________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११
२ द्विस्वरकाण्डः। कृती योगे बुधे खड्गी गण्डके खड्गधारिणि । ग्रावाश्मनि गिगै गोमी फेरौ गोमत्युपासके ॥२७३ घनः सान्द्रे दृढे दाढ्य विस्तारे मुद्गरेऽम्बुदे । संघे मुस्ते धनं मध्यनृत्तवाद्यप्रकारयोः ॥ २७४ चर्म त्वचि स्फरे चर्मी भर्ने फलकिभृङ्गिणोः । चक्री कोके कुलालेऽहौ वैकुण्ठे चक्रवर्तिनि ॥२७५ चिह्नमधे पताकायां चीनो देशैणतन्तुषु । व्रीही वस्त्रे छद्म शाठ्येऽपदेशे घातिकर्मणि ।। २७६ छन्नं रहश्छादितयोश्छिन्ना स्यादमृतेत्वरी । छिन्नं भिन्ने जनो लोके जगद्भेदे पृथग्जने ॥ २७७ जनी नुषावनितयोजिनोऽर्हद्द्धविष्णुषु । ज्योत्स्ना स्याज्जोतिःसंयुक्तनिशि चन्द्रातपेऽपि च ॥२७८ ज्योत्स्नी पटोलीज्योत्स्नावन्निशोस्तनुर्वपुस्त्वचोः । विरलेऽल्पे कृशे दण्डी यमे द्वाःस्थसदण्डयोः२७९ दानं मतं गजमदे रक्षणच्छेदशुद्धिषु । विश्राणनेऽप्यथ द्युम्नं द्रविणवद्धनौजसोः ॥ २८० धनं वित्ते गोधने च स्याद्धन्व स्थलचापयोः।धन्वा मरौ धन्वी पार्थे छेके ककुभचापिनोः।।२८१ धनुः शब्दः पियालद्रौ गशिभेदे धनुष्यपि । धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः ॥ २८२ धाना भृष्टयवेऽङ्करे धान्याके चूर्णसक्तुषु । धेनः समुद्रे धेनी तु नद्यां नग्नो विवाससि ॥ २८३ मागधे च क्षपणके नन्दी गिरिशवेत्रिणि । गर्दभाण्डे वटे न्यून हीनवचोनगायोः ॥ २८४ पर्व प्रस्तावोत्सवयोर्ग्रन्थौ विषुवदादिषु । दर्शप्रतिपत्संधौ च तिथिग्रन्थिविशेषयोः ॥ २८५ पक्ष्माक्षिलोम्नि तन्त्वादिसूक्ष्मांशे कुसुमच्छदे । गरुत्किञ्जल्कयोश्चापि पत्री काण्डे खगे द्रुमे॥२८६ ग्थेऽद्रौ रथिके श्येने प्रेम तु स्नेहनर्मणोः । ब्रह्मा तु तपसि ज्ञाने वेदेऽध्यात्मे द्विजे विधौ ॥ २८७ ऋत्विग्यांगभिदोश्चाथ वुध्नो गिरिशमूलयोः । भर्म भारे भृतौ हेम्नि भानुरंशौ रवौ दिने ॥ २८८ भिन्नोऽन्यः संगतः फुल्लो दीर्णो भोगी भुजंगमे । वैयावृत्यकरे राज्ञि ग्रामण्यां नापितेऽपि च २८९ मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ ग्रहे । मीनो मत्स्ये राशिभेदे मृत्स्ना मृत्सा तुवर्यपि २९० यानं युग्ये गतौ योनिः कारणे भगताम्रयोः । रत्नं स्वजातिश्रेष्ठे स्यान्मणौ राजा तु पार्थिवे २९१ निशाकरे प्रभौ शक्ते यक्षक्षत्रिययोरपि ॥ रास्नैलापर्णीसाक्ष्यो रागी कामिनि रकरि । रोही रोहीतकेऽश्वत्थे वटे लग्नं तु लज्जिते ।। २९३ राशीनामुदये सत्ते लक्ष्म प्रधानचिह्नयोः । वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने ॥ २९४ वस्त्रं वस्त्रे धनं मूल्ये भृतौ वर्म पुनस्तनौ । प्रमाणे सुन्दराकारे वर्त्म नेत्रच्छदेऽध्वनि ॥ २९५ वर्णी पुनश्चित्रकरे लेखके ब्रह्मचारिणि । वानं शुष्कफले शुष्के सीवने गमने कटे ॥ २९६ जलसंप्लेंववातोर्मिसुरङ्गासौरभेषु च । वाग्ग्मी पटुबृहस्पत्योर्वाजी बाणे हये खगे ॥ २९७ विन्नं विचारिते लब्धे स्थिते वृपा तु वासवे | वृषभे तुरगे पुंसि शाखी तु द्रुमवेदयोः॥ २९८ गनभेदे शिखी त्वग्नौ वृक्षे केतुग्रहे शरे । चूडावति बलीवर्दे मयूरे कुक्कुटे हये ॥ २९९ शीनो मूर्खाजगग्योः श्येनः शुक्ले पतत्रिणि । स्वप्नः स्वापे सुप्त ज्ञाने स्थानं स्थित्यवकाशयोः ३००
१. 'नृत्य' ख-ग-घ. २. 'प्रभेदयोः' ख. ३. 'स्फटे' ग-घ. ४. 'ज्योत्स्नी' ख-ग-घ. ५. 'शब्दे' ख-ग-घ. ६. 'धना' ख-ग-घ. ७. 'गौरादित्वाड्डी' इति टीका. ८. 'स्याद्भारतीभिदि । धेनुर्गोमात्रके दोग्ध्यां गवि ननो' ख-ग-घ. ९. 'ध्याथे' ख. १० 'रंशे' ख. ११. 'वैयावृत्यकरः परिचारकः । व्यवहारिक इत्यन्ये' इति टीका. १२. इतः परं मुनिर्वाचयमोऽहंति । पियालागस्तिपालाशे' इत्यधिकं ख-ग-ध-पुस्तकेपु. १३. 'तोययोः' ख-ग-घ. १४. 'तानं शुल्वम्' इति टीका. १५. 'शक्रे' ग-च. १६. '
सख्ये' ख. १७. 'रक्तरि' ख-ग-घ. १८. 'भृतिः कर्मकरादीनां वेतनम्' इति टीका. १९. 'मृतो' ग-घ.२०. 'संत' ख-ग-घ. २१. 'शुळे गुणे' इति टीका. २२. 'शुक्रे' ग-व. २३. 'नित्याव' ख.
२९२
For Private and Personal Use Only