________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२ द्विस्वरकाण्डः ।
व्यवहारे च द्यूताद्युत्सृष्टे गण्डकविंशतौ । पर्णस्रिपत्रे पर्ण तु पत्रे प्राणोऽनिले बले ॥ १६१ हद्वायौ परिते गन्धरसे प्राणास्तु जीविते । पाणिः कुम्भ्यां चमूपृष्टे पादमूलोन्मदस्त्रियोः ॥१६२ पूर्णः कृत्स्ने परिते च फाणिगुंडकरम्बयोः । वाणो वृक्षविशेषे स्याच्छरस्यावयवे शरे ॥ १६३ बलिपुत्रेऽप्यथ भ्रूणो गर्भिण्यां श्रोत्रियद्विजे । अर्भके स्टैणगर्भे च मणिस्वजागलस्तने ॥ १६४ मेदाग्रेऽलिंजरे ग्ने मोणः सर्पकरण्डके । वाने नक्रमक्षिकायां रणः कोणे कंणे युधि ॥ १६५ रेणुषूल्यां पर्पटके वर्णः स्वर्ण व्रते स्तुतौ । रूपे द्विजादौ शुक्लादौ कुथायामक्षरे गुणे ॥ १६६ भेदे गीतक्रमे चित्रे यशस्तालविशेषयोः । अङ्गरागे च वर्ण तु कुङ्कुमे वाणिरम्बुदे ॥ १६७ व्यूतौ मूल्ये सरस्वत्यां वीणा स्याबल्लकी तडित् । वृष्णिमषे यादवे च वेणी सेतुप्रवाहयोः॥१६८ देवताडे केशवन्धे वेणुवंशे नृपान्तरे । शाणः कषे मानभेदे श्रेण्याल्यां कारुसंहतौ ॥ १६९ शोणो नदे रक्तवर्णे श्योनाकेऽग्नौ हयान्तरे । स्थाणुः कीले हरे स्थूणा सा स्तम्भे रुगन्तरे१७० अन्तः स्वरूपे निकटे प्रान्ते निश्चयनाशयोः । अवयवेऽप्यथार्हन्स्यात्पूज्ये तीर्थकरेऽपि च ॥ १७१ अस्तः क्षिप्ने पश्चिमाद्रीवर्तिस्वटनिपीडयोः। आप्तो लब्धे च सत्ये चाप्याप्तिः संबन्धलाभयोः१७२ ईतिरजन्ये प्रवासे स्यादतिः स्फूतिरक्षयोः । ऋतं शिलोछे पानीये पूजिते दीप्तसत्ययोः ॥ १७३ ऋतिर्जुगुप्साकल्याणगतिस्पर्धास्वथो ऋतुः । स्त्रीणां पुष्पे वसन्तादावेतः कर्बुर आगते ॥ १७४ क्षत्ता शूद्राक्षत्रियायां जाने मारथिवेधसोः । नियुक्ते दौसेये द्वाःस्थे कन्तुः कामकुसूलयोः॥१७५ कान्तो रम्ये प्रिये ग्राष्णि कान्ता प्रियङ्गुयोषितोः । कान्तिः शोभाकामनयोः क्षितिगेंहे भुवि क्षये ॥ कीर्तिर्यशसि विस्तारे प्रमादे कर्दमेऽपि च । कृतं पर्याप्तयुगयोविहिते हिंसिते फले ॥ कृत्तं छिन्ने वेष्टिते न केतुर्युतिपताकयोः । ग्रहोत्पातारिचिङ्गेषु गर्तोऽवटे ककुन्दरे ॥ १७८ त्रिगाशेऽप्यथ ग्रस्तं जग्धे लुप्रपदोदिते । गतिवद्रणे ज्ञाने यात्रोपायदशाध्वसु ॥ १७९ गीतिश्छन्दसि गाने च गीतं शब्दितगानयोः । गुप्तं गूढे त्राते गुप्तिर्यमे भूगर्तरक्षयोः ॥ १८० कागयां घृतमाज्याम्बुदीवथ चिताचिती । मृतार्थदारुषु चये जगल्लोकेङ्गवायुषु ॥ १८१ जातं जोत्योऽवजनिषु जातिः सामान्यगोत्रयोः । मालत्यामामलक्यां च चुहयां काम्पिल्यजन्मनोः।। जातीफले छन्दसि च ज्ञातिः पितृसगोत्रयोः । ततं वीणादिवाो स्यात्ततो व्याप्तेऽनिले पृथौ १८३ तातोऽनुकम्प्ये पितरि तिक्तस्तु सुरभी रसे । तिक्ता तु कटुरोहिण्यां तिक्तं पर्पटकौषधे ॥ १८४ त्रेता युगेऽग्नित्रये च दन्तो दशनमानुनोः । दन्त्योषध्यामथ दितिर्दैत्यमातरि खण्डने ॥ १८५ दीप्तं निर्भासिते दग्धे द्रुतं शीघ्रविलीनयोः । द्युतिस्तु शोभादीधित्योर्धाता वेधसि पालके ॥१८६ धातू रसादौ श्लेष्मादौ भ्वादिग्रावविकारयोः । महाभूतेषु लोहेषु शब्दादाविन्द्रियेऽस्थनि ॥१८७
१. 'दाताह्यत्सृष्टे' ग-घ. २. 'पर्णः पलाशे' ख; 'पर्णस्त्रिपर्णे' ग-घ. ३. 'करण्डयोः' ग-घ. ४. 'माणः' ख. ५. 'पुणे' ख. ६. 'खुतौ' ख. ७. 'सूतौ' ख. ८. 'द्रौ वति' ग-घ. ९. 'प्रवाहे' ख. १०. 'स्याटूतिः' ग-ध. ११ 'दासजे' ख-ग-व. १२ 'कमनयोः' ख. १३. 'प्रासादे' ख-ग-घ. १४. इतः प्राक् 'कुन्ती पाण्डुप्रियायां स्यात्सल्लक्यां गुग्गलुद्रुमे इत्यधिकं ख-पुस्तके. १५. 'चेष्टिते' ग-य. १६. 'दिचि' ग. 'अरिः शत्रुः' इति टीका. १७. 'वृहद्रणे' ग-च. 'वहद्रगो नाडीव्रणः' इति टीका. १९ इतः प्राक् 'गाता पुंस्कोकिले भृङ्गे गन्धर्वे रोपणेऽपि च' इति ख-ग-घ-पुस्तकेपु. २०. 'गृढं गुप्ते' ख. २१. 'इङ्गं जङ्गमम्' इति टीका. २२. 'जातोऽथ' ग-घ. २३. 'गात्रयोः' ग-घ. २४. 'जातः' ख. २५. 'निर्भासने' ग-ध. २६. 'संदीस्योः ' ख, २७. 'लोहेषु' ग्व-ग-घ.
For Private and Personal Use Only