Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 194
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानमंग्रहः-६ अभिधानचिन्नामाणः । ग्रामो विपयशब्दाम्प्रतन्द्रियगणाहजे । समजस्तु पगृनां स्यात्समाजस्वन्यदेहिनाम् ॥ १४१४ शुकादीनां गणे शौकमायूरतैत्तिरादयः । भिक्षादेर्भक्षसाहनगाभिणयौवतादयः ॥ १४१५ गोत्रार्थप्रत्ययान्तानां स्युरौपगविकादयः । उनादेरौक्षकं मानुष्यकं वार्द्धकमौष्टकम् ॥ १४१६ स्याद्राजपुत्रकं राजन्यकं राजकमाजकम । वात्सकौरभ्रके कावचिकं कवचिनामपि ॥ १४१७ हास्तिकं तु हस्तिनां स्यादापिकाद्यचेतसाम् । धेनूनां धेनुकं धेन्वन्तानां गौधेनुकादयः ॥ १४१८ केदारकं कैदारकं कैदार्यमपि तद्गणे । ब्राह्मणादेाह्मण्यं माणव्यं वाडव्यमित्यपि ।। १४१९ गणिकानां तु गाणिक्यं केशानां कैश्यकैशिके । अश्वानामाश्वमश्वीयं पर्शनां पार्श्वमप्यथ ॥ १४२० वातलवात्ये वातानां गव्यागोत्रे पुनर्गवाम । पाश्याखल्यादि पाशादेः खलादेः खलिनीनिभाः॥१४२१ जनता बन्धुता ग्रामता गजता सहायता । जनादीनां स्थानां तु स्याद्रथ्या रथकट्यया ॥ १४२२ गजिलेंग्वा तती वीथी मालाल्यावलिपतयः । धोरणीश्रेण्युभौ तु द्वौ युगलं द्वितयं द्वयम् ॥ १४२३ गगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले । पशुभ्यो गोयुगं युग्मपरं षट्वे तु षड् गवम् ॥ १४२४ पर इशताद्यास्ते येषां पग संख्या शतादिकात् । प्राज्यं प्रभूतं प्रचुर बहुलं बहु पुष्कले ॥ १४२५ भूयिष्टं पुरुहं भूयो भूर्यदभ्रं पुरु स्फिरम् । स्तोकं भुल्लं तुच्छमल्पं दभ्राणुतलिनानि च ॥ १४२६ तनु क्षुद्रं कृशं सूक्ष्म पुनः प्रक्ष्णं च पलवम् । त्रुटौ मात्रा लवो लेशः कणो द्वस्वं पुनर्लघु ॥१४२७ अत्यल्पेऽल्पिष्ठमल्पीयः कणीयोऽणीय इत्यपि । दीर्घायते समे तुङ्गमञ्चमुन्नतमुद्रम् ॥ १४२८ प्रांच्छितमुदग्रं च न्यङ्नीचं हस्वमन्धरे । खर्व कुजं वामनं च विशालं तु विशङ्कटम् ॥१४२९ पृथक पृथुलं व्यूढं विकटं विपुलं वृहत । स्फारं वरिष्टं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० देय॑मायाम आनाह आगेहस्त समुच्छयः । उत्सेध उदयोच्छायौ परिणाहो विशालता ॥ १४३१ प्रपञ्चाभोगविस्तारव्यामाः शब्दे स विस्तर: | समासस्तु समाहार: संक्षेपः संग्रहोऽपि च ॥१४३२ सर्व समस्तमन्यूनं समग्रं सकलं समम् । विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले ॥ १४३३ ग्वण्टेऽर्धशकले भित्तं नेमशल्कदलानि च । अंशो भागश्च वण्टर: स्यात्पादस्तु तुरीयकः ॥ १४३४ मलिनं कच्चरं म्लानं कश्मलं च मलीमसम् । पवित्रं पावनं पूतं पुण्यं मेध्यमथोज्ज्वलम् ॥ १४३५ विमलं विशदं वीभ्रमवदातमनाविलम् । विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ।। १४३६ निणिक्तं शोधितं मृष्टं धौतं क्षालितमित्यपि । संमुखीनमभिमुखं पराचीनं पराङ्मुखम् ॥ १४२७ मुख्यं प्रकृष्टं प्रमुखं प्रवह वयं वरेण्यं प्रवरं पुरोगम । अनुत्तरं प्राग्रहरं प्रवेकं प्रधानमग्रेसरमुत्तमाये ॥ १४३८ ग्रामण्यग्रण्यग्रिमजात्याय्यानुत्तमान्यनवरायवरे । प्रेष्टपरार्थ्यपराणि श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥ म्यरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः । सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका ॥ मचर्चिका प्रकाण्डोद्रो प्रशस्यार्थप्रकाशकाः । गुणोपसर्जनोपायाण्यप्रधानेऽधमं पुनः ॥ १४४१ निकृष्टमणकं गद्यमवयं काण्डकुत्सिते । अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् ॥ १४४२ ग्वेटं पापमपशदं कुपूयं चेलमर्व च । तदासेचनकं यस्य दर्शनादृग्न तृप्यति ॥ १४४३ ___१. ग्रामशब्दो गुणान्तैरन्वेति. २. विग्रहोऽपि. ३. निःशेषमपि. ४. खण्डनमपि. ५. कल्मपपि. ६. याव्यमपि. ७. रेपोऽपि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313