________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विखरकाण्डः |
३२९
३३६
३४१
लव्ध संरक्षणे मोक्षे क्षेमोमा धनहर्यपि । क्षौमं स्यादतसीवस्त्रे दुकूलेऽट्टालकेऽपिच ॥ खर्म क्षौमे पौरुषे च गमोऽध्वद्यूतभेदयोः । सहपाठेऽप्यथ ग्रामो वृन्दे शब्दादिपूर्वक: ।। ३३० ist संवस च गुल्मः सैन्योपरक्षणे | रुकसैन्यघट्टभेदेषु स्तम्बे गुल्मी पटौकसि || ३३१ आमलक्येयोर्वन्यामथ घर्मो निदाघवत् । स्वेदाम्भस्यातपे ग्रीष्मोष्मणोर्जात्मस्तु पामरे || ३३२ असमीक्ष्यकारिणि च जामिः स्वसृकुलस्त्रियोः । जिह्मस्तु कुटिले मन्दे जिल्ह्मं तगरपादपे ॥ ३३३ तोक्मं कर्णमले तोक्मः स्याद्धरि हरिद्यवे । दमः स्यात्कर्दमे दण्डे देमने दमथेऽपि च ।। ३३४ दैस्मस्तु हव्यवाहे स्याद्यजमाने मलिम्लुचे । धर्मो यमोपमापुण्यस्वभावाचारधन्वसु ॥ ३३५ सत्सङ्गे त्यहिंसादौ न्यायोपनिषदोरपि । धर्मं दानादिके नेमस्त्वर्थे प्राकारगर्तयोः || अवधौ कैतवे काले नेमिः कूपत्रिकाप्रधिः । तिनिशोऽरिष्टनेमिश्च पद्मो व्यूहे निधावहौ ॥ ३३७ संख्याब्जयोः पद्ममिभविन्दौ ब्राह्मी तु भारती । शाकभेदः पङ्कगण्डी हञ्जिका सोमवल्लरी ||३३८ ब्रह्मशक्तिभ्रमस्तु स्याद्धमणे वारिनिर्गमे । भ्रान्तौ कुन्दाख्ययत्रे च भीष्मो घोरे वृकोदरे ॥ ३३९ हरेऽम्लवेतसे चापि भीष्मो गाङ्गेयरुद्रयोः । राक्षसे भीषणे भौमोऽङ्गारके नरकासुरे || ३४० यमः कीलयमजयोरहिंसादिषु पञ्चसु । संयमे यमने ध्वाङ्के यामौ प्रहरसंयमौ ॥ रमः कान्ते रक्ताशोके मन्मथे च रमा श्रियाम् । रश्मिघृणिप्रग्रहयो रामः श्यामे हलायुधे ॥ ३४२ पशुभेदे मिते चारौ रायवे रेणुकासुते । रामं तु वास्तुके कुष्ठे रामा हिङ्गुलिनीस्त्रियोः ॥ ३४३ रुक्मं लोहे सुवर्णे च रुमा स्वाकरे । सुग्रीवपत्न्यां लक्ष्मीः श्रीशोभासंपत्प्रियङ्गुषु ॥ ३४४ मित्रन्ते नले वामः कामे सव्ये पयोधरे । उमानाथे प्रतिकूले चारौ वामा तु योषिति || ३४५ वामी शृगाल्यां करभीरासभीवडवासु च । शमी द्रुभेदे वल्गुल्यां शिम्ब्यां श्यामोऽम्बुदेशितौ३४६ हर प्रागटे कोकिले वृद्धदारके । श्यामं सैन्धवे मरिचे श्यामा सोमलतानिशोः || ३४७ शारिवावल्गुलीगुन्द्रात्रिवृत्कृष्णाप्रियङ्गुषु । अप्रसूतस्त्रियां नील्यां श्रामो मण्डपकालयोः || ३४८ शुष्ममोजसि सूर्ये च समं साध्वखिलं सदृक् । सीमावाटे स्थितौ क्षेत्रे सूक्ष्मोऽणी सूक्ष्ममल्पके ॥ अध्यात्मे कतके सोमस्वोषधीतद्रसेन्दुषु । दिव्यौपथ्यां धनसारे समीरे पितृदेवते ॥ वसुप्रभेदे सलिले वानरे किंनरेश्वरे । हिमं तुपारे शीते च हिमश्चन्दनपादपे ॥ होमिः सर्पिषि वह्नौ च स्यादयः स्वामिवैश्ययोः । अर्थ्य शिलाजतुन्यैर्थशालिनि न्याय्यविज्ञयोः ३५२ अन्योऽसदृशेतरयोरन्त्यस्त्वन्तभवेऽधमे । अर्घ्यमर्घार्थमर्वार्हमास्यं मुखभवे मुखे ॥ ३५३. मुखान्तरास्यातु स्थित्यामार्यौ सज्जनसंविदौ । आर्यो माछन्दसोरिज्या दाने सङ्गेऽर्चनेऽध्वरे ३५४ इभ्यो धनवतीभ्या तु करेण्वां सल्लकीतरौ । कल्यं प्रभाते मधुनि सज्जे दक्षे निरामये ॥ ३५५ कल्या कल्याणवाचि स्यात्कश्यं कशार्हमद्ययोः । अश्वमध्ये क्षयो गेहे कल्पान्तेऽपचये रुजि ३५६
३५०
३५१
For Private and Personal Use Only
१.३
१. 'क्ष' ख २. 'खङ्गादो' ख ३. 'दमनं तर्णकादीनाम् । दमथ उपशमः' इति टीका. ४. 'मदने' ग घ . ५. 'दश्मस्तु' ख ६. इतः प्राक् 'दुमस्तु पादपे पारिजाते किंपुरुषेश्वरे' इत्यधिकं ख-- पुस्तकेपु. ७. 'हन्यहिंसायां' ख ८ 'जल' ख. ९. 'भामः क्रोधे रुचौ रवौ । भीमो वृकोदरे घोरे शं करेऽप्यम्लवेतसे || भीष्मो रुद्रे च गाङ्गेये राक्षसे च भयंकरे । भूमिः क्षितौ स्थानमात्रे भोमो मङ्गलदैत्ययोः ॥' इति साधिकः पाठः ख ग घ पुस्तकेषु. १०. 'काले च यमजे' ख. ११. 'हिङ्गलिनिस्त्रियो:' ग घ १२. 'तु लव' ख. १३. 'वामस्थिते हरे वक्रे' ख. १४. 'मासयो: ' ख. १५. 'न्यर्भ्यः संप्रार्थ्ये' ख-ग-घ.