________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८
अभिधानसंग्रह ::--७ अभिधानचिन्तामणिपरिशिष्टः ।
अथ रत्नप्रभा घर्मा वंशानुशर्कराप्रभा । स्याद्वालुकाप्रभा शैला भवेत्पङ्कप्रभाञ्जना || धूमप्रभा पुनारिष्टा माधव्या तु तमः प्रभा । महातमः प्रभा माधव्येवं नरकभूमयः || इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे नारककाण्डः पञ्चमः ॥ ५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१९५
१९६
१९७
१९८
२००
आनुकूल्यार्थकं प्राध्वमसाकल्ये तुचिश्ञ्चन । तुहिचस्महवै पादपूरणे पूजने स्वती | वद् वा यथा तथैवैवं साम्येऽहो ही च विस्मये । स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः || ॐ पृच्छायामतीते प्राकू निश्रयेऽद्धाञ्जसाद्वयम् । अतो हेतौ महः प्रत्यारम्भेऽथ स्वयमात्मनि ॥। १९९ प्रशंसने तु सुष्ठु स्यात्परश्वः श्वः परेऽहनि । अद्यात्राह्नपथ पूर्वेऽहीत्यादौ पूर्वेद्युरादयः ॥ समाने हति सद्यः स्यात्परे वह्नि परेद्यवि । उभयद्युस्तूभयेयुः समे युगपदेकदा || स्यात्तदानीं तदा तर्हि यदा यन्यदैकदा | परुत्पगर्येषमोऽब्दे पूर्वे पूर्वतरेऽत्र च || प्रकारेऽन्यथेतरथा कथमित्थं यथा तथा । द्विधा द्वेधा त्रिधा त्रेधा चतुर्धा द्वैधमादि च ॥ द्विभ्यश्चतुःपञ्चकृत्व इत्याद्यावर्तने कृते । दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥
२०१
२०२
२०३
२०४
इत्याचार्यहेमचन्द्रविरचितेऽभिधानचिन्तामणिपरिशिष्टे सामान्यकाण्डः षष्टः ॥ ६ ॥
इति श्री हेमचन्द्राचार्यविरचितोऽभिधानचिन्तामणिपरिशिष्टः समाप्तः ।