________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्तरकाण्डः ।
२५
६६४
६७०
६७१
६७२
६७३
६७४
पर्यङ्को मश्वपर्यस्त्योः प्रतीकोऽङ्गप्रतीपयोः । पताकाङ्के ध्वजे केतौ सौभाग्ये नाटकांशके || ६६३ पातुको जमातङ्गे पतयालुप्रपातयोः । प्राणको जीवकतरौ सत्त्वजातीयबोलेयोः ॥ पाटको रोधसि प्रामैकदेशेऽक्षादिपातके | वाद्यभेदे महाकिष्कौ मूल्यस्यापचयेऽपि च ॥ ६६५ पालङ्कः शाकभेदे स्यात्तल्लक्यां वाजिपक्षिणि । पिनाक: शिवकोदण्डे पांशुवृष्टित्रिशूलयोः ॥६६६ प्रियकस्तु चञ्चरीके नीपे कश्मीरजन्मनि । प्रियंगौ चित्रहरणे पीतसालतरावपि ॥ ६६७ पिष्टको नेत्ररोगे स्याद्धान्यादिचमसेऽपि च । पिण्याकः कुङ्कुमे हिङ्गौ सिल्हके तिलचूर्णके || ६६८ पुलको गैजान्नपिण्डे रोमाचे प्रस्तरान्तरे । अस्रुराज्यां मणिदोषे गल्व तालके कृमौ ॥ ६६९ पुलाको भक्तसिक्थेस्यात्संक्षेपासारधान्ययोः । पुष्पकं मृतिकाङ्गारशकट्यां रत्नकङ्कणे || कासीसे श्रीदविमाने नेत्ररोगे रसाञ्जने । लोहकांस्ये रीरिकायां पुत्रकः शरभे शठे ॥ शैले वृक्षप्रभेदे च पुत्रिका यात्रतूलिके । पाञ्चालिकादुहित्रोश्च पूर्णकः स्वर्णचूडके ॥ पूर्णिका नासिकायां पृथुकश्चिपिटेऽर्भके । पृदाकुचित्रकव्याघ्रवृश्चिकेषु सरीसृपे ॥ पेचकः करिलाङ्गलमूले घूकेऽथ पेटकम् । मञ्जूषायां समूहे च बहुको जलखादके ॥ दात्यूहेकर्कटेऽर्केच बन्धूकः पीतसालके । बन्धुजीवे बन्धकस्तु सत्यंकारेऽथ बन्धकी ॥ ६७५ स्वैरिण्यां च करिण्यां च बालिका कर्णभूषणे । पिच्छोलायां वालुकायां बालायां भस्मकं रुजि ६७६ विडङ्गे कलधौते च भ्रामकः फेरुधूर्तयोः । सूर्यावर्तेऽश्मभेदे च भालाङ्कः कच्छपे हरे ॥ ६७७ महालक्षणसंपूर्णपुरुषे करपत्रके । रोहिते शाकभेदे च भूतीकं कट्फलौषधे ॥ यवान्यां घनसारे च भूनिम्बे भूस्तृणेऽपि च । भूमिका तु रचनायां रूपान्तरपरिग्रहे ॥ मशकः क्षुद्ररुग्जन्तुभेदयोर्मधुकं त्रपु । मधुयष्टिश्च मधुको वन्दिश्रीवदक्षिणोः ॥ मण्डूकी मण्डूकपर्ण्य मण्डूकौ भेकशोणकौ । मल्लिको हंसभेदे स्यान्मल्लिका कुसुमान्तरे ६८१ मीने मृत्पात्रभेदे च मातृका करणेश्वरे । मातृवर्णसमाम्नायोपमातृष्वथ मालिका || पक्षिम सरिद्भेदे वे पुष्पदामनि । मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रिके ॥ मोचको मोक्षकदलीशिग्रुडुमविरागिषु । मोदको 'हेर्नुले खाद्ये यमको यमजे व्रते ॥ यमकं वागलंकारे याजको राजकुञ्जरे । याज्ञिके च युतकं तु यौतके युग्मयुक्तयोः ॥ संशये चैलनाग्रे स्त्रीवस्त्रभेदे पटाञ्चले । रजकौ धावकशुकौ रसिका कटिसूत्रके ॥ रसनायां रसालायां त्रिकं पञ्चरात्रके । रात्रकस्तु पणवधू गृहान्तर्वर्षवासिनि ॥ I राजिका पङ्कौ रेखायां केदारे राजसर्ष । रुचकं तु मातुलुङ्गे निष्के सौवर्चलेऽपि च ॥
६७८
६७९
६८०
६८२
For Private and Personal Use Only
६८३
६८४
६८५
६८६
६८७
६८८
१. 'पद्मकः स्यात्पद्मकाष्ठे बिन्दुजालकयोरपि । पक्षकस्तु पार्श्वद्वारे पार्श्वमात्रेऽपि कथ्यते ॥' इत्यधिकमितः प्राक् ख-ग-घ. २. 'वालयोः' ख. ३. 'पावकोऽयौ सदाचारे वह्निमन्थे च चित्रके । भल्लातके विडङ्गे च शोधयितृनरेऽपि च ॥' इत्यधिकमितः प्राक् ख ग घ ४. 'पिटकः स्यात्तु विस्फोटे मञ्जूषायामपीष्यते' इत्यधिकमितः प्राक् ख-ग-घ. ५. 'यज्ञाङ्गखण्डे' ख. ६. 'असुराज्यां' ग घ ७. 'रीतिकायां' ख ग घ ८. 'छित्त्यां' गन्ध. ९. 'बालकः पुनः । शिशौ मूर्खेऽश्वगजयोर्वालधौ' इत्यधिकमितः प्राक् ख ग घ १०. 'श्रीवह' ख. ११. 'मण्डूको भेकशोणयोः ' ग घ १२. 'मामकं तु मदीये स्यान्मामको मातुले स्मृतः' इत्यधिकमितः प्राक् ख-ग-ध. १३. 'हर्षुके' ग घ १४. 'राजकुञ्जरो भूपश्रेष्ठः' इति टीका. १५. 'चलनामे चण्डातकाये' इति टीका. १६. 'बल्लकः कम्बले स्मृतः । तथैव कम्बलमृगे' इत्यधिकमितः प्राक् ख ग घ .