________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
अभिधान संग्रह:: - ८ अनेकार्थसंग्रहः ।
३५८
३६०
कन्या नाय कुमाय च गश्योषधिविशेषयोः । कक्ष्या गृहप्रकोष्ठे स्वात्सादृश्योद्योगकाञ्चिषु ॥ ३५७ वृहतिकेभनायो कार्य हेतौ प्रयोजने । कायः कदैवते मूर्ती संघे लक्ष्यस्वभावयोः ॥ कार्यं मनुष्यतीर्थे च काव्या स्यात्पूतनाधियोः । काव्यं ग्रन्थे काव्यः शुक्रे कांस्यं तैजसवाद्ययोः॥ पानपात्रे मानभेदे क्रिया कारणचेष्टयोः । कर्मोपायचिकित्सासु निष्कृतौ संप्रधारणे ॥ अप्रारम्भशिक्षासु कुल्यं तु कुजलेsस्थनि । सूपमिषाष्टद्रोणीषु कुल्या सरिति सारणी || ३६१ कृत्यो विह्निपि कार्ये च कृत्या स्यादेवता क्रिया । गव्यं क्षीरादिके ज्यायां रागवस्तुनि गोहिते ३६२ गव्या गोवृन्दव्यूयोर्गुह्यः कमदम्भयोः । गुह्यमुपस्थे रहस्ये गृह्यं तु मलवर्त्मनि ॥ ३६३ गृह्योऽस्वैरिणि पक्ष्ये च गृहासक्तमृगाण्डजे । गृह्या तु शाखानगरे गेयौ गातव्यगायनौ || ३६४ गोप्यौं दासेरगोप्तव्यौ चयः प्राकारपीठभूः । समूहोऽप्यथ चव्या स्याच्चविकाशतपर्वयोः || ३६५ चित्यं मृतक चैत्ये स्याच्चित्या मृतचितावपि । चैत्यें जिनकस्तद्विम्बं चैत्यो जिनसभातरुः || ३६६ उद्देश्यवृ चोद्यं तु प्रेर्ये प्रश्नेऽनुतेऽपि न । छाया पङ्कौ प्रतिमायामयोषित्यनातपे || ३६७ उत्कोचे पालने कान्तौ शोभायां च तमस्यपि । जयो जयन्ते विजये जयोमा तत्सखी तिथि: ३६८ पथ्या जयन्त्यग्निमन्थो जन्यो जामातृवत्सले । जनके जननीये च नवोढानुचरादिषु ॥ ३६९ जन्यं कौलीने युध्यट्टे जन्या मातृसखीमुदोः । त्रयी त्रिवेद्यां त्रितये पुरन्ध्यां सुमतावपि ॥ ३७० तार्क्ष्यस्तु स्यन्दने वाहे गरुडे गरुडाग्रजे । अश्वकर्णाह्वयतरौ स्यात्तार्क्ष्य तु रसाञ्जने ॥ ३७१ तिष्यः पुष्प मे तिष्या वामलकीतरौ । द्रव्यं भव्ये धने क्ष्मादौ जतुद्रुमविकारयोः॥ ३७२ विनये भेषजे गर्यो दस्युः प्रत्यर्थिचोरयोः । दायो दाने यौतकादिधने सोल्लुण्ठभाषणे || विभक्तव्यपितृद्रव्ये दिव्यं वल्गुलवङ्गयोः । भवे दिव्यामलक्यां दृष्यं वाससि तद्गृहे ॥ दूषणीये चाथ दैत्योऽसुरे दैत्यासुरौधौ । धन्यः पुण्ययुते धन्यामलक्यामुपमातरि ॥ धान्यं तु धान्या धिष्ण्यं स्थानोडुवेश्मसु । बले धिष्ण्योऽग्नौ शुक्रे च नयः स्यान्नैगमादिषु ।। नीतिभिः पथ्यं हिते पथ्या हरीतकी ॥ पद्योऽन्त्यवर्णे स्याद्यं लोके पद्या तु वर्त्मनि । प्रायो वयस्यनशने मृतौ बाहुल्यतुल्ययोः ॥ २७८ प्रियो वृद्धौ लौ पुण्यं तु सुन्दरे । सुकृते पावने धर्मे पूज्यः श्वशुरखन्द्ययोः || ३७९ बल्यं रेतोवलकृतोर्भयं भीतौ भयंकरे । कुब्जकपुष्ये भव्यं तु फले योग्ये शुभेऽस्थनि ॥ सत्ये भाविनि भव्यस्तु कर्मङ्गतरौ सति । भव्योमाकरिपिप्पल्यो भीग्यं कर्म शुभाशुभम् ॥ ३८१ मध्यं न्याय्येऽवलग्नेऽन्तर्मया दैत्योवेसराः । मैयुर्मृगाश्वमुखयोर्मन्युदैन्ये ऋतौ कुधि ॥ ३८२ माल्यं मालाकुसुमयोः स्यान्माया शांबरी कृपा । दम्भो बुद्धिश्च मायस्तु पीताम्बरेऽम्बरेऽपिच ॥ ३८३
९ १०
३७३
३७४
३७५
३७७
३८०
९. इतः परं 'ग्राम्यो ग्रामभवे जने । ग्राम्यं रतबन्धेऽलीले' इत्यधिकं ख-ग-य-पुस्तकेपु. २. 'प्राकारपीठभूः प्राकारमूलबन्धः' इति टीका. ३. 'पीठयोः । समूहे' ख-ग-त्र. ४. 'पर्वणोः' ख ग घ ५. 'चित्यं जनौक' ख ग व. ६. 'वृक्षश्रोद्यं' ख ग घ ७. 'युद्धेऽट्टे' ख ग घ ८ इतः प्राक् 'जन्युः स्याज्जन्तुमात्रे च पावके परमेष्ठिनि ' इत्यधिकं ख-ग-य-पुस्तकेपु. ९. 'रीरी पित्तलम्' इति टीका. १०. 'रीत्यां' ख ग घ ११ इतः परं 'नाट्यं लास्ये तौर्यत्रिकेऽपि च। नित्यं ध्रुवे तते' इत्यधिकं ख-ग-य-पुस्तकेषु. १२. 'घवे' ख ग घ १३. इतः प्राक् 'पेयं पातव्यपयसो: पेया श्राणाच्छमण्डयोः' इत्यधिकं ख ग घ पुस्तकेषु. १४. इतः प्राक् 'मत्स्यो मीनान्तरे मीनं विराटेऽभि ( मुख्ययादवे' इत्यधिकं ख ग घ - पुस्तकपु.
For Private and Personal Use Only