________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । अध्वरं कलिश वाणे सारो मज्जास्थिगंशयोः । बले श्रेष्ठे च सारं तु द्रविणन्याय्यवारिषु ॥ ४७२ स्फारस्तु स्फरकादीनां बुददे विपुलेऽपि च । स्थिरो मोक्षे निश्चले च स्थिरा भूःशालपर्ण्यपि ४७३ सिप्रः स्वेदे सिप्रा नद्यां सिरा नाड्यम्बुवाहिनी। सिरस्तु पिप्पलीमूलं सीरः स्यादंशुमालिनि ॥४७४ लाङ्गलेऽथ सुरो देवे सुरा चषकमद्ययोः । सूत्रं तु सूचनाकारग्रन्थे तन्तुव्यवस्थयोः ॥ ४७५ स्वरो मन्दे स्वतत्रे च हरो गमभरुद्रयोः । वैश्वानरेऽप्यथ हरिर्दिवाकरसमीरयोः ॥ ४७६ यमवासवसिंहांशुशशाङ्ककपिवाजिषु । पिङ्गवणे हरिद्वर्णे भेकोपेन्द्रशुकाहिषु ॥ ४७७ लोकान्तरे च हारन्तु मुक्तादामनि संयुगे । हिंस्त्रः स्याद्धातुके हिंस्रा मांसी काकादनी वसा ४७८ हीरो वने हरे सर्प हीरा पिपीलिकाश्रियोः । होरा तु लग्ने राश्यर्धे शास्त्ररेखाप्रभेदयोः ॥ ४७९ अलिः सुरापुष्पलिहोरम्लो रसेऽम्लवेतसे । अम्ली चाङ्गेमालं स्यानर्थहरितालयोः ॥ ४८० आलिः सख्यावलीसेत्वनर्थेषु विशदाशये । आलुर्गलन्तिकायां स्यादालु भेलककन्दयोः ॥ ४८१ इलोभ्वाग्वुधस्त्री गौः कलं त्वजीर्णरेतसोः । अव्यक्तमधुरध्वाने कला स्याकालशिल्पयोः ॥ ४८२ कलने मूलवृद्धौ पोडशांश विधोरपि । कलिविभीतके शूरे विवादेऽन्त्ययुगे युधि ॥ ४८३ कालः पुनः कृष्णवर्णे महाकालकृतान्तयोः । मरणानेहसोः काली कालिकाक्षीरकीटयोः ॥ ४८४ मातृभेदोमयोर्नव्यमेघौवपरिवादयोः । काला कृष्णत्रिवृन्नील्योर्जिग्यां कीलोऽग्नितेजसि ॥ ४८५ क फणिस्तम्भयोः शकौ कीला रेताहतावपि । कुलं कुल्यगणे गेहे देहे जनपदेऽन्वये ॥ ४८६ कूलं तटे सैन्यपृष्टे तडागस्तृपयोरपि । कोलो भेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ ॥ ४८७ कोलं तु वदरे कोला पिप्पल्यां चव्यभेषजे । खलः कल्के भुवि स्थाने क्रूरे करेंजपेऽधमे ॥४८८ खल्लो निम्ने वस्त्रभेदे चर्मचातकपक्षिणोः । खल्ली तु हस्तपादावमर्दनाहयरुज्यपि ॥ ४८९ गलः कण्टे सर्जरसे गोलः स्यात्सर्ववर्तुले । गोला पत्राञ्जने गोदावर्या सख्यामलिञ्जरे ॥ ४९० मण्डले च कुनद्यां च बालक्रीडनकाष्टके । चिल्लः खगे स चुलश्च पिल्लवक्लिन्नलोचने ॥ ४९१ किन्नाक्षिण चुल्ली तृद्धाने चेलं गर्हितवस्त्रयोः।छले छद्मस्खलितयो छल्ली संतानवीरुधोः ॥ ४९२ वल्कले पुष्पभेदे च जलं गोकलले जडे । हीवेरेऽम्बुनि जालं तु गवाक्षे क्षारके गणे ॥ ४९३ देम्भानाययोश्च जालो नीपे जाली पटोलिका । झला पुत्र्यामातपोर्मों झिल्ली तद्वर्तनाशके ॥ ४९४ वातपाजोवीर्या तलं ज्याघातवारणे । तलश्चपेटे तॉलद्रौ स्वभावाधारयोः त्सरौ ॥ ४९५ तल्लो जलाधारभेदे तल्ली तु वरुणस्त्रियाम । तालः कालक्रियामाने हम्तमानद्रुभेदयोः ॥ ४९६ कगम्फोटे करतले हरिताले सगवपि । तुला माने पलशते साहश्ये राशिभाण्डयोः ॥ ४९७ गृहाणां दाम्वन्धाय पीठ्यां तूलं तु खे पिचौ । ब्रह्म दारुण्यथ दलं शस्त्रीदेऽर्धपर्णयोः ॥ ४९८ उत्मेधवद्द्वस्तुनि च नलो गज्ञि कपी नडे । पितृदेवेऽथ नलं स्यात्पद्मे नेली मनःशिला ॥ ४९९
१. 'शालि' व. २. 'कारि' ख-ग-घ. ३. 'नाशक' ख-ग-घ. द्वितीयटीकापुस्तके तु 'रुद्रेभसोः' इति दृश्यते. ४. 'पिपलिकास्त्रियोः' ख. ५. 'दनल्प' ख-ग-घ. ६. 'दंशशिल्पयोः' ख. ७. 'पापे ख. ८. 'महाकाले रुद्रे' इति टीका. ९. 'हतो' ख; 'रत' ग-घ. 'रताहतिः सुरतप्रहरणम्' इति टीका. १०. 'कुल्ये' ख. 'कुल्याः मजातीयाः तेषां गणे' इति टीका. ११. 'गिरौ ख. १२. 'स इति चिल्लशब्दः' इति टीका. १३. इतः प्राक 'चोलः कपासके देशे चौलं कर्मणि मुण्डने' इत्यधिकं ख-ग-घ. १४. 'छली' ख. १५. 'कलने' रव. १६. 'दम्भानामथयो' ग-घ. १७. 'तालुद्रौ' ख. १८. 'शस्त्रीच्छदे शस्त्रीप्रत्याकारे' इति टीका. १९. 'छेदे' २०. नान्टी' ख,
For Private and Personal Use Only