________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-८ अनेकार्थसंग्रहः धुतं त्यक्ते कम्पिते च धूतौ कम्पितत्सितौ । धूर्त तु खण्डलवणे धूर्तो धत्तूरमायिनोः ॥ १८८ धृतिर्योगविशेषे स्याद्धारणाधैर्ययोः सुखे । संतोषाध्वरयोश्चापि नतस्तगरनम्रयोः ॥ १८९ नीतिनये प्रापणे च पंक्तिर्गौरवपाकयोः । पतिश्छन्दःश्रेण्योः पत्तिः सेनाभित्पद्गयोर्गतौ ॥ १९० प्राप्तिमहोदये लाभे पित्सन्पिपतिषन्यथा । पतनेच्छौ विहङ्गे च पीतो वर्णनिपीतयोः ॥ १९१ पीता हरिद्रा पीतिः पाने ऽश्वे प्रीतिः स्मरस्त्रियाम् । प्रेम्णि योगमुदो पुस्तं शिल्पे लेप्यादिकर्मणि॥ पुस्तके प्लुतमश्वस्य गतौ प्लुतस्त्रिमात्रके । पूर्त पूरितखाताद्योः पृषतवत्पृषन्मृगे ॥ १९३ बिन्दौ प्रेतो मृते भूतविशेषे च परेतवत् । पोतः शिशौ प्रवहणे प्रोतं गुम्फितवाससोः ॥ १९४ भक्तमन्ने तत्परे च भर्ता पोष्टरि धारके । भक्तिः सेवागौणवृत्त्योर्भङ्गयां श्रद्धाविभागयोः ॥ १९५ भास्वान्दीप्रे रवौ भ्रान्तिमिथ्याज्ञानेऽनवस्थितौ । भित्तिः कुड्ये प्रदेशे च भूतं सत्योपमानयोः १९६ प्राप्तेऽतीते पिशाचादौ पृज्यादौ जन्तुयुक्तयोः । भूभृन्महीधरे पृथ्वीपतौ भूतिस्तु भस्मनि ॥१९७ मांसपाकविशेषे च संपदुपार्दयोरपि । भृतिर्मूल्यभरणयोर्मतं तु संमतेऽचिंते ॥ १९८ महगृहति धीतत्वे गज्ये मरुत्सुरेऽनिले । मतिर्बुद्धीच्छयोर्माता गौर्दुर्गा जननी मही॥ १९९ मातरस्तु ब्रह्माण्याद्या मितिरैयत्यमानयोः । मुक्ता मौक्तिकपुंश्चल्योर्मुक्तिर्मोचनमोक्षयोः ॥ २०० मूर्तिः पुनः प्रतिमायां कायकाठिन्ययोरपि । मृतं मृतौ याचिते च यन्ता सूते निषादिनि ||२०१ यतिनिकार विरतौ भिक्षौ युतोऽन्विते पृथक् । युक्तिया॑ये योजने च रक्तं नील्यादिरञ्जिते ॥२०२ कुङ्कमेऽसृज्यनुरक्ते प्राचीनामलकेऽरुणे । रतिः स्मरस्त्रियां रागे रते रीतिस्तु पित्तले ॥ २०५ वैदादौ लोहकिट्टे सीमनि झवणे गतौ । लता ज्योतिष्मतीदूर्वाशाखावल्लीप्रियङ्गुषु ॥ २०४ स्पृक्कामाधव्योः कस्तूर्या लिप्तं भुक्तविलिप्तयोः । विषाक्ते टूता तु रोगे पिपीलिकोर्णनाभयोः।।२०५ वर्तित्रानुलेपन्यां दशायां दीपकस्य च । दीपे भेषजनिर्माणे नयनाञ्जनलेखयोः ॥ २०६ व्यक्तो मनीपिस्फुटयोर्वार्ता वार्ताक्युदन्तयोः । कृष्यादौ वर्तने वात वारोग्यारोगफल्गुषु ।। २०७ वृत्तिशालिन्यथ व्याप्तिापने लम्भनेऽपि च । वास्तु स्यागृहभूपुर्योर्गृहे सीमसुरङ्गयोः ॥ २०८ वित्तं विचारिते ख्याते धने वित्तिस्तु संभवे । ज्ञाने लाभे विचारे च वीतमङ्कुशकर्मणि ॥ २०९ असाराश्वगजे शान्ते वीतिरश्वेऽशने गतौ । प्रजने धावने दीप्तौ वृत्तं वृत्तौ दृढे मृते ॥ २१० चरित्रे वर्तुले छन्दस्यतीताधीतयोवृते । वृन्तं स्तनमुखे पुष्पबन्धे वृत्तिस्तु 'वर्तने ॥ २११ कैशिक्यादौ विवरणे वृतिवरणवाटयोः । शक्तिरायुधभेदे स्यादुत्साहादौ बले स्त्रियाम् ॥ २१२ शस्तं क्षेमे प्रशस्ते च शान्तो दान्ते रसान्तरे। शास्ता जिने शासके च शान्तिभद्रे शमेऽहति॥ शितः शातौ कृशे तीक्ष्णे शितिर्भूर्जेऽसितेसिते । श्रीमान्मनोज्ञे तिलकपादपे धनवत्यपि || २१४ शीतो हिमे च जिह्मे च वानीरबहेवारयोः । शीतं गुणे शुक्तमम्ले पूतिभूते च कर्कशे ।। २१५ शुक्तिः शङ्खनके शो केपालखण्डग्रुजोः । नत्यश्वावर्तयोर्मुक्तास्फोटदुर्नामयोरपि ॥ २१६
१. 'कम्पने' ग-घ. २. 'पति' ग-ध. ३. 'वासयोः' ग-घ. ४. 'दीप्ते' ख; 'दीप्तौ' ग-घ. ५. 'प्रभेदे' ख. ६. 'पृथ्वादौ' ग-घ. ७. 'उत्पाद उत्पत्तिः' इति व्याख्या. ८. 'दुत्पातयो' ग-घ. ९. 'भ्यात्' ख-ग-घ. १०. 'विरते' ख. ११. 'श्रवणे' ख. १२. 'लवणं स्यन्दनम् इति टीका. १३. 'लेपिन्यां' क. १४. 'असारेऽश्वगतौ' ख. १५. 'वृत्ते' ख. १६. 'ते' ख. १७. 'वर्तिनि' ख. १८. 'तिलके' ख-ग-घ. १९. 'बहुवातयोः' ख. २० 'पूते भूते' ख-ग-घ. 'पूतिभूतं दुर्गन्धम्' इति टीका. २१. 'कपालखण्डं शिरोस्थिशकलम्' इति टीका. 'कपाले खगग्रुजोः' ख.
For Private and Personal Use Only