Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 237
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रिस्वरकाण्डः | २३ ६२० ६२१ ६२२ ६२३ atest गतजन्मन्यंशुकं सूक्ष्मवाससि । उतरी वस्त्रमात्रेऽप्यलका चूर्णकुन्तलाः ॥ ६११ अलका तु कुबेरस्य नगर्यामन्तिकं पुनः । पार्श्वेऽन्तिका तु चुल्लयां स्यात्सातलाख्यौषधेऽपि च६१२ अलर्को धैवलार्के स्याद्योगोन्मादितशुन्यपि । अम्बिकोमापाण्डुमात्रोदेवताभिदि मातरि ॥ ६१३ अन्धिका तु कैतवे स्यात्सर्पपीमियोरपि । अम्लिका तिन्तिडीकाम्लोङ्गारचाङ्गेरिकासु च ॥ ६१४ आलोको दर्शने वैन्दिघोषणोदयोतयोरपि । आनकः पटहे भेर्यो ध्वनन्मेघमृदङ्गयोः ॥ ६१५ आन्तको रुजि शङ्कायां संतापे मुरजध्वनौ । आह्निकं स्यात्पुनरहर्निर्वृत्ते नित्यकर्मणि ॥ ६१६ भोजने ग्रन्थभागे चाढकः प्रस्थचतुष्टयम् । आढकी तुत्ररीक्ष्वाकुः कटुतुम्ब्यां नृपान्तरे ।। ६१७ उदर्कस्तूत्तरकालफले मदनकण्टके । उष्णको धर्म उद्युक्त्तारयोरूर्मिका पुनः ॥ ६१८ उत्कण्ठायां भृङ्गनादे वस्त्रभङ्गेऽङ्गुलीयके । वीच्यां च कनकं हेनि कनको नागकेसरे ॥ ६१९ धत्तरे चम्पके काञ्चनार किंशुकयोरपि । करको दाडिमे पक्षिभेदे करे कमण्डलौ ॥ लाकरञ्जयोर्वर्षोपले च कटुकं कटु | कटुरोहिणी व्योषं च कञ्चुकलचर्मणोः ॥ वर्धापकगृहीताङ्गसने वीरवाणके । निर्मोके कटकस्त्वद्रिनितम्बे बाहुभूषणे ॥ सेनायां राजधान्यां च क्रमुको भद्रमुस्तके | गूवाके पट्टिकालोध्रे कण्टकः क्षुद्रवैरिणि ॥ art मा रोमाचे कलङ्कोऽङ्कापवादयोः । कालायसमले चापि कणिका कर्णभूषणे ॥ बीजकोशे सरोजस्य करमध्याङ्गुलावपि । कुट्टिन्यां हस्तिहस्ताये कणिका सूक्ष्मवस्तुनि || अम्मिन्थे कामुकास्तु काम्यशोकातिमुक्तकाः । कारकं कर्तृकर्मा कारिका यातना नटी ||६२६ "कृतिर्विवरणश्लोको नापितादिककर्म च । कावृकः कुक्कुटे कोके पीतमुण्डेऽथ कार्मुकः ॥ ६२७ वंशे कार्मुकमिष्वासे कर्मठे क्षारको रसे । कोरके पक्ष्यादिपाशे कालिका योगिनीभिदि || ६२८ स्वर्णादिदोषे मेघाल्यां सुरागौर्योर्नवाम्बुदे । क्रमदेयवस्तुमूल्ये कार्ण्यवृश्चिकपत्रयोः || ६२९ रोमाल्यां धूमरीमांस्योः काकीपटोलशाखयोः । किंपाको वृक्षभिज्ञे कीटको निठुरे कुमौ ॥ ६३० कीचको ध्वनिमशेदैत्यभेदे द्रुमान्तरे । कुलकं पर लोक समन्वये पटोलके ॥ ६३१ कुलकः कुलप्रधाने वल्मीके काकतिन्दुके । कुलिकस्तु कुलश्रेष्ठे द्रुमनागविशेषयोः ॥ ६३२ कुशिको मुनिभेदे स्यात्फाले सर्जे विभीतके । क्षुल्लकः पामरे स्वल्पे कनिष्ठे 'दुः स्थिते खले ||३३३ कुंचिका क्षीरविकृतौ कुञ्चिकायां च कुमले । आलेख्यकूर्चिकासूच्योः कृषकौ फालकर्षकौ ।। ६३४ कोरकं तु कुड्मले स्यात्कक्कोलकमृणालयोः । कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि ॥ पारम्पर्यागतख्याते मङ्गलोद्वाह सूत्रयोः । गीतादौ भोगकाले च कौशिकः शक्रघूकयोः ॥ कोशज्ञे गुग्गुलावाहितुण्डिके नकुले मुनौ । कौशिकी चण्डिकानद्योः खनकः संधितस्करे || ६३७ ६२४ ६२५ ¡ ६३५ ६३६ १. 'गतजन्मा परिणतवया:' इति टीका. २. 'नाट्योक्तौ ज्येष्ठभगिनी अन्तिका प्रोच्यतेऽपि सा' इत्यधिकमितः प्राक् ख ग घ ३. 'नृपे श्वेतार्के योगो' ख ग घ ४. 'सर्पप्यां रात्रियोषितो : ' ख; ‘सर्षपीसिद्धयोः’ ग-व. ५. 'मिद्धं निद्राकैतवम्' इति टीका. ६. 'वन्दिभाषणो' ख ग घ ७. 'नदन्मे' ख. ८. 'उलूकः स्यात्काकशत्राविन्द्रे भारतयोधिनि । उष्ट्रिका मृद्भाण्डभेदे करभस्य च योषिति ॥' इत्यधिकमितः प्राक् ख ग घ . ९. 'हस्ते' ख. १०. 'व्योपयोश्च' ग व ११. 'कर्मणोः ' ख; 'वस्त्रयोः ' ग घ 'चर्म कवचम्' इति टीका. १२. 'वारवाणके नृनिचोले' इति टीका. १३. 'कृतौ विवरणश्लोके नापितादिककर्मणि' ख १४. ' कांस्योः ' ग-व. १५. ‘अज्ञो मूर्खः' इति टीका. १६. 'कृशे' ख. १७. 'फले' ख. १८. 'दुःखिते' ख ग घ १९. 'कूपको गुणवृक्षे स्यात्तैलपात्रे ककुन्दरे' इत्यधिकमितः प्राक् ख ग घ . १२ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313