________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । मूषिके भूमिवित्तज्ञे खट्टिको मांसविक्रयी । महिषीक्षीरफेनश्च खल्लकः स्वल्पनीचयोः ॥ ६३८ खोलकः पूगकोशे स्याच्छिरने नाकुपाकयोः । ग्रन्थिकं पिप्पलीमूले प्रन्थिपर्णकभेषजे ॥ ६३९ ग्रेन्थिको गुग्गुलौ दैवज्ञे माद्रेयकरीरयोः । गण्डको विन्ने विद्यायां संख्यावच्छेदखङ्गिषु ॥ ६४० गण्डकी तु सरिदेदे गणको ग्रहवेदिनि । गणिकेभ्यां यूथिकायां तर्कार्या पण्ययोषिति ॥ ६४१ ग्राहको ग्रहीतरि स्थाव्याधानां घातिपक्षिणि । गान्धिको लेखके गन्धवाणिजे गुण्डकः पुनः।।६४२ कलौक्तौ मैलने धूलौ स्नेहपात्रेऽथ गैरिकम् । स्वर्णे धातौ गोलकस्तु जारतो विधवासुते ॥ ६४३ अलिअरे गुडे वापि गोरकर्ननवन्दिनोः । खगे च चषको मद्ये सरके मद्यभाजने ॥ ६४४ चलुकः प्रसृतौ भाण्डप्रभेदे चुलुको यथा । चारकोऽश्वादिपाले स्याद्वन्धे संचारकेऽपि च ॥६४५ चित्रकस्तु चित्रकाये द्रुमौषधविशेषयोः । चुम्बकः कामुके धूर्ते बहुगुर्वश्मभेदयोः ॥ ६४६ चुलुकी कुण्डिकाभेदे शिशुमारे कुलान्तरे । चूतकः कूप आने च चूलिका नाटिकाङ्गके ॥६४७ करिणः कर्णमूले च जनकः पितृभूपयोः । जम्बुको वरुणे फेरौ जतुकं हिङ्गुलाक्षयोः ॥ ६४८ जतुका चर्मचटका जीवको वृद्धिजीविनि । क्षपणे प्राणके पीतसालसेवकयो मे ॥ ६४९ व्यालग्राहे जीविका तु जीवन्त्यां वर्तनेऽपि च । झिल्लीका झिल्लिकावत्स्याची- रुच्यातपस्य च६५० विलेपनस्य च मले तक्षकस्तक्ष्णि पन्नगे । द्रुमभेदे तण्डकस्तु समस्तपदजातके । तरुस्कन्धे वेश्मदारुमायाबहुलयोरपि । फेनखञ्जनयोश्चापि तारकः कर्णधारके ॥ ६५२ दैत्ये च तारकमुडौ नेत्रतन्मध्ययोरपि । तिलकोऽश्वद्रुमभिदोः पुण्डके तिलकालके ॥ ६५३ तिलकं रुचके 'क्लोनि त्रिशङ्कः शलभे नृपे । मार्जारे च तुरुष्कस्तु देशे श्रीवाससिल्हयोः॥६५४ तूलिका तूलशय्या स्वादालेख्यस्य च लेखनी । दर्शको दर्शयितरि प्रतीहारप्रवीणयोः॥ ६५५ द्रावकस्तु शिलाभेदे स्यादोषकविदग्धयोः । दारको भेदके पुत्र दीपकं स्यादलंकृतिः ॥ ६५६ दीपकौ दीप्तिकृद्दीपौ दीप्य त्वजमोदके । मयूरशिखायवान्योर्धनिको धान्यके धवे ॥ ६५७ धनाढ्ये धनिका वध्वां धेनुका धेनुरिभ्यपि । धेनुकं धेनुसंहत्या करणेऽपि च योषिताम् ॥ ६५८ नरको दैत्यनिरयौ नन्दकः कुलपालके । हर्षके विष्णुखड़े च नर्तकः केलके नटे ॥ ६५९ द्विपे पोटगले चापि नर्तकी लासिका द्विपी। नालीकोऽज्ञे शरे शल्ये नाली पद्मद्वने ॥६६० नायको मणिभिन्नेतृप्रधानेष्वय नालिका । नाले काले चुल्लिरन्ध्रे विवरे वेणुभाजने ॥ ६६१ निपाकः पचने स्वेदासत्कर्मफलयोरपि । निर्मोको व्योनि संनाहे मोक्षके सर्पक के ॥ ६६२
१. 'खुल्लक:' ख-ग-घ. २. 'ग्रन्थिलो' ख. ३. 'मलिने' ग-घ. 'मलनं धारणम्' इति टीका. ४. 'पिण्डे खग-घ, ५. 'चुलको ख. ६. 'चतुष्की मशकों पुष्करिण्यन्तरेऽपि च' इत्यधिकमितः प्राक् ख-ग-घ. ७. 'चित्रकारे' ख-ग-घ. 'चित्रकायः श्वापदविशेषः' इति टीका. ८. 'चुल्लकी' ग-घ. ९. 'भूषयोः' ग-घ. १०. 'क्षेपणे' ख, 'क्षपणः श्रमणः' इति टीका. ११. 'समस्तपदपुस्तके' ग-घ. 'समस्तपदजातके कृतसमासपदसमूहे' इति टीका. १२. 'तालाङ्कः करपत्रे स्याच्छाकभेदेऽच्युताग्रजे। महालक्षणसंपूर्णपुरुषे कच्छपे हरे ॥' इत्यधिकमितः प्राक् ख-ग-ध. १३. 'लोम्नि' ग-ध. 'क्लोम हृदयस्य दक्षिणे उदयो जलाधारः' इति टीका. १४. 'स्यात्प्रोपक' ग-ध. १५. 'र्दूषिका तूलिका स्मृता । नयनस्य मलेऽपि स्यादमिको ख-ग-घ, १६. 'रित्यपि' ख-ग-घ. १७. 'ननिकानृतुकन्यायां नग्नको जिनवन्दिनोः' इत्यधिकमितः प्राक् ख-ग-घ, १८. 'बन्धने' ख; 'वर्धने' ग-घ, १९. 'निराकः' ग-घ, २०. 'नीलिका नीलिनीक्षुद्ररोगशेफालिकास्वपि' इत्यधिकमितः प्राक् ख.
For Private and Personal Use Only