Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्तरकाण्डः ।
२५
६६४
६७०
६७१
६७२
६७३
६७४
पर्यङ्को मश्वपर्यस्त्योः प्रतीकोऽङ्गप्रतीपयोः । पताकाङ्के ध्वजे केतौ सौभाग्ये नाटकांशके || ६६३ पातुको जमातङ्गे पतयालुप्रपातयोः । प्राणको जीवकतरौ सत्त्वजातीयबोलेयोः ॥ पाटको रोधसि प्रामैकदेशेऽक्षादिपातके | वाद्यभेदे महाकिष्कौ मूल्यस्यापचयेऽपि च ॥ ६६५ पालङ्कः शाकभेदे स्यात्तल्लक्यां वाजिपक्षिणि । पिनाक: शिवकोदण्डे पांशुवृष्टित्रिशूलयोः ॥६६६ प्रियकस्तु चञ्चरीके नीपे कश्मीरजन्मनि । प्रियंगौ चित्रहरणे पीतसालतरावपि ॥ ६६७ पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च । पिण्याकः कुङ्कुमे हिङ्गौ सिल्हके तिलचूर्णके || ६६८ पुलको गैजान्नपिण्डे रोमाचे प्रस्तरान्तरे । अस्रुराज्यां मणिदोषे गल्व तालके कृमौ ॥ ६६९ पुलाको भक्तसिक्थेस्यात्संक्षेपासारधान्ययोः । पुष्पकं मृतिकाङ्गारशकट्यां रत्नकङ्कणे || कासीसे श्रीदविमाने नेत्ररोगे रसाञ्जने । लोहकांस्ये रीरिकायां पुत्रकः शरभे शठे ॥ शैले वृक्षप्रभेदे च पुत्रिका यात्रतूलिके । पाञ्चालिकादुहित्रोश्च पूर्णकः स्वर्णचूडके ॥ पूर्णिका नासिकायां पृथुकश्चिपिटेऽर्भके । पृदाकुचित्रकव्याघ्रवृश्चिकेषु सरीसृपे ॥ पेचकः करिलाङ्गलमूले घूकेऽथ पेटकम् । मञ्जूषायां समूहे च बहुको जलखादके ॥ दात्यूहेकर्कटेऽर्केच बन्धूकः पीतसालके । बन्धुजीवे बन्धकस्तु सत्यंकारेऽथ बन्धकी ॥ ६७५ स्वैरिण्यां च करिण्यां च बालिका कर्णभूषणे । पिच्छोलायां वालुकायां बालायां भस्मकं रुजि ६७६ विडङ्गे कलधौते च भ्रामकः फेरुधूर्तयोः । सूर्यावर्तेऽश्मभेदे च भालाङ्कः कच्छपे हरे ॥ ६७७ महालक्षणसंपूर्णपुरुषे करपत्रके । रोहिते शाकभेदे च भूतीकं कट्फलौषधे ॥ यवान्यां घनसारे च भूनिम्बे भूस्तृणेऽपि च । भूमिका तु रचनायां रूपान्तरपरिग्रहे ॥ मशकः क्षुद्ररुग्जन्तुभेदयोर्मधुकं त्रपु । मधुयष्टिश्च मधुको वन्दिश्रीवदक्षिणोः ॥ मण्डूकी मण्डूकपर्ण्य मण्डूकौ भेकशोणकौ । मल्लिको हंसभेदे स्यान्मल्लिका कुसुमान्तरे ६८१ मीने मृत्पात्रभेदे च मातृका करणेश्वरे । मातृवर्णसमाम्नायोपमातृष्वथ मालिका || पक्षिम सरिद्भेदे वे पुष्पदामनि । मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रिके ॥ मोचको मोक्षकदलीशिग्रुडुमविरागिषु । मोदको 'हेर्नुले खाद्ये यमको यमजे व्रते ॥ यमकं वागलंकारे याजको राजकुञ्जरे । याज्ञिके च युतकं तु यौतके युग्मयुक्तयोः ॥ संशये चैलनाग्रे स्त्रीवस्त्रभेदे पटाञ्चले । रजकौ धावकशुकौ रसिका कटिसूत्रके ॥ रसनायां रसालायां त्रिकं पञ्चरात्रके । रात्रकस्तु पणवधू गृहान्तर्वर्षवासिनि ॥ I राजिका पङ्कौ रेखायां केदारे राजसर्ष । रुचकं तु मातुलुङ्गे निष्के सौवर्चलेऽपि च ॥
६७८
६७९
६८०
६८२
For Private and Personal Use Only
६८३
६८४
६८५
६८६
६८७
६८८
१. 'पद्मकः स्यात्पद्मकाष्ठे बिन्दुजालकयोरपि । पक्षकस्तु पार्श्वद्वारे पार्श्वमात्रेऽपि कथ्यते ॥' इत्यधिकमितः प्राक् ख-ग-घ. २. 'वालयोः' ख. ३. 'पावकोऽयौ सदाचारे वह्निमन्थे च चित्रके । भल्लातके विडङ्गे च शोधयितृनरेऽपि च ॥' इत्यधिकमितः प्राक् ख ग घ ४. 'पिटकः स्यात्तु विस्फोटे मञ्जूषायामपीष्यते' इत्यधिकमितः प्राक् ख-ग-घ. ५. 'यज्ञाङ्गखण्डे' ख. ६. 'असुराज्यां' ग घ ७. 'रीतिकायां' ख ग घ ८. 'छित्त्यां' गन्ध. ९. 'बालकः पुनः । शिशौ मूर्खेऽश्वगजयोर्वालधौ' इत्यधिकमितः प्राक् ख ग घ १०. 'श्रीवह' ख. ११. 'मण्डूको भेकशोणयोः ' ग घ १२. 'मामकं तु मदीये स्यान्मामको मातुले स्मृतः' इत्यधिकमितः प्राक् ख-ग-ध. १३. 'हर्षुके' ग घ १४. 'राजकुञ्जरो भूपश्रेष्ठः' इति टीका. १५. 'चलनामे चण्डातकाये' इति टीका. १६. 'बल्लकः कम्बले स्मृतः । तथैव कम्बलमृगे' इत्यधिकमितः प्राक् ख ग घ .

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313