________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः ।
बनजो मुस्तके स्तम्बेरमे वनजमम्बुजे । वनजा तु मुद्गपर्यो सहजः सहसंभवे ॥ ७४६ निसर्गे च सामजस्तु सामोत्थे कुअरेऽपि च | हिमजो मेनकापुत्रे हिमजा पार्वती शढी ॥ ७४७ क्षेत्रज्ञावात्मनिपुणो दोषज्ञः प्राज्ञवैद्ययोः । सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शंकरेऽपि च ॥ ७४८ अवटः कृपखिलयोर्गर्ते कुहकजीविनि । अरिष्टो लशुने निम्बे फेनिले कङ्ककाकयोः ॥ ७४९ अरिष्टं सत्यगारेऽन्तचिट्टे तक्रे शुभेऽशुभे । अवटुर्गन्धुिघाटासूत्कटस्तीत्रमत्तयोः ॥ ७५० उच्चटा दम्भचर्यायां प्रभेदे लशुनस्य च । करटः करिगण्डे स्यात्कुसुम्भे निन्द्यजीवने ॥ ७५१ काके वाद्ये दुर्दुरूढे नवश्राद्धेऽथ कर्कटः । कुलीरे करणे स्त्रीणां राशौ खगेऽथ कर्कटी॥ ७५२ शाल्मलीफलवालुकयोः कार्यटो जतुकार्यिणोः । कीटकः कृपणे निःस्वे देशभेदे तुरङ्गमे ॥ ७५३ कुरण्टो झिण्टिकाभेदे कुरण्टी दारुपुत्रिका । कुक्कुटः कुकुभे ताम्रचूडे वह्निकणेऽपि च ॥ ७५४ निषादशूद्रयोः पुत्रे कृपीटस्तूदरे जले । चक्राटो धूर्ते दीनारे विषवैद्येऽथ चर्पटः॥ ७६५ चपेटे स्फारविपुले पर्पटे चिपुटः पुनः । पृथुके पिञ्चटेऽपि स्याच्चिरण्टी तु सुवासिनी ॥ ७५६ तरुणी च जकूटस्तु वार्ताककुसुमे शुनि । येमले व्यङ्गटो धौताञ्जन्यां शिक्यभिदीश्वरे ॥ ७५७ त्रिकूट सिन्धुलवणे त्रिकूटस्तु सुवेलके । त्रिपुटौ तीरसातीनौ त्रिपुटा त्रिवृदोषधौ ॥ ७५८ सूक्ष्मैलायां मल्लिकायां द्रोहाटो मृगलुब्धके । चतुष्पदीप्रभेदे च विडालतिकेऽपि च ॥ ६५९ धाराटश्चातकेऽश्वे च निर्दटो निष्प्रयोजने । निर्दयेऽन्यदोषरते निष्कुटो गृहवाटिका ॥ ७६० केदारकः कपाटश्च पर्पटो भेषजान्तरे । पिष्टविकृतौ परीष्टिः परीक्षापरिचर्ययोः ॥ ७६१ स्यात्पर्कटी प्लक्षतरौ पूगादेनूतने फले । पिञ्चटस्तु नेत्ररोगे पिञ्चटं त्रपुसीसयोः ॥ ७६२ वर्वटी व्रीहिभिद्रेश्या भीकूटः शैलमीनयोः । भावाटो भावके साधुनिवेशे कामुकेऽपि च ॥ ७६३ मर्कटस्तु कपावर्णनाभे स्त्रीकरणान्तरे । मर्कटी करञ्जभेदे शूकशिम्ब्यथ मोरटम् ॥ ७६४ सप्तरात्रात्परे क्षीरेऽङ्कोष्टपुष्पेक्षुमूलयोः । मोरटा तु मूर्विकायां मोचाटः कृष्णजीरके ॥ ७६५ चन्दने कदलीगर्भे वर्णाटश्चित्रकारिणि । गायने स्त्रीकृताजीवे वरटा हंसयोषिति ॥ ७६६ गन्धोल्यां चाथ विकटः कराले पृथुरम्ययोः । वेकटो जाततारुण्ये मणिकारेऽथ वेरटः॥ ७६७ मिश्रीकृते च नीचे च वेरटं वदरीफले । शैलाटो देवले शुक्लकाचे सिंहकिरातयोः ॥ ७६८ संसृष्टं तु मंगते स्याच्छुद्धे च वमनादिना । अम्बष्ठो विप्रतो वेश्यातनये नीवृदन्तरे ॥ ७६९
१. 'शची' ग-घ. २. 'न्तश्चिद्दे' ख-ग-घ. 'अन्तचिदे मरणचिद्दे' इति टीका. ३. धर्तदीनार. विष' ग-घ. ४. 'पिच्चटे खाद्यभेदे स्याद्विस्तृतावपि । चिरण्टी तु सुवासिन्यां स्याद्वितीयवयःस्त्रियाम् । जकुटं वार्ताकपुष्पे जकुटो मलये शुनि । व्यङ्गटं शिक्यभेदे स्याद्धौताञ्जन्यामाप स्मृतम् ।' ख. ५. 'यमलं युग्मम्' इति टीका. ६. 'स्याच्चैव पिष्टविकृतौ परीक्षा' ग-घ. ७. 'स्यात्पर्पटी' ख; 'स्यात्कर्कटी' ग-घ. 'पृच्यते पर्कटी' इति टीका, ८. 'कावटः कान्तिपुञ्जके । वारुण्डे मकरे पोते भाकूटः' ख. ९. 'भार्याटः पटहाजीवे लोभात्स्वस्त्रीसमपके । भावाट:' ख. १०. 'नटे' ख. ११. 'चीवा वानरी । बीजं च राजकर्कट्या प्राचीनामल. कस्य च । गवेधकाफलं चापि चक्राङ्गी करजान्तरम् । मोरटं त्विक्षुमूले स्यादकोटकुसुमेऽपि च । सप्तरात्रात्परक्षीरे मो. रटा मूर्विका मता। मोचाटः कदलीगर्ने चन्दने कृष्णजीरके । रवटो दक्षिणावर्तशझे जाङ्गलिकेऽपि च । रेवटो मोरटे रेणौ स्याद्वातूलवरायोः । वर्णाटो गायने चित्रकारे स्त्रीकृतजीवने । वरटा हंसयोषायां गन्धोल्यां विकटः पृथौ । कराले सुन्दरे चारे वेकटो जातयौवने । वैकटिके मणिकारे वेरटो मिश्रनीचयोः । वेरटं बदरीफले शैलाटो मृगवैरिणि । शुक्लकाचे किराते च देवले गिरिवारिणि । संसृष्टं' ख. 'म्ब्यां च मोरटम्' ग-घ. १२. 'मूले' ग-घ. १३. 'पृथुले' ग-घ. १४. 'वरटी' ग-घ. १५. 'हर्मटः कच्छपे प्रोक्तः सहस्रकिरणेऽपि च । अम्बष्ठो' ख.
For Private and Personal Use Only