Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विखरकाण्डः |
३२९
३३६
३४१
लव्ध संरक्षणे मोक्षे क्षेमोमा धनहर्यपि । क्षौमं स्यादतसीवस्त्रे दुकूलेऽट्टालकेऽपिच ॥ खर्म क्षौमे पौरुषे च गमोऽध्वद्यूतभेदयोः । सहपाठेऽप्यथ ग्रामो वृन्दे शब्दादिपूर्वक: ।। ३३० ist संवस च गुल्मः सैन्योपरक्षणे | रुकसैन्यघट्टभेदेषु स्तम्बे गुल्मी पटौकसि || ३३१ आमलक्येयोर्वन्यामथ घर्मो निदाघवत् । स्वेदाम्भस्यातपे ग्रीष्मोष्मणोर्जात्मस्तु पामरे || ३३२ असमीक्ष्यकारिणि च जामिः स्वसृकुलस्त्रियोः । जिह्मस्तु कुटिले मन्दे जिल्ह्मं तगरपादपे ॥ ३३३ तोक्मं कर्णमले तोक्मः स्याद्धरि हरिद्यवे । दमः स्यात्कर्दमे दण्डे देमने दमथेऽपि च ।। ३३४ दैस्मस्तु हव्यवाहे स्याद्यजमाने मलिम्लुचे । धर्मो यमोपमापुण्यस्वभावाचारधन्वसु ॥ ३३५ सत्सङ्गे त्यहिंसादौ न्यायोपनिषदोरपि । धर्मं दानादिके नेमस्त्वर्थे प्राकारगर्तयोः || अवधौ कैतवे काले नेमिः कूपत्रिकाप्रधिः । तिनिशोऽरिष्टनेमिश्च पद्मो व्यूहे निधावहौ ॥ ३३७ संख्याब्जयोः पद्ममिभविन्दौ ब्राह्मी तु भारती । शाकभेदः पङ्कगण्डी हञ्जिका सोमवल्लरी ||३३८ ब्रह्मशक्तिभ्रमस्तु स्याद्धमणे वारिनिर्गमे । भ्रान्तौ कुन्दाख्ययत्रे च भीष्मो घोरे वृकोदरे ॥ ३३९ हरेऽम्लवेतसे चापि भीष्मो गाङ्गेयरुद्रयोः । राक्षसे भीषणे भौमोऽङ्गारके नरकासुरे || ३४० यमः कीलयमजयोरहिंसादिषु पञ्चसु । संयमे यमने ध्वाङ्के यामौ प्रहरसंयमौ ॥ रमः कान्ते रक्ताशोके मन्मथे च रमा श्रियाम् । रश्मिघृणिप्रग्रहयो रामः श्यामे हलायुधे ॥ ३४२ पशुभेदे मिते चारौ रायवे रेणुकासुते । रामं तु वास्तुके कुष्ठे रामा हिङ्गुलिनीस्त्रियोः ॥ ३४३ रुक्मं लोहे सुवर्णे च रुमा स्वाकरे । सुग्रीवपत्न्यां लक्ष्मीः श्रीशोभासंपत्प्रियङ्गुषु ॥ ३४४ मित्रन्ते नले वामः कामे सव्ये पयोधरे । उमानाथे प्रतिकूले चारौ वामा तु योषिति || ३४५ वामी शृगाल्यां करभीरासभीवडवासु च । शमी द्रुभेदे वल्गुल्यां शिम्ब्यां श्यामोऽम्बुदेशितौ३४६ हर प्रागटे कोकिले वृद्धदारके । श्यामं सैन्धवे मरिचे श्यामा सोमलतानिशोः || ३४७ शारिवावल्गुलीगुन्द्रात्रिवृत्कृष्णाप्रियङ्गुषु । अप्रसूतस्त्रियां नील्यां श्रामो मण्डपकालयोः || ३४८ शुष्ममोजसि सूर्ये च समं साध्वखिलं सदृक् । सीमावाटे स्थितौ क्षेत्रे सूक्ष्मोऽणी सूक्ष्ममल्पके ॥ अध्यात्मे कतके सोमस्वोषधीतद्रसेन्दुषु । दिव्यौपथ्यां धनसारे समीरे पितृदेवते ॥ वसुप्रभेदे सलिले वानरे किंनरेश्वरे । हिमं तुपारे शीते च हिमश्चन्दनपादपे ॥ होमिः सर्पिषि वह्नौ च स्यादयः स्वामिवैश्ययोः । अर्थ्य शिलाजतुन्यैर्थशालिनि न्याय्यविज्ञयोः ३५२ अन्योऽसदृशेतरयोरन्त्यस्त्वन्तभवेऽधमे । अर्घ्यमर्घार्थमर्वार्हमास्यं मुखभवे मुखे ॥ ३५३. मुखान्तरास्यातु स्थित्यामार्यौ सज्जनसंविदौ । आर्यो माछन्दसोरिज्या दाने सङ्गेऽर्चनेऽध्वरे ३५४ इभ्यो धनवतीभ्या तु करेण्वां सल्लकीतरौ । कल्यं प्रभाते मधुनि सज्जे दक्षे निरामये ॥ ३५५ कल्या कल्याणवाचि स्यात्कश्यं कशार्हमद्ययोः । अश्वमध्ये क्षयो गेहे कल्पान्तेऽपचये रुजि ३५६
३५०
३५१
For Private and Personal Use Only
१.३
१. 'क्ष' ख २. 'खङ्गादो' ख ३. 'दमनं तर्णकादीनाम् । दमथ उपशमः' इति टीका. ४. 'मदने' ग घ . ५. 'दश्मस्तु' ख ६. इतः प्राक् 'दुमस्तु पादपे पारिजाते किंपुरुषेश्वरे' इत्यधिकं ख-- पुस्तकेपु. ७. 'हन्यहिंसायां' ख ८ 'जल' ख. ९. 'भामः क्रोधे रुचौ रवौ । भीमो वृकोदरे घोरे शं करेऽप्यम्लवेतसे || भीष्मो रुद्रे च गाङ्गेये राक्षसे च भयंकरे । भूमिः क्षितौ स्थानमात्रे भोमो मङ्गलदैत्ययोः ॥' इति साधिकः पाठः ख ग घ पुस्तकेषु. १०. 'काले च यमजे' ख. ११. 'हिङ्गलिनिस्त्रियो:' ग घ १२. 'तु लव' ख. १३. 'वामस्थिते हरे वक्रे' ख. १४. 'मासयो: ' ख. १५. 'न्यर्भ्यः संप्रार्थ्ये' ख-ग-घ.

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313