________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । खरो रक्षोन्तरे तीक्ष्णे दुःस्पर्शे रासभेऽपि च । खरुः स्यादवहरयोर्दर्पदन्तसितेषु च ॥ ४१४ खुरः शफे कोलदले गरस्तूपविषे विषे । रोगे गरं स्यात्करणे गात्रमङ्गशरीरयोः ॥ ४१५ गजाग्रदेशेऽथ गिरिः पूज्येऽक्षिरुजि कन्दुके । शैले गिरियके गीर्णावपि गुन्द्रस्तु तेजने ॥ ४१६ गुन्द्रा प्रियङ्गौ कैवर्तीमुस्तके भद्रमुस्तके । गुरुमहत्याङ्गिरसे पित्रादौ धर्मदेशके ॥ ४१७ अलघौ दुर्जरे चापि गृध्रो गृनौ खगान्तरे । गोत्रं क्षेत्रेऽन्वये छत्रे संभाव्यबोधवर्त्मनोः ॥ ४१८ वने नानि च गोत्रोऽद्रौ गोत्रा भुवि गवां गणे । गौरः श्वेतेऽरुणे पीते विशुद्धे चन्द्रमस्यपि ४१९ विशदे गौरं तु श्वेतसर्पपे पद्मकेसरे । गौर्युमानग्निकोर्वीषु प्रियङ्गौ वरुणस्त्रियाम् ॥ ४२० रजन्यां रोचनीनद्यार्घस्रो वासरहिंस्रयोः । घोरो हरे दारुणे च चरः स्याज्जङ्गमे स्पशे ॥ ४२१ चले द्यूतप्रभेदे च चक्रं प्रहरणे गणे । कुलालाद्युपकरणे गष्टे सैन्यरथाङ्गयोः ॥ ४२२ जलावते दम्भे चक्रः कोके चन्द्रोऽम्बुकाम्ययोः । स्वर्णे सुधांशौक पूरे कम्पिल्ये मेचकेऽपि च ४२३ चरर्हव्यान्ने भाण्डे च चारो बन्धासर्पयोः । गतौ पियालवृक्षे च चित्रं खे तिलकेऽद्भुते ॥ ४२४ आलेख्ये कर्बुरे चित्रा त्वाखुपर्णीसुभद्रयोः । गोडम्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः ॥ ४२५ चीरं वाससि चूडायां गोस्तने सीसपत्रके । चीरी कच्छाटिकाझिल्लयोश्चक्रस्त्वम्लेऽम्लवेतसे ४२६ वृक्षाम्ले चुक्री चाङ्गेयां चैत्रो मासाद्रिभेदयोः । चैत्रं मृतकचैये च चौरो दस्युसुगन्धयोः ।। ४२७ छत्रं स्यादातपत्राणे छत्रा मधुरिकौषधौ । धान्याके च शिलीन्धे च छिद्रं विवररन्ध्रवत ।। ४२८ गर्ने दोषे जारस्तृपपतौ जार्योषधीभिदि । जीरस्त्वजाज्या खड्ने च टारो लिङ्गतुङ्गयोः ॥ ४२९ तत्रं सिद्धान्ते राष्ट्रे च परच्छन्दप्रधानयोः । अगदे कुटुम्बकृये तन्तुवाने परिच्छदे ॥ ४३० श्रुतिशाखान्तरे शास्त्रे करण अर्थसाधके । इतिकर्तव्यतातन्त्वोस्तत्री स्याहुल्लकीगुणे ॥ ४३१ अमृतायां च नद्रयां च शिगयां वपुषोऽपि च । तरिर्दशायां वेडायां वस्त्रादीनां च पेटके ।।४३२ तन्द्री निद्रा प्रमीला च तारो निर्मलमौक्तिके । मुक्ताशुद्धावुचनादे नक्षत्रनेत्रमध्ययोः ।। ४३३ तारं रूप्ये तारा बुद्धदेव्यां सुरगुरुस्त्रियाम् । सुग्रीवपत्यां तानं तु शुल्वे शुल्बनिभेऽपि च ॥४३४ तीनं कटूष्णात्यर्थेषु तीव्रा तु कटुरोहिणी । गण्डदूर्वासुरी तीरो वङ्गे तीरं पुनस्तटे ॥ ४३५ तोत्रं वेणुके प्रतोदे दरः स्याद्भयगर्तयोः । दरी तु कन्दरे दस्रः खरो दस्रौ रवः सुतौ ॥ ४३६ द्वारं निर्गमेऽभ्युपाये धरः कूर्माधिपे गिरौ । कर्पासतुलेऽथ धरा मेदोभमिजरायुष ॥ ४३७ धारो जलधरासारवर्षणे स्यादृणेऽपि च । धारोत्कर्षे खगाद्यग्रे सैन्याने वाजिनां गतौ ॥ ४३८ जलादिपाते संतत्यां धात्री भुव्युपमातरि । आमलक्यां जनन्यां च धीरो ज्ञे धैर्यसंयुते ॥ ४३९ खैरे धीरं तु घुसृणे नरो मर्येऽच्युतेऽर्जुने । नरं तु गमकर्पूरे नक्रं नासानदारुणोः॥ ४४० नको यादसि नीनं तु वलीकवननेमिषु । चन्द्रे च रेवतीभे च नेत्रं वस्त्रे मथो गुणे ॥ ४४१ मूलाक्षिनेतृषु परो दगन्यश्रेष्ठशत्रुषु । परं तु केवलं पत्रं यानं पक्षश्छदश्छुरी ॥ ४४२
१. 'गैरीयके' ख-ग-घ. 'गिरियको गिरिगुडः काष्ठादिमयं क्रीडनकम्' इति टीका. २. 'कैवल्' ख-ग-ध. ३. 'दुधरे' ख. ४. 'वसर्पयोः' क-ग-ध. ५. 'कच्छाटिका पश्चाल्लम्बमानपरिधानपश्चादञ्चलम्' इति टीका. ६. 'लिङ्गः खड्गः' इति टीका. ७. 'लङ्ग' ख-ग-घ. ८. 'स्वराष्ट्रचिन्तायां' ख. ९. 'शुल्वनिमोऽरुणः' इति टीका. १०. 'कर्पासमूले ख. ५१. 'नी, ख-ग-ध.
For Private and Personal Use Only