________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
अभिधान संग्रहः :-८ अनेकार्थसंग्रहः ।
६८९
६९७
६९८
६९९
७००
रूपकं नाटकाद्येषु काव्यालंकारधूर्तयोः । रेणुका तु हरेण्वां स्याज्जमदग्नेश्च योषिति || लम्पाको लम्पटे देशे लासको केकिनर्तकौ । लूनकस्तु पशौ भिन्ने लोचको नीलवाससि ॥ ६९० कज्जले मांसपिण्डेऽक्षितारे स्त्रीभालभूषणे । निर्बुद्धौ कर्णिकामोचाज्यासु भ्रूथचर्मणि ॥ ६९१ वराकः शोच्यरणयोर्वर्तकोऽश्वखुरे खगे । वञ्चको जम्बुके गेहनकुले खलधूर्तयोः || ६९२ वैल्मीको नाकुवाल्मीक्यो रोगभेदेऽथ वर्णकः । विलेपने मलयजे चारणे वसुकं पुनः ।। ६९३ रोमके वसुकस्तु स्याच्छिवमध्यर्कपर्णयोः । व्यलीकं व्यङ्गवैलक्ष्याप्रियाकार्येषु पीडने || ६९४ वार्षिकं त्रायमाणायां वर्षाभवेऽथ वाल्हिकः । देशभेदेऽश्वभेदे च वाल्हिकं हिङ्गु कुङ्कुमम् ||६९५ वाल्हीद्वार्ध वृद्धले वृद्धकर्मणि । वृद्धानां समवाये च वालुकं हरिवालुके ॥ ६९६ वालुका तु सिकतासु वितर्कः संशयोहयोः । विपाकः परिणामे स्यादुर्गतिस्वादुनोरपि ॥ विवेकः पुनरेकान्ते जलद्रोणीविचारयोः । वृषाङ्कः साधुभाशंकरेषु महल || वृश्चिकस्तु द्रुणे राशावौषधे शुककीटके । वैजिकं कारणे शिग्रुतैले च वैजिकोऽङ्कुरे ॥ शङ्खकं वलये कौ शङ्खकस्तु शिरोरुजि । शम्पाकस्तु विपाके स्याद्यावके चतुरङ्गुले ॥ शम्बूको दैत्यविशेषे करिकुम्भान्तशङ्खयोः । शलाका शारिका शल्यं श्वाविदालेख्य कूर्चिका ।। ७०१ छत्रपञ्जरकाष्ठीषु शलकी विधि द्रुमे । शार्ककः स्याद्दुग्धफेने शर्करायाश्च पिण्डके || ७०२ शिशुकः पादपे वाले शिशुमारेऽथ शीतकः । शीतकालेऽलसे स्वस्थे शूककः प्रवटे रसे || ७०३ स्वस्तिको मङ्गलद्रव्ये गृहभेदचतुष्कयोः । स्यमीकः पादपे नाकौ स्यात्स्यमीका तु नीलिका ||७०४ सरको मदिरापात्रे मदिरापानमद्ययोः । सस्यको नालिकेरान्तः सस्याभमणिखङ्गयोः ॥ ७०५ संपर्कः सुरते पृक्तौ सायको वाणखङ्गयोः । स्थासको हस्तविम्वे स्यात्स्फुरकादेश्च बुद्बुदे ॥ ७०६ सूतकं जन्मनि रसे सूचकः शुनि दुर्जने । कथके सीवनद्रव्ये माजरे वायसेऽपिच ॥ ७०७ सुदाकुर्वत्रे दावानौ प्रतिसूर्ये समीरणे । सेवकोऽनुगे प्रसेवे सेचकः सेत्तृमेधयोः ॥ हारको गद्यविज्ञानभिदोः कितवचौरयोः । हुडुको मदमत्ते स्यादात्यूहे वाद्यभिद्यपि || कस्तु महाकालगणबुद्धविशेषयोः । गोमुखं वाद्यभाण्डे स्याल्लेपने कुटिलौकसि || त्रिशिखो रक्षस्त्रिशिखं स्यात्किरीटत्रिशूलयोः । दुर्मुखो मुखरे नागराजे वाजिनि वानरे || ७११ प्रमुखं प्रथमे मुख्ये मयूखा ज्वालरुक्त्विषः । विशिखा खनित्रिकायां रथ्यायां विशिखः शरे ७१२ विशाखा याच स्कन्दे विशाखा में कटिल | वैशाखः खजके रांधे सुमुखो गरुडात्मजे ७१३ पण्डिते फणिभेदे स्यादयोगः कठिनोद्यमे । विश्लेषे विधुरे कूटेऽपाङ्गो नेत्रान्तपुण्ड्रयोः ॥ ७१४ अङ्गहीनेऽप्यनङ्गं खे चित्तेऽनङ्गस्तु मन्मथे । आभोगः परिपूर्णत्वे वरुणच्छत्रयत्नयोः ॥ ७१५ आयोगो गन्धमाल्योपहारे व्याप्रतिरोधयोः । आशुगोऽकै शरे वायावुत्सर्गरत्यागदानयोः ॥ ७१६ वर्जने सामान्यविधावुद्वेगं पूगिकाफले । उद्वेगस्तूद्वेजने स्याकैलिङ्गो नीवृदन्तरे ॥ पूतीकर धूम्याटे स्यात्कलिङ्गा नितम्बिनी । कलिङ्ग कोटजफले कालिङ्गस्तु भुजङ्गमे ॥ ७१८ द्विरदे भूमिकर्कारौ कालिङ्गी राजकर्कटी | चक्राङ्गः श्वेतगरुति चक्राङ्गी कटुरोहिणी ॥ ७१९
७०८
७०९
७१०
७१७
१. 'नाटके प्रोक्तं' ख ग घ २. 'ज्या प्रश्लथ' ख ग घ ३. 'व्यलीकं व्यङ्गवैलक्ष्याप्रियाकार्येषु पीडने ' इतीतः प्राक् ख ग घ ४. 'वारणे' ख. ५. 'महल्लक: सौविदल्ल:' इति टीका. ६. 'प्रवृद्धोऽवटः कूपः ' इति टीका. ७. 'समीहा तु' ख. ८ 'मद्ययोः' ख ९. 'हाटको' ख. १०. 'मासे' ख ११. 'स्तिभिते शीप्रगामिनी । उद्वाहौ च भवेऽपि स्यात्' इत्यधिकमितः प्राकू ख ग व.
For Private and Personal Use Only