुवेधसोः । मुद्गरेऽप्यथ दुर्वर्ण कलधौतकुवर्णयोः ॥ दवणं मृष्टपर्णे स्याद्धरितालीरसेऽपि च । धरणोऽहिपतौ लोके स्तने धान्ये दिवाकरे || धरणं धारणे मानविशेषे धरणी भुवि । धर्षणं रतेऽभिभवे धर्षणी त्वभिसारिका || धिषणस्त्रिदशाचार्यो धिषणा तु मनीषिका । निर्याणं निर्गमे मोक्षगजापाङ्गप्रदेशयोः ॥ निर्वाणं मोक्षनिर्वृत्योर्विध्याते करिमज्जने । निर्माणं सारनिर्मित्योः कर्मभेदे समञ्जसे ॥ निःश्रेणिरधिरोहिण्यां खर्जूरीपादपेऽपि च । प्रघणोऽलिन्दके ताम्रकलशे लोहमुद्गरे ॥ प्रवणस्तु क्षणे प्रह्वे क्रमनिम्ने चतुष्पथे । यत्ते च प्रमाणं तु मर्यादासत्यवादिनोः || प्रमातर्येकतेयत्तानित्येषु हेतुशास्त्रयोः । पत्तोर्ण धौतकौशेये स्यात्पत्तोर्णस्तु शोणके ॥ पक्षिणी पूर्णिमाखग्योः शाकिनीरात्रिभेदयोः । प्रवेणिर्वेणिकुथयोः पुराणं प्रत्नशास्त्रयोः ॥ ८१२ ८०१ ८०२ ८०३ ८०४ ८०५ ८०६ ८०७ ८०८ ८०९ ८१० ८११ ताङ्गहारसंवेशभिक्षुकायस्थसंहतौ । वर्णानां स्पष्टतादौ च योगिनामासनादिषु । हृषीके साधकतमे ववादौ च कृतावपि । करुणा तु कृपायां स्यात्करुणो रसवृक्षयोः । करेणुर्गजहस्तिन्योः कर्णिकारतरावपि । कारणं' ख. १. " कक्यते काकणि: । 'ककेणित्' इत्यणिः" इति टीका. 'काकिणी' ख ग व २. 'मानदण्डे स्यात् ' ख. ३. 'हस्त' ग-घ. ४. 'ग्रहणी तु रुगन्तरे । ग्रामणीभगिके पत्यौ प्रधाने क्षुरमर्दिनि । ग्रामणीः पण्ययोषा स्याब्रामेयी नीलिकापि च । गोकर्णोऽश्वतरे सर्वे मृगभेदे गणान्तरे । अङ्गुष्ठानामिकोन्माने गोकर्णी मूर्विधौ । चरणो बहुचादौ स्यात्पादे च मूलगोत्रयोः । चरणं भ्रमणे अक्षे रासभस्य ध्वनावपि । जरणो' ख. ५. 'ग्राम: पेटकं संवसथो वास्त्यस्या ग्रामिणी' इति टीका. 'ग्रामणीः ' ख ग घ ६. 'ग्रामेयायां' ग घ ७. 'द्रविणं काञ्चने धने । पराक्रमे बलेऽपि स्यादुषणः' ख. ८ 'पशु' गन्ध ९. 'पृष्ट' ख. १०. 'द्रिपतौ' ग घ ११. ' धरुणः सलिले स्वर्गे परमेष्ठिनि धर्मणः । सर्पभेदे वृक्षभेदे धर्षणी त्वभिसारिका । धर्षणं स्यात्परिभवे धारणी नाटिकाभिदि । धारणा स्यात्तु योगाङ्गे धारणं ग्रहणे मतम् । धिषण' ख. 'धरणं' ग घ. १२. 'विधाते' ख. 'विश्रान्ते' ग घ १३. 'आवतें' ग घ १४. 'पत्तोर्णः शोणकद्रुमे' ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313