________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः ।
२१ मण्डभेदे पलपिण्डे सुपककणिकेऽपि च । भूस्पृश्वैश्ये मानवे च राशिमपादिपुञ्जयोः ॥ ५५६ वशो जनस्पृहायत्तेप्वायत्तत्वप्रभुत्वयोः । वशा नार्या वन्ध्यगव्यां हस्तिन्यां दुहितर्यपि ॥ ५५७ वंशः संधेऽन्वये वेणौ पृष्टाद्यवयवेऽपि च । वेशो वेश्यागृहे गेहे नेपथ्ये च शशः पशौ ॥ ५५८ बोले लोधे नृभेदे च स्पशो हेरिकयुद्धयोः । स्पों वर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि ॥ ५५९ अक्षो ग्यस्यावयवे व्यवहारे विभीतके । पाशके शकटे कर्षे ज्ञाने चात्मनि गवणौ ॥ ५६० अक्षं सौवर्चले तुत्थे हृषीके स्यादुषा निशि | वाणपुत्र्यां च ऋक्षस्तु स्यान्नक्षत्राच्छभल्लयोः ॥ ५६१ महीधविशेषे च शोणके कृतवेधने । ऋषिदे मुनौ कर्षः कर्षणे मानभिद्यपि ॥ ५६२ कक्षो वीरुधिदोर्मले कच्छे शुष्कवने तृणे । पापे कक्षा विभरज्जौ काश्यां गहप्रकोष्टके ॥ ५६३ भित्तौ साम्ये रथभागेऽन्तीयपश्चिमाञ्चले । उद्गाहण्यां च कपस्तु तुषाग्नौ कृषिकुल्ययोः ॥ ५६४ घोषः कांस्ये वने गोपघोषकाभीरपल्लिषु । घोषा तु शतपुष्पायां चोक्षः सुन्दरगीतयोः ॥ ५६५ शुचौ झपस्तु मकरे वने मीने झपा पुनः । नागवलायां तुपस्तु धान्यत्वचि विभीतके॥ ५६६ दक्षः प्रजापती रुद्रवृपों ककुटे पटौ । द्रुमे दक्षा तु मेदिन्यां ध्वाङ्गः काके बकेऽधिनि ।। ५६७ गृहे ध्वाली तु ककोल्यां न्यक्षः कायनिकृष्टयोः। जामदग्न्येऽपि पक्षस्तु मासार्धे गृहसाध्ययोः । चुल्लीरन्ध्र बले पार्श्वे वर्गे केशात्परश्चये । पिच्छे विरोधे देहाङ्गे सहाये राजकुञ्जरे ॥ ५६९ पक्षो द्वीप गर्दभाण्टेऽश्वत्थे जटिनि पक्षके । प्रेक्षा धीरीक्षणं नृत्तं प्रेषो प्रेषणपीडने ॥ ५७० पापो मासप्रभेद स्यात्पापं तु मयुद्धयोः । भिक्षा मेवाप्रार्थनयोभतो भिक्षित वस्तुनि ॥ ५७१ मापो भान धान्यभेद मर्वे त्वग्दोपभिद्यपि । मिपं व्याने स्पर्धने च मेपो राड्यन्तरे हुडौ ।।५७२ मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृतौ । यक्षः श्रीदे गुह्यके व रक्षा रक्षणभस्मनोः ।। ५७३ रूक्षोऽस्निग्धपरुपयोर्लक्षं व्याजशरव्ययोः । संख्यायामपि वर्षस्तु समाद्वीपांशवृष्टिषु ॥ ५७४ धवरेऽपि वास्तु प्रावृष्यथ विषं जले । श्वेड विषा त्वतिविषा वृषो गव्याखुधर्मयोः ॥ ५७५ पुंगशिभेदयोः शृङ्गयां वासके शुक्रलेऽपि च । श्रेष्टे स्यादुत्तरस्थश्च वृषी तु व्रतिविष्ठरे ॥ ५७६ वृपा पुन: कपिकच्छां शुषिः शुपिरशोपयोः । शेषोऽनन्ते वधे सीरिण्युपयुक्तरेऽपि च ॥ ५७७ शेपा निर्माल्यदाने स्याच्छोपः शोषणयक्ष्मणोः । अचिर्मयूखशिखयोरदोऽत्र च परत्र च ॥ ५७८ आगः स्यादेनोवदा मन्तावाशीहितैषिणि । उरगस्य च दंष्ट्रायामुषः संध्याप्रभातयोः ॥ ५७९ उरो वक्षसि मुख्ये स्यादोजो दीप्तिप्रकाशयोः । अवष्टम्भे वले धातुतेजस्योकस्तु सद्मनि ।। ५८० ओकास्त्वाश्रयमात्रे स्यात्कंसस्तैजसमानयोः । पानपात्रे दैत्यभेदे कासूः शक्त्यायुधे रुजि ॥ ५८१ बुद्धौ विकलवाचि स्यादुत्सः स्तम्बगुलुञ्छयोः । हाम्भदे ग्रन्थिपणे गोसो बोलविभातयोः ॥ ५८२ चास इक्षुपक्षिभिदोश्छन्दः पद्येच्छयोः श्रुतौ । ज्यायान्वृद्धे प्रशस्ये च ज्योतिर्वह्निदिनेशयोः ५८३
१. 'गृहे' ख. २. हेरक' ख. ३. 'क्षतवेधने' ख. 'कृतंवेधनः कृतच्छिद्रः' इति टीका. ४. ऋपि' ख-ग-ध. ५. 'खरे' ख. ६. 'आभीर' ख. ७. 'नागलतायां' ग-घ. ८. 'कंकोल्यां' ख; 'काकोल्यां' ग-व. ९. 'यामदग्न्ये' ग-ब. १०. 'ग्रह' ख-ग-च. ११. 'बुद्धयोः' ख. १२. स्पर्शभेदे ख. १३. 'वर्षधरे' ख-ग-घ. १४. 'वृपीति ऋपि' ख. १५. 'चित्राकपिकच्छोः ' ख-ग-घ. १६. 'अंस: स्कन्धे विभागे स्यादसिः खड्ने नदीभिदि इत्यधिकमितः प्राक ख-ग-घ. १७. 'देनस्यव' ग-घ. 'एनोवदिति । आगःशब्द एन:शब्दश्चेत्यर्थः इति टीका. १८. 'स्योकं तु ग-ध.
For Private and Personal Use Only