________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । सादृश्ये संनिवेशे च स्नानं स्नानीय आप्लवे । स्त्यानं स्यास्निग्ध आलस्ये प्रतिध्वानघनत्वयोः३०१ सादी तुरङ्गमारोहे निषादिरथिनोरपि । स्वामी प्रभौ गुहे सूनं पुष्पे सूना पुनः सुता ॥ ३०२ अधोजिह्वा वधस्थानं सूनुः पुत्रेऽनुजे रवौ । हनुः कपोलावयवे मरणामययोरपि ॥ ३०३ हरिद्रायामायुधे च हली कृषकसीरिणोः । कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे ॥ ३०४ शास्त्रे न्याय विधौ कृपो गर्तेऽन्धौ गुणवृक्षके । मृन्माने कृपके क्षेपो गर्वे लङ्घननिन्दयोः॥ ३०५ विलम्बरणहेलासु गोपी भूपालबल्लवी । ग्रामौधगोष्टाधिकृतौ गोपी गोपालसुन्दरी ॥ ३०६ शारिवा रक्तिका तल्पमट्टे शय्याकलत्रयोः । त्रपा लज्जा कुलटयोस्त्रपु सीसकरङ्गयोः ॥ ३०७ तापः संतापे कृच्छ्रे च तापी तु सरिदन्तरे । दो मृगमदे गर्वे पुष्पं विकास आर्तवे ॥ ३०८ धनदस्य विमाने च कुसुमे नेत्ररुज्यपि । बाष्प ऊष्माक्षि लयो रूपं तु श्लोकशब्दयोः ॥ ३०९ पाशावाकारे सौन्दर्ये नाणके नाटकादिके । ग्रन्थावृत्तौ स्वभावे च रेपः क्रूरे विहिते ॥ ३१० रोपौ रोपणेषू रोपं रोने लेपस्तु लेपने । अशने च सुधायां च वपा विवरमेदसोः ॥ ३११ शष्पं तु प्रतिभाहीनतायां बालतृणेऽपि च । शापः शपथ आक्रोशे शिष्पं श्रुवे क्रियोचिते ॥३१२ स्वापो निद्रायां मग्भेदे शपनाज्ञानमात्रयोः । गुम्फो दोभूषणे दृब्धौ रेफोऽवद्यरवर्णयोः ॥ ३१३ शर्फ खुरे गवादीनां मूले विटपिनामपि । शिफा मातरि मास्यां च जटायां च सरित्यपि ॥ ३१४ कम्बिवंशलतादयोः कम्बुर्वलयशङ्खयोः । गजे शम्बूके करे ग्रीवायां नलकेऽपि च ॥ ३१५ जम्बूमरुतरङ्गिण्यां द्वीपवृक्षविशेषयोः । डिम्ब एरण्डभययोर्विप्लवे प्रीति पुष्फसे ॥ ३१६ बिम्बं तु प्रतिबिम्बे स्यान्मण्डले विम्बिकाफले ।शम्बः पवौ लोहकाभ्यां स्तम्ब आलानगुल्मयोः३१७ ब्रीह्यादीनां प्रकाण्डे च कुम्भो वेश्यापतौ घटे । द्विपाङ्गे राक्षसे राशौ कुम्भं त्रिवृति गुग्गुलौ ।। ३१८ कुम्भ्युषायां पाटलायां वारिप] च कट्फले । गर्भः कुक्षौ शिशौ संधौ भ्रूणे पनसकण्टके ॥ ३१९ मध्येऽग्नावपवरके जम्भः स्यादानवान्तरे । दन्तभोजनयोरंशे हैनौ जम्बीरतूणयोः ॥ ३२० जृम्भा जृम्भणे विकासे डिम्भो वैधेयवालयोः । दम्भः कल्के कैतवे च नाभिः क्षत्रप्रधानयोः।। चक्रमध्ये मृगमदे प्राण्यङ्गे मुख्य जि च । निभः स्यात्सदृशे व्याजे रम्भो वैणवदण्डके ॥ ३२२ रम्भा त्रिदशभामिन्यां कदल्यां च विभुः प्रभौ । व्यापके शंकरे नित्ये शंभुर्ब्रह्माहतोः शिवे ॥ ३२३ शुभो योगे शुभं भद्रे स्तम्भः स्थूणागजाढ्ययोः । सभा सभ्येषु शालायां गोष्टयां द्यूतसमूहयोः३२४ स्वभूविष्णौ विधावामोऽपक्के रुग्भेदरोगयोः । उमा गौर्या हरिद्रायां कीर्तिकान्त्यतसीष्वपि ॥ ३२५ अमिः पीडाजवोत्कण्ठाभङ्गप्राकाश्यवीचिषु । वस्त्रसंकोचलेखायां क्रमः कल्पानिशक्तिषु ॥ ३२६ परिपाट्यां क्षमः शक्ते हिते युक्ते क्षमावति । क्षमा शान्तौ क्षितौ कामं वाढेऽनुमतिरेतसोः३२७ कामः स्मरेच्छाकाम्येषु क्षुमा स्यान्नीलिकातसी । क्रिमिः कृमिवल्लाक्षायां कीटे क्षेमस्तु मङ्गले ३२८
१. 'कल्पाद्रौ' ग-घ.२. 'विलम्बरण' ख.३. 'ईरणे प्रेरणे' इति टीका.४. 'जलयोः स्याद्रूपं श्लोक' ग-घ. ५. इतः प्राक् 'शोफ ओषधिभेदे स्याकृते त्वग्विवर्धने' इत्यधिकं ख-पुस्तके. ६. 'मध्यमे चाप' ख-ग-ध. ७. “अनौ यथा---'शशाम न शमीगर्भः।" इति टीका. ८. 'हानौ' ख. ९. इतः परं 'दर्भो ग्रन्थे कुशेऽपि च । दृग्भूः पवौ भास्करे च' इत्यधिकं ख-ग-घ-पुस्तकेषु. १०. 'राज्ञि' ख-ग-ध. ११. इतः परं 'शोभा कान्तीच्छयोर्मता । स्तम्भोऽङ्गजाड्ये स्थूणायां सभा द्यूतसमूहयोः ।। गोष्ठयां सभ्येषु शालायां स्वभूर्विष्णौ विधावपि । स्तोभः स्यात्सामविच्छेदे हेलने स्तम्भनेऽपि च ॥ आमोऽपक्के रोगभेदे रोगे चेध्मः समिद्भिदि । कामे वसन्ते काष्ठे स्यादुमो नगरघट्टयोः ॥' इत्येवं साधिकः पाठः ख-ग-घ-पुस्तकेषु. १२. 'लेखा' ख. १३. 'श्च लाक्षायां ख.
For Private and Personal Use Only