Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः । सादृश्ये संनिवेशे च स्नानं स्नानीय आप्लवे । स्त्यानं स्यास्निग्ध आलस्ये प्रतिध्वानघनत्वयोः३०१ सादी तुरङ्गमारोहे निषादिरथिनोरपि । स्वामी प्रभौ गुहे सूनं पुष्पे सूना पुनः सुता ॥ ३०२ अधोजिह्वा वधस्थानं सूनुः पुत्रेऽनुजे रवौ । हनुः कपोलावयवे मरणामययोरपि ॥ ३०३ हरिद्रायामायुधे च हली कृषकसीरिणोः । कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे ॥ ३०४ शास्त्रे न्याय विधौ कृपो गर्तेऽन्धौ गुणवृक्षके । मृन्माने कृपके क्षेपो गर्वे लङ्घननिन्दयोः॥ ३०५ विलम्बरणहेलासु गोपी भूपालबल्लवी । ग्रामौधगोष्टाधिकृतौ गोपी गोपालसुन्दरी ॥ ३०६ शारिवा रक्तिका तल्पमट्टे शय्याकलत्रयोः । त्रपा लज्जा कुलटयोस्त्रपु सीसकरङ्गयोः ॥ ३०७ तापः संतापे कृच्छ्रे च तापी तु सरिदन्तरे । दो मृगमदे गर्वे पुष्पं विकास आर्तवे ॥ ३०८ धनदस्य विमाने च कुसुमे नेत्ररुज्यपि । बाष्प ऊष्माक्षि लयो रूपं तु श्लोकशब्दयोः ॥ ३०९ पाशावाकारे सौन्दर्ये नाणके नाटकादिके । ग्रन्थावृत्तौ स्वभावे च रेपः क्रूरे विहिते ॥ ३१० रोपौ रोपणेषू रोपं रोने लेपस्तु लेपने । अशने च सुधायां च वपा विवरमेदसोः ॥ ३११ शष्पं तु प्रतिभाहीनतायां बालतृणेऽपि च । शापः शपथ आक्रोशे शिष्पं श्रुवे क्रियोचिते ॥३१२ स्वापो निद्रायां मग्भेदे शपनाज्ञानमात्रयोः । गुम्फो दोभूषणे दृब्धौ रेफोऽवद्यरवर्णयोः ॥ ३१३ शर्फ खुरे गवादीनां मूले विटपिनामपि । शिफा मातरि मास्यां च जटायां च सरित्यपि ॥ ३१४ कम्बिवंशलतादयोः कम्बुर्वलयशङ्खयोः । गजे शम्बूके करे ग्रीवायां नलकेऽपि च ॥ ३१५ जम्बूमरुतरङ्गिण्यां द्वीपवृक्षविशेषयोः । डिम्ब एरण्डभययोर्विप्लवे प्रीति पुष्फसे ॥ ३१६ बिम्बं तु प्रतिबिम्बे स्यान्मण्डले विम्बिकाफले ।शम्बः पवौ लोहकाभ्यां स्तम्ब आलानगुल्मयोः३१७ ब्रीह्यादीनां प्रकाण्डे च कुम्भो वेश्यापतौ घटे । द्विपाङ्गे राक्षसे राशौ कुम्भं त्रिवृति गुग्गुलौ ।। ३१८ कुम्भ्युषायां पाटलायां वारिप] च कट्फले । गर्भः कुक्षौ शिशौ संधौ भ्रूणे पनसकण्टके ॥ ३१९ मध्येऽग्नावपवरके जम्भः स्यादानवान्तरे । दन्तभोजनयोरंशे हैनौ जम्बीरतूणयोः ॥ ३२० जृम्भा जृम्भणे विकासे डिम्भो वैधेयवालयोः । दम्भः कल्के कैतवे च नाभिः क्षत्रप्रधानयोः।। चक्रमध्ये मृगमदे प्राण्यङ्गे मुख्य जि च । निभः स्यात्सदृशे व्याजे रम्भो वैणवदण्डके ॥ ३२२ रम्भा त्रिदशभामिन्यां कदल्यां च विभुः प्रभौ । व्यापके शंकरे नित्ये शंभुर्ब्रह्माहतोः शिवे ॥ ३२३ शुभो योगे शुभं भद्रे स्तम्भः स्थूणागजाढ्ययोः । सभा सभ्येषु शालायां गोष्टयां द्यूतसमूहयोः३२४ स्वभूविष्णौ विधावामोऽपक्के रुग्भेदरोगयोः । उमा गौर्या हरिद्रायां कीर्तिकान्त्यतसीष्वपि ॥ ३२५ अमिः पीडाजवोत्कण्ठाभङ्गप्राकाश्यवीचिषु । वस्त्रसंकोचलेखायां क्रमः कल्पानिशक्तिषु ॥ ३२६ परिपाट्यां क्षमः शक्ते हिते युक्ते क्षमावति । क्षमा शान्तौ क्षितौ कामं वाढेऽनुमतिरेतसोः३२७ कामः स्मरेच्छाकाम्येषु क्षुमा स्यान्नीलिकातसी । क्रिमिः कृमिवल्लाक्षायां कीटे क्षेमस्तु मङ्गले ३२८
१. 'कल्पाद्रौ' ग-घ.२. 'विलम्बरण' ख.३. 'ईरणे प्रेरणे' इति टीका.४. 'जलयोः स्याद्रूपं श्लोक' ग-घ. ५. इतः प्राक् 'शोफ ओषधिभेदे स्याकृते त्वग्विवर्धने' इत्यधिकं ख-पुस्तके. ६. 'मध्यमे चाप' ख-ग-ध. ७. “अनौ यथा---'शशाम न शमीगर्भः।" इति टीका. ८. 'हानौ' ख. ९. इतः परं 'दर्भो ग्रन्थे कुशेऽपि च । दृग्भूः पवौ भास्करे च' इत्यधिकं ख-ग-घ-पुस्तकेषु. १०. 'राज्ञि' ख-ग-ध. ११. इतः परं 'शोभा कान्तीच्छयोर्मता । स्तम्भोऽङ्गजाड्ये स्थूणायां सभा द्यूतसमूहयोः ।। गोष्ठयां सभ्येषु शालायां स्वभूर्विष्णौ विधावपि । स्तोभः स्यात्सामविच्छेदे हेलने स्तम्भनेऽपि च ॥ आमोऽपक्के रोगभेदे रोगे चेध्मः समिद्भिदि । कामे वसन्ते काष्ठे स्यादुमो नगरघट्टयोः ॥' इत्येवं साधिकः पाठः ख-ग-घ-पुस्तकेषु. १२. 'लेखा' ख. १३. 'श्च लाक्षायां ख.
For Private and Personal Use Only

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313