________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः |
२१७
२२४
1
श्रुतमाकणिते शास्त्रे श्रुतिराम्नायवर्तियोः । षड्डायारम्भिकायां च कर्णाकर्णनयोरपि ॥ श्वेतं रूपये श्वेतो द्वीपे वर्णे शैले कपर्दके । श्वेता तु शङ्खिनीकाष्टपाटल्योः स्वात्सती पुनः || २१८ कात्यायन्यां च साळ्यां च सातिर्दानावसानयोः । सितस्त्ववसिते बद्धे वर्णे सिता तु शर्करा२१९ स्थित ऊर्ध्वे सप्रतिज्ञे स्थितिः स्थाने च सीनि च । सीता जनकजागङ्गाभेदयोर्हलपद्धतौ || २२० सुतः पुत्रे नृपे सुप्तिः स्वापे स्पर्शाज्ञतारुजि । सूतः पारदसारभ्योः प्रसूतेरितवन्दिषु ॥ २२१ त्राह्मण्यां क्षत्रियाज्जाते तक्ष्णि सृतिर्गतौ पथि । स्मृतिः स्मरणधीच्छासु शास्त्रे सेतुस्तु संवरे ॥ २२२ नदीसंक्रमेऽथ हस्तः करे मानोडुभेदयोः । केशाकलापे शुण्डायां हरिद्दिशि तृणान्तरे ॥ २२३ वर्णभेदेऽश्वभेदे च हितं पथ्ये गते धृते । हेतिर्ज्वालास्त्रसूर्याशुष्वर्थो हेतौ प्रयोजने ॥ निवृत्तौ विषये वाच्ये प्रकारद्रव्यवस्तुषु । आस्था यत्नालम्बनयोरास्थानापेक्षयोरपि ॥ २२५ कन्या पुरे प्रावरणे काथो व्यसनदुःखयोः । देवनिष्पाकेऽथ कुथः स्यादास्तरणदर्भयोः ॥ २२६ कोथस्तु मथने नेत्ररुग्भेदे शंटितेऽपि च । ग्रन्थो गुम्फे धने शास्त्रे द्वात्रिंशद्वर्णनिर्मितौ ॥ २२७ ग्रन्थिर्वस्त्रादिवन्धे रुग्भेदे कौटिल्यपर्वणोः । ग्रन्थि तु ग्रन्थिपर्णे स्याद्गाथा वाग्भेदवृत्तयोः ॥ २२८ तीर्थ शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः । ऋषिजुष्टे जले सत्रिण्युपाये स्त्रीरजस्यपि ॥ २२९ योनौ पात्रे दर्शने च तुत्थोऽग्नौ तुत्थमञ्जने । तुत्था नील्यां सूक्ष्मैलायां दुःस्थो दुर्गतमूर्खयो: २३० प्रस्थः सानौ मानभेदे पीथोऽर्के पीथमम्बुनि । पृथुर्विशाले भूपाले वीपिककृष्णजीरयोः ॥ २३१ प्रोrisaraणाध्वगयोः कन्यां मन्थो रवौ मथि | साक्तवे नेत्ररोगे च यूथं तिर्यग्गणे गणे ॥ २३२ यूथी तु मागधीपुष्पविशेषयोः कुरण्टके । रथस्तु स्यन्दने पादे शरीरे वेतसद्रुमे ॥ २३३ art वर्त्मनि पङ्कच गृहाने नाट्यरूपके । 'संस्था स्पशे स्थितौ मृत्यौ साथ वृन्दे वणिग्गणे२३४ सिक्थं नील्यां मधूच्छिष्टे सिक्थो भक्तपुंलाक के । अब्दः संवत्सरे मेघे मुस्तके गिरिभिद्यपि ॥ २३५ अन्दुः स्यान्निगडे भूषाभेदे ककुदवत्ककुत् । श्रेष्ठे वृषाङ्गे राचि क्रव्यान्मांसाशिरक्षसोः॥२३६ कन्दोs सूरणे सस्यमूले कुन्दोऽच्युते निधौ । चक्रभ्रमौ च माध्येच क्षोदः पेषणचूर्णयोः २३७ गदः कृष्णानुजे रोगे गदा प्रहरणान्तरे । छदः पत्रे पतत्रे च ग्रन्थिपर्णतमालयोः || २३८ छन्दो वशेऽभिप्राये च पाषाणमात्रके । निष्पेषणार्थपट्टेsपि धीदा कन्यामनीषयोः ॥ २३९ नदो वैहेऽब्धौ निनदे नन्दा संपद्यलिंजरे । तिथिभेदेऽपि नन्दिस्तु प्रतीहारे पिनाकिनः ॥ २४० आनन्दने च द्यूते च निन्दा कुत्सापवादयोः । पदं स्थाने विभक्यन्ते शब्दे वाक्येऽवस्तुनोः २४१ त्राणे पादे पादचिह्ने व्यवसायापदेशयोः । पादो मूलोस्रतुर्याशाङ्घ्रिषु प्रत्यन्तपर्वते ॥ भन्दं कल्याणे सौख्ये च भद्भास्वरमांसयोः । भेदो विदारणे द्वैधे उपजापविशेषयोः || २४३ मदो रेतस्यहंकारे मध्ये हर्षेभदानयोः । कस्तूरिकायां क्षैच्ये च मदी पकवस्तुनि ॥ मन्दी मूढे शनौ रोगिण्यल से भाग्यवर्जिते । गजजातिप्रभेदेऽल्पे स्वैरे मन्दरते खले ॥
२४२
२४४ २४५
१. ‘खङ्गाद्यारम्भिकायां' ख. २. 'संचरे' गव. ३ 'मानो डुमानयो: ' ख; 'मानद्रुभेदयोः ' गन्ध. ४. 'द्रव्य' ग-घ. ५. 'घटिते' ख. ६. 'पृथ्वी च कृष्णजीरके' ख. ७. 'वापिका हिङ्गपर्णी' इति टीका. ८. 'संस्था नाशे व्यवस्थायां व्यक्तिसादृश्ययोः स्थितौ । ऋतुभेदे समाप्तौ च चरे च निजराष्ट्रगे ॥ सार्थो वणिग्गणे वृन्दे धनेन सहितेऽपि च ॥।' ख-ग-घ. ९. 'पिलाकके' ख. १० 'विषाङ्गे' ग व. ११. 'हदे' ख ग घ १२. ' भेदे नदी सिन्धुर्नन्दिर्द्वाःस्थे' ख. १३' वाक्यैकवस्तुनोः ' गव. १४. 'अङ्के लक्ष्मणि' इति टीका. १५. 'भद्रं ' ग घ. १६. 'द्वैधे द्विधाकरणे' इति टीका. 'वेधे' ख ग घ १७. 'कृषकः कृषीवलः' इति टीका. 'चषक' ख ग घ.
For Private and Personal Use Only