________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः |
१९
५०२
1
नाल काण्डे मृणाले च नाली शाककदम्बके । नीलो वर्णे मणौ शैले निधिवानरभेदयोः || ५०० नील्यापध्यां लाञ्छने च पलमुन्मानमांसयोः । पल्लिस्तु ग्राम के कुट्यां पालिर्यूकास्त्रिपङ्किषु ॥ ५०१ tratesari प्रान्ते सेतौ कल्पितभोजने । प्रशंसाकर्णलतयोरुत्सङ्गे प्रस्थचिह्नयोः ॥ पीलुः पुष्पे हमे काण्डे परमाणौ मतङ्गजे । तालास्थिखण्डेऽथ पुल: पुलके विपुलेऽपि च ।। ५०३ फलं हेतुकृते जातीफले फलकसस्ययोः । त्रिफलायां च ककोले शस्त्राने व्युष्टिलाभयोः ॥ ५०४ फली फैलन्यां फालं तु वैस्त्रांशे फाल उत्तौ । कुशिके च बलं रूपे स्थामनि स्थौल्य सैन्ययोः ॥ वोले बलस्तु वलिनि काके दैये हलायुधे । बला त्वौपधिभेदे स्याद्वलिदैयोपहारयोः ॥ ५०६ करे चामरदण्डे च गृहदारूदरांशयोः । त्वक्संकोचे गन्धके च बालोऽज्ञेऽश्वेभपुच्छयोः ॥ ५०७ शिशौ ह्रीवेरकंचयोर्बाला तु त्रुटियोषितोः । बाली भूपान्तरे मे बिल उच्चैः श्रवोहये || ५०८ बिलं रन्ध्रे गुहायां च भलो भल्लूकवाणयोः । भल्ली भल्लातके भालं स्याललाटे महस्यपि ॥ ५०९ भेल: वे मुनिभेदे भीरौ बुद्धिविवर्जिते । मल: कॅपाले बलिनि मत्स्ये पात्रे मलस्व ॥ ५१० कि कदवायां मालं तु कपटे वने । मालो जने स्यान्माला तु पङ्कौ पुष्पादिदामनि ।। ५११ मालुः स्त्रियां पत्रवल्लयां मूलं पार्श्वाद्ययोरुडौ । निकु अशिफयोर्मेला त्वञ्जने मेलकेऽपिच ॥ ५१२ मौलिः किरीटे धम्मिल्ले चैलाकङ्केलिमूर्धसु । लीला केलिविलासश्च शृङ्गारभवजक्रिया ॥ ५१३ लोलचले सतृष्णे च लोला तु रमनाश्रियोः । वल्ली स्यादजमोदायां लतायां कुसुमान्तरे ॥ ५१४ व्यालो दुष्टगजे सर्वे शठे श्रापदसिंहयोः । वेला वुपस्त्रियां काले सीमनीवर भोजने || ५१५ अक्लिष्टमरणोऽम्भोधेस्तीरनीरविकारयोः । शालो हाले मत्स्यभेदे शालौकस्तत्प्रदेशयोः ॥ ५१६ स्कन्धशास्त्रायां शालिस्तु गन्धोलौ कलमादिषु । शालुः कपायद्रव्ये स्याच्चौरकाख्यौषधेऽपि च ॥५१७ शिलमुञ्छ : शिला द्वाराघोदारु कुनटी दृषन् । शिली गण्डूपदी शीलं साधुवृत्तस्वभावयोः ५१८ शुकं रूप्ये शुको योगे ते शूलं रुगस्त्रयोः । योगे शूला तू पण्यस्त्री वधहेतुश्च कीलकः ॥ ५१९ शैलो भूभृति शैलं तु शैलेये तार्क्ष्यशैलके । साल: सर्जतरौ वृक्षमात्रप्राकारयोरपि ॥ स्थालं भाजनभेदे स्यात्स्थाली तु पाटलोखयोः । स्थूलः पीने जडे हालः सातवाहनपार्थिवे ॥ ५२१ हाला सुगगां हेला तु स्यादवज्ञाविलासयोः । हेलिरालिङ्गने सूर्येऽप्यविर्मूषिककम्बले ॥ मेपे रखौ पर्वते च स्यादूर्ध्व तु समुत्थिते । उपर्युन्नतयोः कण्वो मुनौ कण्वं तु कल्मषे ॥ क्षत्रः क्षुते राजिकायां कविः काव्यस्य कर्तरि । विचक्षणे दैत्यगुरौ स्यात्कवी तु खलीनके ॥ ५२४ किण्वं पावे सुरावीजे क्लीवोऽपौरुषपण्डयोः । खर्वहस्वौ न्यग्वामनौ ग्रीवे शिरोधितच्छिरे ॥५२५ छविस्तु रुचि शोभायां जवः स्याद्वेगवेगिनोः । जवोपुणे जिह्वा तु वाचि ज्वालारसज्ञयोः ५२६ जीवः स्यात्रिदशाचार्ये द्रुमभेदे शारीरिणि । जीवितेऽपि च जीवा तु वचायां धनुषो गुणे ॥ ५२७ शिञ्जिते क्षितिजीवन्त्योर्वृत्तौ तत्त्वं परात्मनि । वाद्यभेदे स्वरूपे च द्रवो विद्र्वनर्मणोः ॥ ५२८ दावे रसगयो द्वन्द्वः से द्वन्द्वमाहवे । रहस्ये मिथुने युग्मे दवदावौ वनानले ॥
1
५२०
५२२ ५२३
६५
५२९
'वाससि' ग घ ५ ' वचयोः ' ८. 'शिकयोः स्वीये शिलायां
१. 'जाति' ख. २. ' हेतुफले' ग घ ३. 'फलिन्यां' ख ग घ ४. 'वसने' ख; ख. ६. 'मध्ये ' गव. ७. 'कपोले' ख ग घ 'कपालं शिरोस्थि' इति टीका. च वशीकृतौ । प्रतिष्ठायामथो मेला' ख. ९. 'चूडा' ख ग घ १०. 'भावजा' ग घ 'शात' ख; 'सीत' ग घ १३. 'विद्रवे पलायने' इति टीका. १४. ‘आसवे' ख. टीका. १५. ' स इति समासस्य संज्ञा' इति टीका.
For Private and Personal Use Only
११. 'शील' ख. १२. 'प्रद्रावे प्रसवणे' इति