________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । वने दीं फणातक़र्वी स्याद्देवदारुणि । हरिद्राद्वितये चापि दिवं खे त्रिदिवे दिने ॥ ५३० देवं हृषीके देवस्तु नृपतौ तोयदे सुरे । देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि ॥ ५३१ धवो धूर्त न पत्यौ दुभेदेऽथ ध्रुवो वटे । वसुयोगभिदोराँतौ शङ्कावुत्तानपादजे ॥ ५३२ स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजसतर्कयोः । ध्रुवा माशालिपर्योः सुग्भेदे गीतभिद्यपि ॥५३३ नवो नव्ये स्तुतौ नीवी स्त्रीकटीवस्त्रवन्धने । मूलद्रव्ये परिपणे प्लवः प्लले प्लतौ कपौ ॥ ५३४ शब्दे कारण्डवे म्लेच्छ जातो भेलकमेकयोः । क्रमनिम्नमहीभागे कुलके जलवायसे ॥ ५३५ जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि । पक्कं परिणते नाशाभिमुखे पार्श्वमन्तिके ॥ ५३६ कक्षाधोवयवे वैक्रोपायपशुसमूहयोः । प्राचं दूरपथे प्रवे बन्धे पूर्व तु पूर्वजे ॥ ५३७ प्रागडे श्रृंतभेदे च भवः सत्ताप्तिजन्मसु । रुद्रे श्रेयसि संसारे भावोऽभिप्रायवस्तुनोः ॥ ५३८ म्वभावजन्ममत्तात्मक्रियालीलाविभूतिषु । चेष्टायोन्योव॒धे जन्तौ शृङ्गागदेश्च कारणे ॥ ५३९ शब्दप्रवृत्तिहेतौ च रेवा मन्मथयोपिति । नील्यां मेकलकन्यायां लवः कालभिदि छिदि ।। ५४० विलासे गमजे लेशे लेदा पक्षिकुसुम्भयोः । लध्वी दस्वविवक्षायां प्रभेदे स्यन्दनस्य च ॥ ५४१ विश्वाः सुरेपु विश्वं तु शुण्ठ्यां भुवनकृत्स्नयोः । विश्वा विषायां शिवं तु मोक्षे क्षेमे सुखे जले ॥ शिवो योगान्तरे वेदे गुग्गली वालुके हरे । पुण्डरीके दुमे काले शिवा झाटामलोमयोः ॥५४३ फेरी शम्यां पयाधात्र्योः शिविर्भूज नृपान्तरे । शुल्वं ताम्र यज्ञकर्मण्याचारे जलसंनिधौ॥ ५४४ सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः । पिशाचादावात्मभावे वले प्राणेषु जन्तुषु ॥ ५४५ सान्त्व मामनिदाक्षिण्ये सुवा मूर्वा सुवः स्रुचि । हबस्तु समतन्तौ स्यान्निदेशाद्वानयोरपि ॥ ५४६ अंशुः सूत्रादिसूक्ष्मांशे किरणे चन्द्रदीधितौ । आशा कुकुभि तृष्णायामाशुस्तु व्रीहि शीघ्रयोः ५४७ ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके । कोशस्तृणे रोगभेदे कीशः कपो दिगम्बरे ॥५४८ कुशो रामसुते दर्भ पापिष्टे योक्रमत्तयोः । कुशी लोविकारे स्यात्कुशा वला कुशं जले ॥ ५४९ कशः शिरसिजे पाशपाणौ होबेग्दैत्ययोः । क्लेशो गंगादौ दुःखे च कोशः कोप इवाण्डके ५५० कुमले चषके दिव्येऽर्थचये योनिशिम्बयोः । जातिकोषेऽसिपिधाने दर्शः सूर्येन्दुसंगमे ॥ ५५१ पक्षान्तेऽष्टौ दर्शने च दंशो वर्मणि मर्मणि । दोघे वनमक्षिकायां खण्डने भुजगक्षते ॥ ५५२ दशा वर्ताववस्थायां दशान्तु वसनाचले । नाशः पलायने मृत्यौ परिध्वस्तावदर्शने ॥ ५५३ निशा हरिद्रायां गत्रौ पशुश्छागे मृगादिषु । प्रमथेऽपि च पाशस्तु मृगपक्ष्यादिबन्धने ॥ ५५४ कर्णान्ते क्षोभनार्थः स्यात्कचान्ते निकरार्थकः । छात्राद्यन्ते च निन्दार्थः पेशी मांस्यसिकोशयोः ।।
१. 'तो' ग-घ. 'तारुहस्तः' इति टीका. २. 'भिदोः शंभौ' ख-ग-घ. ३. 'आतिः शरारिः' इति टीका. ४. 'चक्रोपान्त' ग-घ. 'वक्रोऽन जुरुपायः' इति टीका. ५. 'पशुसमूह्योः' ख. ६. 'प्रागिति दिग् देशः कालो वा । अग्रे प्रथमतोऽर्थ । श्रुतभेदे आगमविशेपे' इति टीका. ७. 'श्रुतिभेदे' ख-ग-घ. ८. 'च यवो धान्ये पृथकृतौ । यावोऽलत्ते पाकभेदे रेवा' ख-ग-घ. ९. 'तथा किंजल्कपक्ष्मणोः । गोपुच्छलोमस्वपि च लटा' ख. १०. 'बालक' ख-ग-घ. 'वालुकमोपधिः' इति टीका, ११. 'अंशो विभाजने प्रोक्त एकदेशेऽपि वस्तुनः । अंशु' ख-ग-घ. १२. 'कशा स्याद श्वताडन्यां रज्जो मुख गुणेऽपि च' इत्यपीत: प्राक् ख-ग-ध. १३. रोगादौ' ग-घ. 'रागादयो विद्यास्मिताद्वेपाभिनिवेशाः' इति टीका. १४. 'पक्षान्तेष्टिः पक्षान्तयागः' इति टीका. १५. 'ब्धी' ख-ग-ध. १६. 'छत्राद्यन्ते' ख-ग-ध.
For Private and Personal Use Only