________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३ त्रिस्वरकाण्डः।
२७ जिह्मगो मन्दगे सर्प तुरगो वाजिचित्तयोः । तुरगी त्वश्वगन्धायां धाराङ्गस्तीर्थखङ्गयोः ।। ७२० नैरङ्गं शफे वरण्डे नारङ्गं विटजन्मिनोः । कणारसे नागरङ्गे निषङ्गस्तूणसङ्गयोः ॥ ७२१ निसर्गः सृष्टौ स्वभावे प्लेवगः कपिभेकयोः । अर्कसूते पन्नगस्तु पद्मकाष्ठे भुजङ्गमे ॥ ७२२ परागश्चन्दने रेणौ गिरौ ख्यात्युपरागयोः । नानीयपुष्परजसोः पतङ्गः सूर्यपक्षिणोः॥ ७२३ पारते शलभे शालौ पत्राङ्गं रक्तचन्दने । भूर्जपद्मकयोश्चापि प्रयागो वाजिशक्रयोः ॥ ७२४ यज्ञे तीर्थविशेषे च प्रयोगस्तु निदर्शने । कार्मणे च प्रयुक्तौ च प्रियङ्ग राजसपे ॥ ७२५ पिप्पल्यां फलिनीकङ्ग्वोः पुन्नागः पादपान्तरे | जातीफले नरश्रेष्टे भुजङ्गः सर्पषिड्योः ॥ ७२६ मातङ्गः श्वपचो हस्ती मृदङ्गो घोषवाद्ययोः । रक्ताङ्गो भौमे रक्ताङ्गं कम्पल्लथे विद्रुमेऽपि च ७२७ रक्ताङ्गा जीवन्तिकायां रथाङ्गः कोकपक्षिणि । रथाङ्गं चक्रे वराङ्ग योनौ शीर्षे गुडत्वचि ७२८ कुञ्जरे च विडङ्गस्तु स्यादभिज्ञकृमिन्नयोः । विसर्गो विसर्जनीये वर्चसि त्यागदानयोः ॥ ७२९ संभोगो भोगरतयोः शुण्डायां सर्वगं जले । सर्वगस्तु विभौ रुद्रे सारङ्गो विहगान्तरे॥ ७३० चातके चञ्चरीके च द्विपैणशवलेषु च । अमोघः सफलेऽमोघा पुनः पथ्याविडङ्गयोः ॥ ७३१ अनघः स्याद्गतपापे मनोज्ञे निर्मलेऽपि च । उल्लाघो निपुणे ह्रष्टे शुचिनीरोगयोरपि ॥ ७३२ काचिघस्तु मूषके स्याच्छान्तकुम्भे छमण्डके । परिघोऽस्त्रे योगभेदे परिघातेऽर्गलेऽपि च ॥७३३ पलिघः काचकलशे घटे प्राकारगोपुरे । प्रतिघौ रुट्प्रतीघातौ महा? लावकाण्डजे ॥ ७३४ महामूल्येऽप्यवीचिस्त्वतरङ्गे नरकान्तरे । कवचस्तु तनुत्राणे पटहे नन्दिपादपे ॥ ७३५ क्रकचः करपत्रे स्याद्गन्धिलाख्यतरावपि । कणीचिः पुष्पितलतागुञ्जयोः शकटेऽपि च ॥ ७३६ नमुचिदितिजे कामे नाराचो लोहसायके । जैलेभे नाराच्येषण्यां प्रपञ्चो विप्रलम्भने ॥ ७३६ विस्तारे संचये चापि मरीचिः कृपणे घृणौ । ऋषिभेदे च मारीचः ककोले योजकद्विपे ॥ ७३७ रक्षोभेदेऽथाण्डजः स्यात्कंक्किण्डेऽहौ खगे झषे । अण्डजा तु मृगनाभावङ्गजो मन्मथे सुते ७२८ मदे केशेऽङ्गजं रक्ते कम्बोजो नीवृदन्तरे । शङ्खहस्तिभेदयोश्च करजो नखवृक्षयोः॥ ७३९ काम्बोजः पुनरश्वानां भेदे पुंनागपादपे । वलक्षखदिरे चापि काम्बोजी माषपर्णिका ॥ ७४० कारुजः कलभे फेने वल्मीके नागकेसरे । गैरिके शिल्पिनां चित्रे स्वयंजाततिलेऽपि च ॥ ७४१ कुटजोऽगस्त्ये दुभेदे द्रोणे गिरिजमभ्रके । शिलाजतुनि लोहे च गिरिजा मातुलुङ्गयुमा । ७४२ जलजं कमले शङ्के नीरजं पद्मकुष्ठयोः । परजोऽसौ तैलयत्रे क्षुरिकाफलफेनयोः ॥ ७४३ बाहुजस्तु स्वयंजाततिले क्षत्रियकीरयोः । भूमिजौ नरकाङ्गारौ भूमिजा जनकात्मजा ॥ ७४४ बलजं गोपुरे सस्ये क्षेत्रसंगरयोरपि । सदाकारे बलजा तु पृथिव्यां वरयोषिति ॥ ७४५ ___१. 'मदने' ग-घ. २. 'नराङ्गः' ग-ध. ३. 'सर्गे' ग-घ. ४. 'नीलाङ्गः कृमिजातिके । भम्भराल्यां प्रसूने च' इत्यधिकमितः प्राक् ख-ग-ध. ५. 'पद्मकोष्ठे' ख-ग-घ. ६. 'कर्मणि' ग-घ. ७. 'खिङ्गयोः' ख.८. 'दुष्टे' गघ. ९. 'शेमण्डके ग-घ. 'छमण्डकः प्रदेशविशेषः' इति टीका. १०. वीचिस्तु तरङ्गे' ख; 'वीचिस्तर' ग-घ. ११. 'जलहस्ती' इति टीका. १२. 'याशिकद्विजे' ख. 'याजकस्य द्विपः' इति टीका. १३. 'प्यण्डजः' ख. १४. 'च्छरटे' ग-घ. 'ककिण्डः कृकलासः' इति टीका. १५. 'मृगनाभ्यां स्याद' ख; 'तु मृगीनाभ्यां' ग-घ. १६. 'सुन्दरे च कम्बोजो' ख. १७. 'संगमयोर' ख. १. मेदिन्यामपि 'काचिघः काञ्चनेऽपि स्याच्छेमण्डे मूषकेऽपि च' इत्येकारप्रथम एव दृश्यते.
For Private and Personal Use Only