________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः |
२३
६२०
६२१
६२२
६२३
atest गतजन्मन्यंशुकं सूक्ष्मवाससि । उतरी वस्त्रमात्रेऽप्यलका चूर्णकुन्तलाः ॥ ६११ अलका तु कुबेरस्य नगर्यामन्तिकं पुनः । पार्श्वेऽन्तिका तु चुल्लयां स्यात्सातलाख्यौषधेऽपि च६१२ अलर्को धैवलार्के स्याद्योगोन्मादितशुन्यपि । अम्बिकोमापाण्डुमात्रोदेवताभिदि मातरि ॥ ६१३ अन्धिका तु कैतवे स्यात्सर्पपीमियोरपि । अम्लिका तिन्तिडीकाम्लोङ्गारचाङ्गेरिकासु च ॥ ६१४ आलोको दर्शने वैन्दिघोषणोदयोतयोरपि । आनकः पटहे भेर्यो ध्वनन्मेघमृदङ्गयोः ॥ ६१५ आन्तको रुजि शङ्कायां संतापे मुरजध्वनौ । आह्निकं स्यात्पुनरहर्निर्वृत्ते नित्यकर्मणि ॥ ६१६ भोजने ग्रन्थभागे चाढकः प्रस्थचतुष्टयम् । आढकी तुत्ररीक्ष्वाकुः कटुतुम्ब्यां नृपान्तरे ।। ६१७ उदर्कस्तूत्तरकालफले मदनकण्टके । उष्णको धर्म उद्युक्त्तारयोरूर्मिका पुनः ॥ ६१८ उत्कण्ठायां भृङ्गनादे वस्त्रभङ्गेऽङ्गुलीयके । वीच्यां च कनकं हेनि कनको नागकेसरे ॥ ६१९ धत्तरे चम्पके काञ्चनार किंशुकयोरपि । करको दाडिमे पक्षिभेदे करे कमण्डलौ ॥ लाकरञ्जयोर्वर्षोपले च कटुकं कटु | कटुरोहिणी व्योषं च कञ्चुकलचर्मणोः ॥ वर्धापकगृहीताङ्गसने वीरवाणके । निर्मोके कटकस्त्वद्रिनितम्बे बाहुभूषणे ॥ सेनायां राजधान्यां च क्रमुको भद्रमुस्तके | गूवाके पट्टिकालोध्रे कण्टकः क्षुद्रवैरिणि ॥ art मा रोमाचे कलङ्कोऽङ्कापवादयोः । कालायसमले चापि कणिका कर्णभूषणे ॥ बीजकोशे सरोजस्य करमध्याङ्गुलावपि । कुट्टिन्यां हस्तिहस्ताये कणिका सूक्ष्मवस्तुनि || अम्मिन्थे कामुकास्तु काम्यशोकातिमुक्तकाः । कारकं कर्तृकर्मा कारिका यातना नटी ||६२६ "कृतिर्विवरणश्लोको नापितादिककर्म च । कावृकः कुक्कुटे कोके पीतमुण्डेऽथ कार्मुकः ॥ ६२७ वंशे कार्मुकमिष्वासे कर्मठे क्षारको रसे । कोरके पक्ष्यादिपाशे कालिका योगिनीभिदि || ६२८ स्वर्णादिदोषे मेघाल्यां सुरागौर्योर्नवाम्बुदे । क्रमदेयवस्तुमूल्ये कार्ण्यवृश्चिकपत्रयोः || ६२९ रोमाल्यां धूमरीमांस्योः काकीपटोलशाखयोः । किंपाको वृक्षभिज्ञे कीटको निठुरे कुमौ ॥ ६३० कीचको ध्वनिमशेदैत्यभेदे द्रुमान्तरे । कुलकं पर लोक समन्वये पटोलके ॥ ६३१ कुलकः कुलप्रधाने वल्मीके काकतिन्दुके । कुलिकस्तु कुलश्रेष्ठे द्रुमनागविशेषयोः ॥ ६३२ कुशिको मुनिभेदे स्यात्फाले सर्जे विभीतके । क्षुल्लकः पामरे स्वल्पे कनिष्ठे 'दुः स्थिते खले ||३३३ कुंचिका क्षीरविकृतौ कुञ्चिकायां च कुमले । आलेख्यकूर्चिकासूच्योः कृषकौ फालकर्षकौ ।। ६३४ कोरकं तु कुड्मले स्यात्कक्कोलकमृणालयोः । कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि ॥ पारम्पर्यागतख्याते मङ्गलोद्वाह सूत्रयोः । गीतादौ भोगकाले च कौशिकः शक्रघूकयोः ॥ कोशज्ञे गुग्गुलावाहितुण्डिके नकुले मुनौ । कौशिकी चण्डिकानद्योः खनकः संधितस्करे || ६३७
६२४
६२५
¡
६३५
६३६
१. 'गतजन्मा परिणतवया:' इति टीका. २. 'नाट्योक्तौ ज्येष्ठभगिनी अन्तिका प्रोच्यतेऽपि सा' इत्यधिकमितः प्राक् ख ग घ ३. 'नृपे श्वेतार्के योगो' ख ग घ ४. 'सर्पप्यां रात्रियोषितो : ' ख; ‘सर्षपीसिद्धयोः’ ग-व. ५. 'मिद्धं निद्राकैतवम्' इति टीका. ६. 'वन्दिभाषणो' ख ग घ ७. 'नदन्मे' ख. ८. 'उलूकः स्यात्काकशत्राविन्द्रे भारतयोधिनि । उष्ट्रिका मृद्भाण्डभेदे करभस्य च योषिति ॥' इत्यधिकमितः प्राक् ख ग घ . ९. 'हस्ते' ख. १०. 'व्योपयोश्च' ग व ११. 'कर्मणोः ' ख; 'वस्त्रयोः ' ग घ 'चर्म कवचम्' इति टीका. १२. 'वारवाणके नृनिचोले' इति टीका. १३. 'कृतौ विवरणश्लोके नापितादिककर्मणि' ख १४. ' कांस्योः ' ग-व. १५. ‘अज्ञो मूर्खः' इति टीका. १६. 'कृशे' ख. १७. 'फले' ख. १८. 'दुःखिते' ख ग घ १९. 'कूपको गुणवृक्षे स्यात्तैलपात्रे ककुन्दरे' इत्यधिकमितः प्राक् ख ग घ .
१२
For Private and Personal Use Only