________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानमंग्रहः-६ अभिधानचिन्नामाणः । ग्रामो विपयशब्दाम्प्रतन्द्रियगणाहजे । समजस्तु पगृनां स्यात्समाजस्वन्यदेहिनाम् ॥ १४१४ शुकादीनां गणे शौकमायूरतैत्तिरादयः । भिक्षादेर्भक्षसाहनगाभिणयौवतादयः ॥ १४१५ गोत्रार्थप्रत्ययान्तानां स्युरौपगविकादयः । उनादेरौक्षकं मानुष्यकं वार्द्धकमौष्टकम् ॥ १४१६ स्याद्राजपुत्रकं राजन्यकं राजकमाजकम । वात्सकौरभ्रके कावचिकं कवचिनामपि ॥ १४१७ हास्तिकं तु हस्तिनां स्यादापिकाद्यचेतसाम् । धेनूनां धेनुकं धेन्वन्तानां गौधेनुकादयः ॥ १४१८ केदारकं कैदारकं कैदार्यमपि तद्गणे । ब्राह्मणादेाह्मण्यं माणव्यं वाडव्यमित्यपि ।। १४१९ गणिकानां तु गाणिक्यं केशानां कैश्यकैशिके । अश्वानामाश्वमश्वीयं पर्शनां पार्श्वमप्यथ ॥ १४२० वातलवात्ये वातानां गव्यागोत्रे पुनर्गवाम । पाश्याखल्यादि पाशादेः खलादेः खलिनीनिभाः॥१४२१ जनता बन्धुता ग्रामता गजता सहायता । जनादीनां स्थानां तु स्याद्रथ्या रथकट्यया ॥ १४२२ गजिलेंग्वा तती वीथी मालाल्यावलिपतयः । धोरणीश्रेण्युभौ तु द्वौ युगलं द्वितयं द्वयम् ॥ १४२३ गगं द्वैतं यमं द्वन्द्वं युग्मं यमलयामले । पशुभ्यो गोयुगं युग्मपरं षट्वे तु षड् गवम् ॥ १४२४ पर इशताद्यास्ते येषां पग संख्या शतादिकात् । प्राज्यं प्रभूतं प्रचुर बहुलं बहु पुष्कले ॥ १४२५ भूयिष्टं पुरुहं भूयो भूर्यदभ्रं पुरु स्फिरम् । स्तोकं भुल्लं तुच्छमल्पं दभ्राणुतलिनानि च ॥ १४२६ तनु क्षुद्रं कृशं सूक्ष्म पुनः प्रक्ष्णं च पलवम् । त्रुटौ मात्रा लवो लेशः कणो द्वस्वं पुनर्लघु ॥१४२७ अत्यल्पेऽल्पिष्ठमल्पीयः कणीयोऽणीय इत्यपि । दीर्घायते समे तुङ्गमञ्चमुन्नतमुद्रम् ॥ १४२८ प्रांच्छितमुदग्रं च न्यङ्नीचं हस्वमन्धरे । खर्व कुजं वामनं च विशालं तु विशङ्कटम् ॥१४२९ पृथक पृथुलं व्यूढं विकटं विपुलं वृहत । स्फारं वरिष्टं विस्तीर्णं ततं बहु महद्गुरुः ॥ १४३० देय॑मायाम आनाह आगेहस्त समुच्छयः । उत्सेध उदयोच्छायौ परिणाहो विशालता ॥ १४३१ प्रपञ्चाभोगविस्तारव्यामाः शब्दे स विस्तर: | समासस्तु समाहार: संक्षेपः संग्रहोऽपि च ॥१४३२ सर्व समस्तमन्यूनं समग्रं सकलं समम् । विश्वाशेषाखण्डकृत्स्नन्यक्षाणि निखिलाखिले ॥ १४३३ ग्वण्टेऽर्धशकले भित्तं नेमशल्कदलानि च । अंशो भागश्च वण्टर: स्यात्पादस्तु तुरीयकः ॥ १४३४ मलिनं कच्चरं म्लानं कश्मलं च मलीमसम् । पवित्रं पावनं पूतं पुण्यं मेध्यमथोज्ज्वलम् ॥ १४३५ विमलं विशदं वीभ्रमवदातमनाविलम् । विशुद्धं शुचि चोक्षं तु निःशोध्यमनवस्करम् ।। १४३६ निणिक्तं शोधितं मृष्टं धौतं क्षालितमित्यपि । संमुखीनमभिमुखं पराचीनं पराङ्मुखम् ॥ १४२७
मुख्यं प्रकृष्टं प्रमुखं प्रवह वयं वरेण्यं प्रवरं पुरोगम । अनुत्तरं प्राग्रहरं प्रवेकं प्रधानमग्रेसरमुत्तमाये ॥
१४३८ ग्रामण्यग्रण्यग्रिमजात्याय्यानुत्तमान्यनवरायवरे ।
प्रेष्टपरार्थ्यपराणि श्रेयसि तु श्रेष्ठसत्तमे पुष्कलवत् ॥ म्यरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः । सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिका ॥ मचर्चिका प्रकाण्डोद्रो प्रशस्यार्थप्रकाशकाः । गुणोपसर्जनोपायाण्यप्रधानेऽधमं पुनः ॥ १४४१ निकृष्टमणकं गद्यमवयं काण्डकुत्सिते । अपकृष्टं प्रतिकृष्टं याप्यं रेफोऽवमं ब्रुवम् ॥ १४४२ ग्वेटं पापमपशदं कुपूयं चेलमर्व च । तदासेचनकं यस्य दर्शनादृग्न तृप्यति ॥ १४४३ ___१. ग्रामशब्दो गुणान्तैरन्वेति. २. विग्रहोऽपि. ३. निःशेषमपि. ४. खण्डनमपि. ५. कल्मपपि. ६. याव्यमपि. ७. रेपोऽपि.
For Private and Personal Use Only