________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
: -८ अनेकार्थसंग्रहः ।
अभिधान संग्रह:
Acharya Shri Kailassagarsuri Gyanmandir
१९
२०
२५
२७
२८
२९
३०
३१
दम्भे पापिनि कट्टे च कङ्को ब्राह्मणलिङ्गिनि । लोहपृष्ठे यमे कर्कः श्वेताश्वे दर्पणे घटे | कर्केतने राशौ च काकः स्यात्पीठसर्पिणि । द्वीपमानभेदेषु शिरोवक्षालने द्विके ॥ काकं काकसमूहे स्याद्रतबन्धे च योषिताम् । काका तु काकजङ्घायां काकोलीकाकनाशयोः ॥ २१ काकोदुंबरिकाकाकमाचिकारक्तिकास्वपि । किष्कुः प्रकोष्ठे हस्ते च वितस्तौ कुत्सितेऽपि च ।। २२ कोको वृके चक्रवाके खर्जूरीद्रुमभेदयोः । छेको विदग्धे विश्वस्तमृगनीडजयोरपि ॥ २३ टङ्को नीलकपित्थेऽसिको कोपेऽश्मदारणे । मानान्तरे खनित्रे च जङ्घायां ङ्कणेऽपिच ॥ २४ तर्कों वितर्फे काङ्क्षायामूहकैर्मविशेषयोः । त्रिका कूपस्य नेमौ स्यात्रिकं पृष्ठाधरे त्रये । तोकं संतानसुतयोर्द्विकः स्यात्काककोकयोः । न्यङ्कुर्मृगे मुनौ नाकः स्वः खे नाकुस्तु पर्वते ||२६ मुनिवल्मीकयोनिष्कः कर्षे हेमनि तत्पले । दीनारे साष्टसुवर्णशते वक्षोविभूषणे ॥ पङ्कोsa कर्दमे पाकः पचने शिशुदैत्ययोः । बको रक्षोभिदि श्रीदे शिवमल्लीकोटयोः ॥ काभेको घमण्डूकभीरुषु । मुष्को मोक्षद्रुमे सङ्घ तस्करे मांसलाण्डयोः ॥ मूको दैत्यावाग्दीनेषु रङ्कः कृपणमल्लयोः । राका कच्छां दृष्टरजःकन्यायां सरिदन्तरे || पूर्णेन्दुपूर्णिमायां च रेकः शङ्काविरेकयोः । हीनेऽपि रोकं ऋणभेदे नावि बिलेचरे ॥ रोaisi लङ्का तु शाखा शाकिनी कुलटा पुरी । लोको विवे जने वल्कं शकले त्वचि शल्कवं शको देशे राजभेदे शङ्का स्यात्संशये भये । शङ्कुः पत्रशिराजाले संख्याकीलकशंभुषु ॥ rasai शाको द्वीपे नृपे दुमे । शक्तौ हरितके चापि शुको व्यासजकीरयोः ॥ रक्षोऽमात्ये शुकं ग्रैन्थिपर्णेऽरत्नुशिरीषयोः । शुल्कं घट्टादिदातव्ये जामातुश्चापि बन्धके ॥ शूकोऽनुक्रोशकिं शार्वोः शोकेऽभिषवशुङ्गयोः । शूका हृल्लेखे श्लोकस्तु पद्यबन्धे यशस्यपि ॥ ३६ शौकं शुकानां समूहे स्त्रीणां च करणान्तरे । सैंका वाणोत्पलवातः स्तोकः स्याच्चातकाल्पयोः || ३७ नखं पुनर्गन्धद्रव्ये नखः करजषैण्डयोः । न्युङ्खः सामविशेषस्य षडोंकार्यामतिप्रिये || पुङ्खः स्यान्मङ्गलाचारे शराङ्ग श्येनयोरपि । प्रेङ्खा पर्यटने नृत्ते दोलायां वाजिनां गतौ ॥ मुखमुपाये प्रारम्भे श्रेष्ठे निःसरणास्ययोः । रेखा स्यादल्पके छद्मन्याभोगोल्लेखयोरपि ॥ लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि । वीमा तु शूकशिम्बायां गतिभेदेऽपि नर्तने ॥ ४१ शङ्खः कम्बौ निधिभेदे स्यान्नख्यामलिकास्थनि । शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके ॥ ४२ शिखाग्रमात्रे चूडायां केकिचूडाप्रधानयोः । ज्वालायां लाङ्गलिकायां शिफाशाखा घृणिष्वपि ॥ ४३ सखा सहाये मित्रे च सुखं त्रिदिवशर्मणोः । सुखा प्रचेतसः पुर्यामगः स्यान्नगवत्तरौ ॥ ४४ शैले सरीसृपे भानावङ्गमन्तिकगात्रयोः । उपसर्जनभूते स्यादभ्युपायप्रतीकयोः ॥
३३
३४
३५
३८
३९
१७
४०
१९
४८०
१ ‘दर्पटे’ ख. २. ‘विश्वस्ते’ ग. ३. 'नीडकयो ' ग. ४. 'टङ्कने' ग. ५. कर्मविशेषः क्रियाविशेषः । उपहा इति यावत्' इत्यनेकार्थकैरवाकरकौमुदी. 'वर्मविशे' ख; 'तर्कविशे' ग. ६. 'भूकः काले छिद्रे' ग. ७. 'कोले ' ख. ८ 'ऽकस्माद्दृष्ट' ख. ९. 'क्रीयते येन तत्क्रयणं दीनारादि' इत्यनेकार्थकैरवाकरकौमुदी. 'कृपण' ग. १०. इतः परम् 'वङ्कः पर्याणभागे स्यान्नदीभेदे च भङ्गुरे' इति ख- पुस्तकेऽधिकः पाठः ११. 'वस्त्रे वस्त्राञ्चलशिरस्त्रयोः ' ग. १२. ‘शुङ्गा नवोद्भिन्नपल्लवकोशी' इत्यनेकार्थकैरवाकरकौमुदी. 'मुद्गयोः' ख; 'शृङ्गयोः ' ग. १३. 'शृगालबकनिरयेष्वपि । शृकेत्यायुधभेदेऽपि' इत्यनेकार्थकैरवाकरकौमुदी. १४. 'तु गन्धद्रव्ये स्यान्नख : ' ख. १५. 'खण्डयोः ' ख-ग. १६. 'नृत्ये' ग. १७. 'शेषे' ख. १८. 'ज्यायां' ग. १९. 'च' ख ग २०. 'निधेर्भेदे' ख.
For Private and Personal Use Only