________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ दिखरकाण्डः |
४४३
४४४
४४५
पारं प्रान्ते परत पारी पूरपरागयोः । पाड्यां कर्पूरिकायां च पादवन्धे च हस्तिनः || पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभोजनयोर्यज्ञभाण्डे नाट्यानुकर्तरि ॥ पुरं शरीरे नगरे गृहपाटलिपुत्रयोः । पुरस्तु गुग्गुलौ पुण्डूः क्रमौ दैत्येक्षुभेदयोः || वासन्त्यां तिलके पुण्डरीके पुण्ड्रास्तु नीवृति | पुरुः परागे प्रचुरे स्वर्लोकनृपभेदयोः ॥ पूरः स्यादम्भसां वृद्धौ व्रणसंशुद्धिखाद्ययोः । पोत्रं वस्त्रे मुखाग्रे च सूकरस्य हलस्य च ॥ ४४७ पौरं कतृणे पुरजे बभ्रुः पिङ्गाग्निशलिषु । मुनौ विशाले नकुले विष्णौ भद्रं तु मङ्गले ॥ मुस्तकश्रेष्ठयोः साधौ काचने करणान्तरे । भद्रो रामचरे हस्तिजातौ मेरुकदम्बके ||
४४६
४४८ ४४९
४५१
३
४५५
शंभौभद्रा विष्टौ नभःसरिति कट्फले । कृष्णानन्ता रास्नासु च भरोऽतिशयभारयोः । ४५० भरुर्भर्तृकनकयोर्भागे दशशतीद्वये । पलानां वीवधे चापि भीरुयषिति कातरे ॥ भूरि स्वर्णे प्रचुरे च मत्रो देवादिसाधने । वेदांशे गुप्तवादे च मरुः पर्वतदेशयोः ॥ ४५२ मारोऽनङ्गे मृतौ विन्ने मारी चण्ड्यां जनक्षये । मात्रं ववधृतौ स्वार्थे कात्स्यै मात्रा परिच्छदे४५३ अक्षरावयवे द्रव्ये मानेऽल्पे कर्णभूषणे । काले वृत्ते च मित्रं तु सख्यौ मित्रो दिवाकरे ।। ४५४ यात्रोत्सवे गतौ वृत्तौ राष्ट्रमुत्पातनीवृतोः । रुरुर्दैत्ये मृगे रेन्त्रं पीयूषपटवासयोः ॥ रेतःसृतकयो रोधो लोध्रे रोमभागसोः । रौद्रो भीमे रसे तीने रौद्री गौर्या वगे वृतौ ॥ ४५६ विटे जामातरि श्रेष्ठे देवतादेरभीप्सिते । वरं तु सृणे किंचिर्दिष्टे वरी शतावरी || वक्रं पुटभेदे वक्रः कुटिले क्रूरभौमयोः । वक्रमास्थे छन्दसि च वप्रः प्राकाररोधसोः ॥ ४५८ क्षेत्रे ताते चये रेणौ वज्रं कुलिशहीरयोः । बालके वज्रा वमृता वर्धः सीसवरत्रयोः ॥ व्यग्रो व्याताकुलयोर्वारः सूर्यादिवासरे | महेश्वरावसरयोर्वृन्दे कुब्जाख्यपादपे ॥ वारं तु मदिरापात्रे वारि हीरनीरयोः । वारियां सरस्वयां गंजबन्धनव्यपि ॥ व्याघ्रः करञ्जे शार्दूले रक्तैरण्डतगवपि । श्रेष्ठे तूत्तरपदस्थः स्याद्व्याघ्री कण्टकारिका ॥ वीरो जिने भेटे श्रेष्ठे वीरं शृङ्गयां न तेऽपि च । वीरा गंम्भारिकारम्भातामलक्येलवलुषु ४६३ मदिराक्षीरकाकोलीगोष्टोदुम्बरिकासु च । पतिपुत्रवतीक्षीरविदारीदुग्धिकास्वपि ||
४५७
४५९
४६२
४६४
वृत्रो मे रिपौ ध्वान्ते दानवे वासवे गिरौ । वेरं सृणवृन्ताकशरीरेषु शरं जले ॥
४६५
१२.
४६६
४६८
शरः पुनर्दधिसरे काण्डतेजनयोरपि । शक्रोऽर्जुनतराविन्द्रे कुटजे शस्त्रमायुधे ॥ लोहे शस्त्र छुरिकायां द्रिर्जिष्णौ ' तडित्वति । शरुः कोपे शेरे वत्रे शारः शवलवातयोः ॥ ४६७ द्यूतस्य चोपकरणे शास्त्रं ग्रन्थनिदेशयोः । शारिः कुञ्जरपर्याणे शकुनौ द्यूतसाधने ॥ शिशुः शोभाञ्जने शाके शीघ्रं चक्राङ्गतूर्णयोः । उशीरे शुक्रस्तु शुक्ले ज्येष्ठमासेऽग्निकाव्ययोः ॥४६९ शुक्रं तु रेतोऽक्षिरुजोः शुभ्त्रं दीप्तेऽभ्रके सिते । शूरश्चारभटे सूर्ये सरौ दध्ययसायकौ ॥। ४७० स्वरः शब्देऽचिं षड्जादौ सत्रमाच्छादने ऋतौ । सदादाने वने दम्भे स्वरुः स्याद्यूपखण्ड के ४७१
For Private and Personal Use Only
१७
४६०
४६१
१. 'हस्तिनाम्' ख-ग-त्र. २. इतः प्राक् 'यन्त्रं दैवाद्यधिष्ठाने पात्रभेदे नियन्त्रणे' इत्यधिकं ख ग घ २. 'वेत्रं ' गव. ४. 'दिष्टौ ' ग घ ५. 'बालकं ह्रीवेरम्' इति टीका. ६. 'नेत्रयोः ' ख. ७. 'वन्द्यां' ख ग घ 'घटी जलोदञ्चनी' इति टीका ८. 'वारी घटीभवन्धनी' ख. ९. 'नटे' ग घ १०. 'जम्भारिका' ख. ११. 'लुका' ग. १२. 'दधि सारे' ख; 'दधिसारे' गन्व. १३. 'र्जुने' ख. १४. ' तडित्यपि ' ख ग घ 'तडित्वान् मेघः ' इति टीका, १५. ‘शुक्रे' गन्ध. १६. 'पि खगादौ' ख. १७. 'चापि' ख. १८. 'पण्डके' ग-घ.