________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः।
मूल्यं वस्ने वेतने च ययुर्यज्ञहये हये । याम्यापाच्या भरण्यां च योग्यो योगार्हशक्तयोः ॥ ३८४ उपायिनि प्रवीणे च योग्यमृद्ध्याह्वयौषधौ । योग्यायोषित्यभ्यासे रम्यश्चम्पकहृद्ययोः ॥ ३८५ रम्या रात्रावथ रथ्यो रथांशे रथवोढरि । रथ्या तु रथसंघाते प्रतोल्यां पथि चत्वरे ॥ ३८६ रूप्यमाहतहेमादौ रजते रूपवत्यपि । लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयोः ॥ ३८७ लभ्यं लब्धव्ये युक्ते च विन्ध्यो व्याधाद्रिभेदयोः । विन्ध्या त्रुटौ लवल्यां च वीर्य तेज:प्रभावयोः ।। शुक्र शक्तौ च वीक्ष्यं तु द्रष्टव्ये विस्मयेऽपि च । वीक्ष्यस्तु लासके वाहे वेश्यं तु गणिकागृहे ॥३८९ वेश्या तु पण्ययोषायां शल्यः स्यान्मदनद्रुमे । नृपभेदेऽश्वाविधि च सीनि शस्त्रशलाकयोः ॥ ३९० शय्या तल्पे शब्दगुम्फे शून्यं विन्दौ च निर्जने । शून्या तु नलिका शौर्य चारभट्यां बलेऽपि च ॥ सह्यमारोग्ये सोढव्ये सह्योऽद्रौ सव्यं तु दक्षिणे । वामे च प्रतिकूले च सत्यं तु शपथे कृते ॥३९२ तथ्ये तद्वति सत्यस्तु लोकभित्संख्यमाहवे । संख्यैकादौ विचारे च संध्या कालनदीभिदोः ॥ ३९३ चिन्तायां संश्रवे सीम्नि संघाने कुसुमान्तरे । साध्या योगे साधनीये गणे दैवतभिद्यपि ॥ ३९४ सायः शरेऽपराह्ने च स्थयोऽक्षदृक्पुरोधसोः । सेव्यमुंशीरे सेवाहे सैन्यं सैनिकसैन्ययोः ॥ ३९५ सौम्यः सोमात्मजेऽनुग्रे मनोज्ञे सोमदैवते । सौम्याः पुनर्मूगक्षिरःशिरःस्थाः पञ्चतारकाः ।। ३९६ हार्यः कलिद्रौ हर्तव्ये हृद्यं धवलजीरके । हृत्प्रिये हृद्धिते हज्जे हृद्या तु वृद्धिभेषजे ॥ ३९७ हृद्यश्च वशकृन्मत्रेऽयं पुरः प्रथमेऽधिके । उपर्यालम्बने श्रेष्टे परिमाणे पलस्य च ॥ ३९८ भिक्षाप्रकारे संघाते प्रान्तेऽप्यद्रिस्तु पर्वते । सूर्ये शाखिनि चाभ्रं तु त्रिदिवे गगने ऽम्बुदे ॥ ३९९ अस्रः शिरसिजे कोणे स्यादा शोणितेऽस्रुणि । अस्त्रं चापे प्रहरणेऽप्यतिः पादमूलयोः ।। ४०० अरो जिनेऽरं चक्राले शीघ्रशीघ्रगयोरपि । आरो गरी शनि म आरा चर्मप्रभेदिनी ॥ ४०१ इराम्भोवाक्तुराभूमिष्विन्द्रः शक्रेऽन्तरात्मनि । आदित्य योगभेदे च स्यादिन्द्रातु फणिज्झके ४०२ उग्रः क्षत्रियतः शूद्रासृनावुत्कटरुद्रयोः । उग्रा वचाछिकिकयोरुस्रा गवोपचित्रयोः ॥ ४०३ उस्रो मयूखे स्यादुष्टी मृदाण्डे करभस्त्रियाम् । ऐन्द्रिरिन्द्रसुते काकेऽप्योड्रा जनपदान्तरे॥४०४ ओड्रो जने जपावृक्षे करः प्रत्यायशुण्डयोः । रश्मौ वर्षोपले पाणौ क्षरी मेघे क्षरं जले ॥ ४०५ कद्रुः कनकपिङ्गे स्यात्कद्रूस्तु नागमातरि | कारो बलौ वधे यत्ने हिमाद्रौ निश्चये यतौ ।। ४०६ कारा बन्धनशालायां बन्धे दूत्यां प्रसेवके । स्याद्धेमकारिकायां च क्षारः काचे रसे गुडे ॥ ४०७ भस्मनि धूर्ते लवणे कारिः शिल्पी क्रियापि च । कारुस्तु कारके शिल्पे विश्वकर्मणि शिल्पिनि ४०८ कीरः शुके जनपदे क्षीरं पानीयदुग्धयोः । क्षुरो गोक्षुरके कोकिलाख्ये छेदनवस्तुनि ।। ४०९ क्षुद्रो दरिद्रे कृपणे निकृप्टेऽल्पनृशंसयोः । क्षुद्रा व्याघ्रीनटीव्यङ्गाबृहतीसरघासु च ॥ ४१० चाङ्गेरिकायां हिंस्रायां मक्षिकामाप्रवेश्ययोः । कुरुः स्यादोदने भूपभेदे श्रीकण्ठजाङ्गले ॥ ४११ क्रूरा नृशंसघोरोष्णकटिनाः कृच्छ्रमंहसि । कष्टे संतापने क्षेत्रं भरतादौ भगाङ्गयोः ॥ ४१२ केदारे सिद्धभूपत्न्योः क्रोष्ट्री क्षीरविदारिका । सृगालिका लाङ्गली च क्षौद्रं तु मधुनीरयोः ॥ ४१३
१. 'चेतने' ग-ध. २. 'तूलिका' ग-घ. ३. 'नलिका वंशादिमयी' इति टीका. ४. 'चारभटी भयहेतावपि निर्भयमनस्कता' इति टीका. ५. 'परे' ग-घ. ६. 'सेव्यः सुशीले' ख-ग-घ. ७. 'उशीरं वीरणमूलम्' इति टीका. ८. 'पललक्षणे परिमाणे इत्यर्थः' इति टीका. ९. 'प्यनिः' ख-ग-घ. १०. 'रीतिः' ख-ग-ध. ११. 'प्रत्यय' ख. १२. 'द्रुः स्यान्ना' ग-घ.
११
For Private and Personal Use Only