________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः ।
५८७
५९२
५९३
५९४
1
प्रकाशे हंशि नक्षत्रे तपः कृच्छ्रादिकर्मणि । धर्मे लोकप्रभेदे तपाः शिशिरमावयोः || ५८४ तमो राहौ गुणे पापे ध्वान्ते तरी जवे बले । त्रासो भये मणिदोषे तेजस्विरेतसोले ॥ ५८५ नवनीते प्रभावेऽगौ दासो धीवरभृत्ययोः । वृषले दानपात्रे च दासी झिण्ट्यपि चेट्यपि ।। ५८६ धेनुः शरासने राशौ पियालद्वौ धनुर्धरे । नभो व्योम्नि नभा घ्राणे बिसतन्तौ पतहै ॥ प्रावृषि श्रवणे नासा घोणाद्वारोर्ध्वदारुणोः । पयः क्षीरे च नीरे च प्रसूरवा जनन्यपि ।। ५८८ aft: asa भासस्तु भासि गृधशकुन्तयोः । महस्तेजस्युत्सवे च मिसिर्मास्यजमोदयोः ॥ ५८९ शतपुष्पामधुर्योश्च मृत्सा वासी सुमृत्तिका । रसः स्वादे जले वीर्ये शृङ्गारादौ विषे द्रवे ।। ५९० बोले रांगे देहधातौ तिक्तादौ पारदेऽपि च । रसा तु रसनापाठामलकीक्षितिकङ्गुषु || ५९१ रहो गुह्ये रते तत्त्वे रजो रेणुपरागयोः । स्त्रीपुष्पे गुणभेदे च रासः क्रीडासु गोदुहाम || भाषाशृङ्खलके वत्सा उरस्तुरेवर्षर्णकाः । वयस्तारुण्ये बाल्यादौ खगे वर्चस्तु तेजसि ॥ गूथे रूपे वसुवन देवभेदे नृपे रूचि । यो शुष्के वसु स्वाद रत्ने वृद्ध्योपधे धने || वपुः शस्ताकृती देहे व्यासो मुनिप्रपञ्चयोः । वासो वेश्मन्यवस्थाने वासा स्यादाटरूषके । ५९५ विद्वान् ज्ञात्मविदः प्राज्ञे वेधा धातृज्ञविष्णुषु । शंसा वचसि वाञ्छायां शिरो मूर्धप्रधानयोः ॥ सेनाग्रभागे श्रेयस्तु मङ्गले धर्मशस्तयोः । सहो बले ज्योतिषि च सहा हेमन्तमासयोः ॥ ५९७ स्रोतः प्रवाहेन्द्रिययोर्हसोऽर्के मत्सरेऽच्युते । खगाश्वयोगिमत्रादिभेदेषु परमात्मनि || निर्लोभनृपत प्राणवाते श्रेष्ठेऽग्रतः स्थिते । हविः सर्पिषि होतव्ये हिंसा चौर्यादि के वधे । अहिः सर्वे वृत्रे वप्रे स्यादी होयमवाञ्छयोः । कुहूर्नष्टेन्दुदर्श स्यात्कणिते कोकिलस्य च ॥ ६०० ग्रो ग्रहणनिधानुग्रहेषु रणोद्यमे । उपरागे पूतनादावादित्यादौ वि ६०१ ग्राहो ग्रहे जलचरे गुहः स्कन्दे गुहा पुनः । गह्वरे सिंहपुच्छयां च गृहा दारेषु सद्मनि ।। ६०२ प्रौहो निपुणतर्फे स्याङ्गजाङ्घ्रिपर्वणोरपि । वर्ह पर्णे परीवारे कलापे बहु भूयसि || ज्यादिकासु च संख्यासु महात्सवतेजसी । मही भुवि नदीभेदे मोहौ मूर्च्छाविपर्ययौ । २०४ लोहं कालायसे सर्वतेज से जोङ्गिकेऽपि च । वहो वृषस्कन्धदेशे वायौ वाहोऽश्वमानयोः || ६०५
93
५९८
५९९
६०३
६०७
वा तु वा स्याद्वयूहो निर्माणतर्कयोः । समूहे बलविन्यासे सहः क्षमे बलेऽपि च ।। ६०६ सही सहदेवायां कुमार्या नखभेषजे । मुद्गपर्ण्य च सिंहस्तु राशिभेदे मृगाधिपे ॥ श्रेष्ठे स्यादुत्तरस्थश्च सिंही स्वर्भाणुमातरि । वासावृहत्योः क्षुद्रायां स्नेहः प्रेम्णि वृतादिके ॥ ६०८ इत्याचार्यहेमचन्द्रविरचितेऽनेकार्थसंग्रहे द्विस्वरकाण्डो द्वितीयः ।
Acharya Shri Kailassagarsuri Gyanmandir
६
For Private and Personal Use Only
॥
त्रिस्वरकाण्ड: ।
अणुको निपुणेऽल्पे चाशोकौ कङ्केल्लिवञ्जुलौ । निःशोक पारदौ चाप्यशोका तु कटुरोहिणी ॥ ६०९ अभीको निर्भये ग्रेप्यनीकं रणसैन्ययोः । अलीकमप्रिये भाले वितथेऽनूकमन्त्रये ॥ ६१०
१. 'दिशि' ग-व. 'हगत्र कनीनिकामध्यं यन्महः' इति टीका २. 'स्यात्' ख. २. 'वापे' गन्ध. ४. 'दासपात्रे' गन्घ. ५ ' धनुरिवासने' ख. ६. 'प्रियालद्रौ' ख ग घ ७ 'अश्रेति सगर्भा वडवा' इति टीका. ८. 'रोगे ख ग घ 'रागोऽनुरागः' इति टीका. ९. 'तुक् अपत्यम्' इति टीका. १०. 'शुक्रे' ख. ११. 'स्वर्ण' ख. १२. 'प्रासयो:' ग घ. १३. 'योग' ख. १४. 'स्वर्भानु' ख ग घ 'पूर्वपदात् इति णत्वम्' इत्यभिधानचिन्तामणिः.