Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 223
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ द्विस्वरकाण्डः | २१७ २२४ 1 श्रुतमाकणिते शास्त्रे श्रुतिराम्नायवर्तियोः । षड्डायारम्भिकायां च कर्णाकर्णनयोरपि ॥ श्वेतं रूपये श्वेतो द्वीपे वर्णे शैले कपर्दके । श्वेता तु शङ्खिनीकाष्टपाटल्योः स्वात्सती पुनः || २१८ कात्यायन्यां च साळ्यां च सातिर्दानावसानयोः । सितस्त्ववसिते बद्धे वर्णे सिता तु शर्करा२१९ स्थित ऊर्ध्वे सप्रतिज्ञे स्थितिः स्थाने च सीनि च । सीता जनकजागङ्गाभेदयोर्हलपद्धतौ || २२० सुतः पुत्रे नृपे सुप्तिः स्वापे स्पर्शाज्ञतारुजि । सूतः पारदसारभ्योः प्रसूतेरितवन्दिषु ॥ २२१ त्राह्मण्यां क्षत्रियाज्जाते तक्ष्णि सृतिर्गतौ पथि । स्मृतिः स्मरणधीच्छासु शास्त्रे सेतुस्तु संवरे ॥ २२२ नदीसंक्रमेऽथ हस्तः करे मानोडुभेदयोः । केशाकलापे शुण्डायां हरिद्दिशि तृणान्तरे ॥ २२३ वर्णभेदेऽश्वभेदे च हितं पथ्ये गते धृते । हेतिर्ज्वालास्त्रसूर्याशुष्वर्थो हेतौ प्रयोजने ॥ निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु । आस्था यत्नालम्बनयोरास्थानापेक्षयोरपि ॥ २२५ कन्या पुरे प्रावरणे काथो व्यसनदुःखयोः । देवनिष्पाकेऽथ कुथः स्यादास्तरणदर्भयोः ॥ २२६ कोथस्तु मथने नेत्ररुग्भेदे शंटितेऽपि च । ग्रन्थो गुम्फे धने शास्त्रे द्वात्रिंशद्वर्णनिर्मितौ ॥ २२७ ग्रन्थिर्वस्त्रादिवन्धे रुग्भेदे कौटिल्यपर्वणोः । ग्रन्थि तु ग्रन्थिपर्णे स्याद्गाथा वाग्भेदवृत्तयोः ॥ २२८ तीर्थ शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले सत्रिण्युपाये स्त्रीरजस्यपि ॥ २२९ योनौ पात्रे दर्शने च तुत्थोऽग्नौ तुत्थमञ्जने । तुत्था नील्यां सूक्ष्मैलायां दुःस्थो दुर्गतमूर्खयो: २३० प्रस्थः सानौ मानभेदे पीथोऽर्के पीथमम्बुनि । पृथुर्विशाले भूपाले वीपिककृष्णजीरयोः ॥ २३१ प्रोrisaraणाध्वगयोः कन्यां मन्थो रवौ मथि | साक्तवे नेत्ररोगे च यूथं तिर्यग्गणे गणे ॥ २३२ यूथी तु मागधीपुष्पविशेषयोः कुरण्टके । रथस्तु स्यन्दने पादे शरीरे वेतसद्रुमे ॥ २३३ art वर्त्मनि पङ्कच गृहाने नाट्यरूपके । 'संस्था स्पशे स्थितौ मृत्यौ साथ वृन्दे वणिग्गणे२३४ सिक्थं नील्यां मधूच्छिष्टे सिक्थो भक्तपुंलाक के । अब्दः संवत्सरे मेघे मुस्तके गिरिभिद्यपि ॥ २३५ अन्दुः स्यान्निगडे भूषाभेदे ककुदवत्ककुत् । श्रेष्ठे वृषाङ्गे राचि क्रव्यान्मांसाशिरक्षसोः॥२३६ कन्दोs सूरणे सस्यमूले कुन्दोऽच्युते निधौ । चक्रभ्रमौ च माध्येच क्षोदः पेषणचूर्णयोः २३७ गदः कृष्णानुजे रोगे गदा प्रहरणान्तरे । छदः पत्रे पतत्रे च ग्रन्थिपर्णतमालयोः || २३८ छन्दो वशेऽभिप्राये च पाषाणमात्रके । निष्पेषणार्थपट्टेsपि धीदा कन्यामनीषयोः ॥ २३९ नदो वैहेऽब्धौ निनदे नन्दा संपद्यलिंजरे । तिथिभेदेऽपि नन्दिस्तु प्रतीहारे पिनाकिनः ॥ २४० आनन्दने च द्यूते च निन्दा कुत्सापवादयोः । पदं स्थाने विभक्यन्ते शब्दे वाक्येऽवस्तुनोः २४१ त्राणे पादे पादचिह्ने व्यवसायापदेशयोः । पादो मूलोस्रतुर्याशाङ्घ्रिषु प्रत्यन्तपर्वते ॥ भन्दं कल्याणे सौख्ये च भद्भास्वरमांसयोः । भेदो विदारणे द्वैधे उपजापविशेषयोः || २४३ मदो रेतस्यहंकारे मध्ये हर्षेभदानयोः । कस्तूरिकायां क्षैच्ये च मदी पकवस्तुनि ॥ मन्दी मूढे शनौ रोगिण्यल से भाग्यवर्जिते । गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले ॥ २४२ २४४ २४५ १. ‘खङ्गाद्यारम्भिकायां' ख. २. 'संचरे' गव. ३ 'मानो डुमानयो: ' ख; 'मानद्रुभेदयोः ' गन्ध. ४. 'द्रव्य' ग-घ. ५. 'घटिते' ख. ६. 'पृथ्वी च कृष्णजीरके' ख. ७. 'वापिका हिङ्गपर्णी' इति टीका. ८. 'संस्था नाशे व्यवस्थायां व्यक्तिसादृश्ययोः स्थितौ । ऋतुभेदे समाप्तौ च चरे च निजराष्ट्रगे ॥ सार्थो वणिग्गणे वृन्दे धनेन सहितेऽपि च ॥।' ख-ग-घ. ९. 'पिलाकके' ख. १० 'विषाङ्गे' ग व. ११. 'हदे' ख ग घ १२. ' भेदे नदी सिन्धुर्नन्दिर्द्वाःस्थे' ख. १३' वाक्यैकवस्तुनोः ' गव. १४. 'अङ्के लक्ष्मणि' इति टीका. १५. 'भद्रं ' ग घ. १६. 'द्वैधे द्विधाकरणे' इति टीका. 'वेधे' ख ग घ १७. 'कृषकः कृषीवलः' इति टीका. 'चषक' ख ग घ. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313