________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ श्रीः ॥
अभिधानसंग्रहः ।
0000
(८) श्रीमदाचार्य हेमचन्द्रविरचितः अनेकार्थसंग्रहः ।
—————909———————
Acharya Shri Kailassagarsuri Gyanmandir
४
ध्यात्वार्हतः कृतैकार्थशब्दसंदोहसंग्रहः । एकस्वरादिषट्काण्ड्या कुर्वेऽनेकार्थसंग्रहम् || अकारादिक्रमेणादावत्र कादिक्रमोऽन् ऽन्ततः । उद्देश्यवचनं पूर्वं पश्चादर्थप्रकाशनम् ॥ ata एव रूढोsर्थो यौगिकस्तत्र देशितः । अनेकस्मिंस्तु रूढेऽर्थे यौगिकं प्रोच्यते न वा ॥ पदानां भङ्गतो योऽस्मिन्ननेकार्थः प्रकाशते । प्रदर्शनीयो नैवासौ तस्यानन्त्यप्रसङ्गतः ॥ को ब्रह्मात्मनि रवौ मयूरेऽनौ यमेऽनिले । कं शीर्षेऽप्सु सुखे खं स्वः संविदि व्योमनीन्द्रिये ॥ ५ शून्ये बिन्दौ सुखे खस्तु सूर्ये गौरुदके दृशि । स्वर्गे दिशि पशौ रश्मौ व भूमाविषौ गिरि ||६ career चर्मणि च न्यग्निने नीचकार्ययोः । रुक्शोभाकिरणेच्छासु वाग्भारत्यां वचस्यपि ॥ ७ जूराकाशसरस्वत्यां पिशाच्यां जवनेऽपि च । ज्ञः स्याद्विचक्षणे पद्मासने चन्द्रमसायन " ॥ ८ सद्विद्यमाने सत्ये च प्रशस्तार्चितसाधुषु । भः शुक्रे भमुडौ भांशौ भूस्तु भूमिरिव क्षितौ ॥ स्थाने चमः पुनः शंभौ मा लक्ष्म्यां वारणेऽव्ययम् । किं क्षेपनिन्दयोः प्रश्ने वितर्के ज्या तु मातरि १० क्ष्म वस्तु स्वर्गे विहायसि । रस्तीक्ष्णे दहने रास्तु सुवर्णे जलदे धने ।। ११ ढूँ: कामरूपिणि स्वर्णे धूर्यानमुखभारयोः । पूः शरीरे चँ नगरे श्रीलक्ष्म्यां सरलङ्कुमे ॥ वेषोपकरणे वेषैरेचनायां मतौ गिरि । शोभात्रिवर्गसंपत्त्योः स्रः स्रवे निर्झरेऽपिच ॥ वः पश्चिमदिगीशे स्यादौपम्ये पुनरव्ययम् । द्यौः स्वर्गनभसोः स्वो ज्ञात्यात्मनोः स्वं निजे धने १४ दृष्टौ दर्शनेऽध्यक्षे विट्प्रवेशे नृवैश्ययोः । तृट् तृष्णावन्त्तर्षवञ्च भवेल्लिप्सापिपासयोः ॥ १५ विट् शोभायां जिगीषायां व्यवसाये रुचौ गिरि । भाः प्रभावे मयूखे च मास्तु मासे निशाकरे १६ इत्याचार्य हेमचन्द्रविरचितेऽनेकार्थसंग्रह एकस्वरकाण्डः प्रथमः ॥ १ ॥
1
१२
१३
१
२
दुभेदे स्फटिके ताम्रे सूर्ये विडौजसि । अकं दुःखाघयोरङ्को भूषारूपकलक्ष्मसु ॥ १७ 'चित्राजौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागसोः । एकोऽन्यः केवलः श्रेष्ठः संख्या कल्कोऽघविष्ठयोः
For Private and Personal Use Only
१. 'नत्वा हरिम्' ख. २. 'क्रमोऽत्रादौ ककारादि' ख. ३. 'क्रमस्ततः' ग. ४. 'उद्देश' ख. ५. ‘दर्श्यते' ख; 'दृश्यते' ग. ६. 'प्रकाश्यते' ख ग ७. 'नन्त' ख ८. 'शीर्षेऽप्सु च' ख. ९. 'ऋक्' ख. १०. ' चान्द्रमसायने' ख ग . ११. इतः परम् 'ता जटायां च राक्षस्यां पतने दुर्भगस्त्रियाम्' इति ख-पुस्तकेऽधिकः पाठः. १२. 'द्रु: ' ग. १३. 'नगरे च' क; 'पत्तने च' ग. १४. 'द्रवे' क. १५. 'वेषे' ग. १६. 'च वौपम्ये' ख. १७, 'द्रष्टुरि दर्शनेऽध्यक्षे' ग. १८. 'चित्रादौ' ख.