Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
: -८ अनेकार्थसंग्रहः ।
अभिधान संग्रह:
Acharya Shri Kailassagarsuri Gyanmandir
१९
२०
२५
२७
२८
२९
३०
३१
दम्भे पापिनि कट्टे च कङ्को ब्राह्मणलिङ्गिनि । लोहपृष्ठे यमे कर्कः श्वेताश्वे दर्पणे घटे | कर्केतने राशौ च काकः स्यात्पीठसर्पिणि । द्वीपमानभेदेषु शिरोवक्षालने द्विके ॥ काकं काकसमूहे स्याद्रतबन्धे च योषिताम् । काका तु काकजङ्घायां काकोलीकाकनाशयोः ॥ २१ काकोदुंबरिकाकाकमाचिकारक्तिकास्वपि । किष्कुः प्रकोष्ठे हस्ते च वितस्तौ कुत्सितेऽपि च ।। २२ कोको वृके चक्रवाके खर्जूरीद्रुमभेदयोः । छेको विदग्धे विश्वस्तमृगनीडजयोरपि ॥ २३ टङ्को नीलकपित्थेऽसिको कोपेऽश्मदारणे । मानान्तरे खनित्रे च जङ्घायां ङ्कणेऽपिच ॥ २४ तर्कों वितर्फे काङ्क्षायामूहकैर्मविशेषयोः । त्रिका कूपस्य नेमौ स्यात्रिकं पृष्ठाधरे त्रये । तोकं संतानसुतयोर्द्विकः स्यात्काककोकयोः । न्यङ्कुर्मृगे मुनौ नाकः स्वः खे नाकुस्तु पर्वते ||२६ मुनिवल्मीकयोनिष्कः कर्षे हेमनि तत्पले । दीनारे साष्टसुवर्णशते वक्षोविभूषणे ॥ पङ्कोsa कर्दमे पाकः पचने शिशुदैत्ययोः । बको रक्षोभिदि श्रीदे शिवमल्लीकोटयोः ॥ काभेको घमण्डूकभीरुषु । मुष्को मोक्षद्रुमे सङ्घ तस्करे मांसलाण्डयोः ॥ मूको दैत्यावाग्दीनेषु रङ्कः कृपणमल्लयोः । राका कच्छां दृष्टरजःकन्यायां सरिदन्तरे || पूर्णेन्दुपूर्णिमायां च रेकः शङ्काविरेकयोः । हीनेऽपि रोकं ऋणभेदे नावि बिलेचरे ॥ रोaisi लङ्का तु शाखा शाकिनी कुलटा पुरी । लोको विवे जने वल्कं शकले त्वचि शल्कवं शको देशे राजभेदे शङ्का स्यात्संशये भये । शङ्कुः पत्रशिराजाले संख्याकीलकशंभुषु ॥ rasai शाको द्वीपे नृपे दुमे । शक्तौ हरितके चापि शुको व्यासजकीरयोः ॥ रक्षोऽमात्ये शुकं ग्रैन्थिपर्णेऽरत्नुशिरीषयोः । शुल्कं घट्टादिदातव्ये जामातुश्चापि बन्धके ॥ शूकोऽनुक्रोशकिं शार्वोः शोकेऽभिषवशुङ्गयोः । शूका हृल्लेखे श्लोकस्तु पद्यबन्धे यशस्यपि ॥ ३६ शौकं शुकानां समूहे स्त्रीणां च करणान्तरे । सैंका वाणोत्पलवातः स्तोकः स्याच्चातकाल्पयोः || ३७ नखं पुनर्गन्धद्रव्ये नखः करजषैण्डयोः । न्युङ्खः सामविशेषस्य षडोंकार्यामतिप्रिये || पुङ्खः स्यान्मङ्गलाचारे शराङ्ग श्येनयोरपि । प्रेङ्खा पर्यटने नृत्ते दोलायां वाजिनां गतौ ॥ मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः । रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि ॥ लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि । वीमा तु शूकशिम्बायां गतिभेदेऽपि नर्तने ॥ ४१ शङ्खः कम्बौ निधिभेदे स्यान्नख्यामलिकास्थनि । शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके ॥ ४२ शिखाग्रमात्रे चूडायां केकिचूडाप्रधानयोः । ज्वालायां लाङ्गलिकायां शिफाशाखा घृणिष्वपि ॥ ४३ सखा सहाये मित्रे च सुखं त्रिदिवशर्मणोः । सुखा प्रचेतसः पुर्यामगः स्यान्नगवत्तरौ ॥ ४४ शैले सरीसृपे भानावङ्गमन्तिकगात्रयोः । उपसर्जनभूते स्यादभ्युपायप्रतीकयोः ॥
३३
३४
३५
३८
३९
१७
४०
१९
४८०
१ ‘दर्पटे’ ख. २. ‘विश्वस्ते’ ग. ३. 'नीडकयो ' ग. ४. 'टङ्कने' ग. ५. कर्मविशेषः क्रियाविशेषः । उपहा इति यावत्' इत्यनेकार्थकैरवाकरकौमुदी. 'वर्मविशे' ख; 'तर्कविशे' ग. ६. 'भूकः काले छिद्रे' ग. ७. 'कोले ' ख. ८ 'ऽकस्माद्दृष्ट' ख. ९. 'क्रीयते येन तत्क्रयणं दीनारादि' इत्यनेकार्थकैरवाकरकौमुदी. 'कृपण' ग. १०. इतः परम् 'वङ्कः पर्याणभागे स्यान्नदीभेदे च भङ्गुरे' इति ख- पुस्तकेऽधिकः पाठः ११. 'वस्त्रे वस्त्राञ्चलशिरस्त्रयोः ' ग. १२. ‘शुङ्गा नवोद्भिन्नपल्लवकोशी' इत्यनेकार्थकैरवाकरकौमुदी. 'मुद्गयोः' ख; 'शृङ्गयोः ' ग. १३. 'शृगालबकनिरयेष्वपि । शृकेत्यायुधभेदेऽपि' इत्यनेकार्थकैरवाकरकौमुदी. १४. 'तु गन्धद्रव्ये स्यान्नख : ' ख. १५. 'खण्डयोः ' ख-ग. १६. 'नृत्ये' ग. १७. 'शेषे' ख. १८. 'ज्यायां' ग. १९. 'च' ख ग २०. 'निधेर्भेदे' ख.
For Private and Personal Use Only

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313