Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 238
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । मूषिके भूमिवित्तज्ञे खट्टिको मांसविक्रयी । महिषीक्षीरफेनश्च खल्लकः स्वल्पनीचयोः ॥ ६३८ खोलकः पूगकोशे स्याच्छिरने नाकुपाकयोः । ग्रन्थिकं पिप्पलीमूले प्रन्थिपर्णकभेषजे ॥ ६३९ ग्रेन्थिको गुग्गुलौ दैवज्ञे माद्रेयकरीरयोः । गण्डको विन्ने विद्यायां संख्यावच्छेदखङ्गिषु ॥ ६४० गण्डकी तु सरिदेदे गणको ग्रहवेदिनि । गणिकेभ्यां यूथिकायां तर्कार्या पण्ययोषिति ॥ ६४१ ग्राहको ग्रहीतरि स्थाव्याधानां घातिपक्षिणि । गान्धिको लेखके गन्धवाणिजे गुण्डकः पुनः।।६४२ कलौक्तौ मैलने धूलौ स्नेहपात्रेऽथ गैरिकम् । स्वर्णे धातौ गोलकस्तु जारतो विधवासुते ॥ ६४३ अलिअरे गुडे वापि गोरकर्ननवन्दिनोः । खगे च चषको मद्ये सरके मद्यभाजने ॥ ६४४ चलुकः प्रसृतौ भाण्डप्रभेदे चुलुको यथा । चारकोऽश्वादिपाले स्याद्वन्धे संचारकेऽपि च ॥६४५ चित्रकस्तु चित्रकाये द्रुमौषधविशेषयोः । चुम्बकः कामुके धूर्ते बहुगुर्वश्मभेदयोः ॥ ६४६ चुलुकी कुण्डिकाभेदे शिशुमारे कुलान्तरे । चूतकः कूप आने च चूलिका नाटिकाङ्गके ॥६४७ करिणः कर्णमूले च जनकः पितृभूपयोः । जम्बुको वरुणे फेरौ जतुकं हिङ्गुलाक्षयोः ॥ ६४८ जतुका चर्मचटका जीवको वृद्धिजीविनि । क्षपणे प्राणके पीतसालसेवकयो मे ॥ ६४९ व्यालग्राहे जीविका तु जीवन्त्यां वर्तनेऽपि च । झिल्लीका झिल्लिकावत्स्याची- रुच्यातपस्य च६५० विलेपनस्य च मले तक्षकस्तक्ष्णि पन्नगे । द्रुमभेदे तण्डकस्तु समस्तपदजातके । तरुस्कन्धे वेश्मदारुमायाबहुलयोरपि । फेनखञ्जनयोश्चापि तारकः कर्णधारके ॥ ६५२ दैत्ये च तारकमुडौ नेत्रतन्मध्ययोरपि । तिलकोऽश्वद्रुमभिदोः पुण्डके तिलकालके ॥ ६५३ तिलकं रुचके 'क्लोनि त्रिशङ्कः शलभे नृपे । मार्जारे च तुरुष्कस्तु देशे श्रीवाससिल्हयोः॥६५४ तूलिका तूलशय्या स्वादालेख्यस्य च लेखनी । दर्शको दर्शयितरि प्रतीहारप्रवीणयोः॥ ६५५ द्रावकस्तु शिलाभेदे स्यादोषकविदग्धयोः । दारको भेदके पुत्र दीपकं स्यादलंकृतिः ॥ ६५६ दीपकौ दीप्तिकृद्दीपौ दीप्य त्वजमोदके । मयूरशिखायवान्योर्धनिको धान्यके धवे ॥ ६५७ धनाढ्ये धनिका वध्वां धेनुका धेनुरिभ्यपि । धेनुकं धेनुसंहत्या करणेऽपि च योषिताम् ॥ ६५८ नरको दैत्यनिरयौ नन्दकः कुलपालके । हर्षके विष्णुखड़े च नर्तकः केलके नटे ॥ ६५९ द्विपे पोटगले चापि नर्तकी लासिका द्विपी। नालीकोऽज्ञे शरे शल्ये नाली पद्मद्वने ॥६६० नायको मणिभिन्नेतृप्रधानेष्वय नालिका । नाले काले चुल्लिरन्ध्रे विवरे वेणुभाजने ॥ ६६१ निपाकः पचने स्वेदासत्कर्मफलयोरपि । निर्मोको व्योनि संनाहे मोक्षके सर्पक के ॥ ६६२ १. 'खुल्लक:' ख-ग-घ. २. 'ग्रन्थिलो' ख. ३. 'मलिने' ग-घ. 'मलनं धारणम्' इति टीका. ४. 'पिण्डे खग-घ, ५. 'चुलको ख. ६. 'चतुष्की मशकों पुष्करिण्यन्तरेऽपि च' इत्यधिकमितः प्राक् ख-ग-घ. ७. 'चित्रकारे' ख-ग-घ. 'चित्रकायः श्वापदविशेषः' इति टीका. ८. 'चुल्लकी' ग-घ. ९. 'भूषयोः' ग-घ. १०. 'क्षेपणे' ख, 'क्षपणः श्रमणः' इति टीका. ११. 'समस्तपदपुस्तके' ग-घ. 'समस्तपदजातके कृतसमासपदसमूहे' इति टीका. १२. 'तालाङ्कः करपत्रे स्याच्छाकभेदेऽच्युताग्रजे। महालक्षणसंपूर्णपुरुषे कच्छपे हरे ॥' इत्यधिकमितः प्राक् ख-ग-ध. १३. 'लोम्नि' ग-ध. 'क्लोम हृदयस्य दक्षिणे उदयो जलाधारः' इति टीका. १४. 'स्यात्प्रोपक' ग-ध. १५. 'र्दूषिका तूलिका स्मृता । नयनस्य मलेऽपि स्यादमिको ख-ग-घ, १६. 'रित्यपि' ख-ग-घ. १७. 'ननिकानृतुकन्यायां नग्नको जिनवन्दिनोः' इत्यधिकमितः प्राक् ख-ग-घ, १८. 'बन्धने' ख; 'वर्धने' ग-घ, १९. 'निराकः' ग-घ, २०. 'नीलिका नीलिनीक्षुद्ररोगशेफालिकास्वपि' इत्यधिकमितः प्राक् ख. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313