________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः । अङ्गा नीवृद्विशेषे स्युरिङ्गः स्यादिङ्गिलेऽद्भुते । ज्ञानजङ्गमयोश्चापि खगोऽग्रहपक्षिषु ॥ ४६ शरे देवेऽपि खड्गोऽसौ खड्गिशृङ्गे च गण्डके । टेङ्गः खनित्रे जङ्घास्योस्त्यागो वर्जनदानयोः ४७ दुर्ग ऍनर्दुर्गमे स्यादुर्गा तु नीलिकोमयोः । नागो मतङ्गजे सर्प पुंनागे नागकेसरे ॥ ४८ ऋराचारे नागदन्ते मस्तके वारिदेऽपि च । देहानिलविशेषे च श्रेष्ठे स्यादुत्तरस्थितः ॥ ४९ नागं रङ्गे सीसपत्रे स्त्रीबन्धे करणान्तरे । पिङ्गी शम्यां पिङ्गा हिङ्गुनाल्यां गोरोचनोमयोः ॥५० पिङ्ग बालके पिशङ्गे पूगः क्रमुकसंघयोः । फल्गुः काकोदुम्बरिकावृक्षे निरर्थकेऽपि च ॥ ५१ भगोऽर्कज्ञानमाहात्म्ययशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्नेच्छाश्रीधर्मैश्वर्ययोनिषु ॥ ५२ भङ्गस्तरङ्गे भेदे च रुग्विशेषे पराजये । कौटिल्ये भयविच्छित्त्योर्भङ्गा शणे भैङ्गिः पुनः ॥ ५३ भक्तिवीच्योर्भागो रूपार्धके भाग्यैकदेशयोः । भृङ्गं त्वक्पत्रं भृङ्गास्तु खिङ्गधूम्याटमार्कवाः ॥ ५४ षट्पदोऽथ भृगुः सानौ जमदग्निप्रपातयोः । शुक्र रुद्रे च भोगस्तु राज्ये वेश्याभृतौ सुखे ॥ ५५ धनेऽहिकायफणयोः पालनाभ्यवहारयोः । मार्गो मृगमदे मासे सौम्यःऽन्वेषणे पथि ॥ ५६ मृगः कुरङ्गे याच्यायां मृगयायां गजान्तरे । पशौ नक्षत्रभेदे च मृगी तु वनितान्तरे ॥ ५७ युगं हस्तचतुष्के स्याद्रथाद्यङ्गे कृतादिके । वृद्धिनामौषधे युग्मे योगो विस्रम्भघातिनि ॥ ५८ अलब्धलाभे संगत्यां कार्मणध्यानयुक्तिषु । वपुःस्थैर्यप्रयोगे च संनाहे भेषजे धने ॥ विष्कम्भादावुपाये च रङ्गः स्यान्नृत्ययुद्धवोः । रागे रङ्गं तु पुणि रागः स्यालोहितादिषु ।। ६० गान्धारादौ क्लेशादिकेऽनुरागे मत्सरे नृपे । लङ्गः सङ्गे च षिङ्गे च लिङ्ग मेहनचिह्नयोः ॥ ६१ शिवमूर्तावनुमाने 'सांख्योक्तविकृतावपि । वङ्गः कर्पासे वृन्ताके वङ्गा जैनपदान्तरे ॥ ६२ वङ्गं पुणि सीसे च वल्गुश्छागमनोज्ञयोः । व्यङ्गो भेके च हीनाङ्गे वेगो रयप्रवाहयोः ॥ ६३ रेतःकिपाकयोश्चापि शार्ङ्ग विष्णुधनुर्धनुः । शुङ्गयाम्राते वटे प्लक्षे शृङ्गं चिह्नविषाणयोः ॥ ६४ क्रीडाम्बुयन्त्रे शिखरे प्रभुखोत्कर्षसानुषु । शृङ्गः कूर्चशीर्षे शृङ्गी स्वर्णमीनविशेषयोः ॥ ६५ विषायामृषभौषध्या सर्गस्यागस्वभावयोः । उत्साहे निश्चयेऽध्याये मोहानुमतिसृष्टिषु ॥ ६६ अर्घः पूजाविधी मूल्येऽघं दुःखे व्यसनैनसोः । उद्धो हस्तपुटे वह्रौ श्लाघायां देहजानिले ॥ ६७ ओघः प्रवाहः संघातो द्रुतनृत्तं परम्परा । उपदेशश्च मेघस्तु मुस्तके जलदेऽपि च ॥ ६८ मोघो दीने निष्फले च मोघा स्यात्पाटलातरौ । लघुः सृका लघ्वसारं हवं चार्वगुरु द्रुतम् ॥६९ श्लाघोपास्तीच्छयोः स्तोत्रेऽर्चा पूजा प्रतिमापि च | कचः शुष्कवणे केशे बन्धे पुत्रे च गी:पतेः ७० कचा करेण्वां काचोऽक्षिरोगे शिक्ये मणौ मृदि । काञ्ची गुञ्जामेखलयोः पुर्या कूर्ची विकत्थने७१
१. 'अङ्गो नीवृद्विशेषे स्यादिङ्गः' ग. २ 'विशेषाः' ख. ३. 'खड्ग' क. ४. 'कण्टके' ग. ५. त: प्राक् 'गर्गो मुनिविशेषे स्यादृषे किंचुलिकेऽपि च' इत्यधिकः पाठः ख-ग-पुस्तकयोः. ६. इतः परम् तुङ्गः पुनागनगयोर्बुधे स्यादुन्नतेऽपि च । तुङ्गी प्रोक्ता हरिद्रायां वर्वरायामपीष्यते ॥' इत्यधिकः पाठः ख-गपुस्तकयोः. तत्र ग-पुस्तके 'उन्नतेऽन्यवत्' इति पाठः. ७. 'कोटे दु' ख; 'भवेदुर्गमे तु' ग. ८. 'स्यान्नीलिको' ग. ९. 'बलाके' ग. १०. अनेकार्थकैरवाकरकौमुद्यां तु 'भङ्गीभिरङ्गीकृतमानताङ्गयाः' इति भक्तौ, 'भङ्गीभक्त्या विरचिततनुः स्तम्भितान्तर्जलौघः' इति वीच्यामुदाहृतम्. ११. 'चतुर्थे' ग-घ. १२. सांख्योक्तायाः प्रकृतेः कार्यभूता विकृतिः । तत्र यथा-'लिङ्गाल्लिङ्गमिवानुरूपचरितं पुत्रं स लेभे मुनिः' इत्यनेकार्थकैरवाकरकौमुदी. १३. 'प्रकृतावपि' ख-ग-घ, १४ 'जनपदान्तरे 'भूमि' इति टीका. १५. 'मलोत्सर्गे प्रभावे शृङ्गारभावेऽपि' इत्यनेकार्थकैरवाकरकौमुदी. १६. 'अपदेश' ख.
For Private and Personal Use Only